समाचारं

मेटा-सीईओ जुकरबर्ग् : निर्मातारः प्रकाशकाः च प्रायः एआइ-प्रशिक्षणार्थं स्व-कृतीनां मूल्यं “अति-आकलनं” कुर्वन्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २६ सितम्बर् दिनाङ्के ज्ञापितं यत् मेटा इत्यस्य मुख्यकार्यकारी मार्क जुकरबर्ग् इत्यनेन उक्तं यत् एआइ मॉडल् प्रशिक्षितुं आँकडानां स्क्रैपिंग इत्यस्य विषये जटिलाः प्रतिलिपिधर्मस्य विषयाः सन्ति, परन्तु तस्य मतं यत् अधिकांशस्य निर्मातृणां व्यक्तिगतकार्यं पर्याप्तं मूल्यवान् नास्ति यत् ध्यानं दातुं अर्हति

द वर्ज् इत्यस्य साक्षात्कारे जुकरबर्ग् इत्यनेन उक्तं यत् मेटा बहुमूल्यसामग्रीणां कृते "कतिपयसाझेदारीम्" कर्तुं शक्नोति। परन्तु यदि अन्ये भुक्तिं याचन्ते तर्हि कम्पनी तेषां सामग्रीं परित्यजति ।

"मम विचारेण व्यक्तिगतनिर्मातारः प्रकाशकाः वा बृहत्तरे चित्रे स्वस्य विशिष्टसामग्रीणां मूल्यं अतिप्रमाणं कुर्वन्ति" इति जुकरबर्ग् साक्षात्कारे अवदत् "मम अनुमानं यत् यदा सामग्री यथार्थतया महत्त्वपूर्णा मूल्यवान् च भवति तदा "कतिपय साझेदारी भविष्यति" इति परन्तु यदि निर्मातृणां चिन्ता वा आक्षेपाः वा सन्ति तर्हि "यदि ते अस्मान् पृच्छन्ति यत् यदा विषयाः गम्भीराः भवन्ति तदा तेषां सामग्रीं न उपयुञ्जीत, तर्हि तत् अपि सम्यक् न भविष्यति ” इति ।

प्रायः प्रत्येकस्य प्रमुखस्य एआइ-कम्पन्योः इव मेटा सम्प्रति एआइ-प्रशिक्षणार्थं आँकडानां अनधिकृत-स्क्रेपिंग-विषये मुकदमाषु उलझितः अस्ति । गतवर्षे सारा सिल्वरमैन् इत्यनेन सह लेखकसमूहेन कम्पनीयाः विरुद्धं मुकदमा कृतः, यया दावितं यत् मेटा इत्यस्य लामा मॉडल् तेषां कृतीनां समुद्री-चोरी-प्रतिकृतीनां उपयोगेन अवैधरूपेण प्रशिक्षितम् इति

प्रायः सर्वेषां प्रमुखानां ए.आइ. जुकरबर्ग् इत्यनेन अस्मिन् विषये विस्तरेण उक्तं यत् -

अहं मन्ये कस्मिन् अपि नूतने प्रौद्योगिकीमाध्यमे न्याय्यप्रयोगस्य परितः विषयाः सन्ति, नियन्त्रणस्य सीमाः च सन्ति। यदा भवन्तः स्वकार्यं जगति बहिः स्थापयन्ति तदा भवन्तः कियत् अधिकं तस्य नियन्त्रणं, स्वामित्वं, अधिकृतीकरणं च कर्तुं शक्नुवन्ति? अहं मन्ये एआइ-युगे एतानि सर्वाणि वस्तूनि पुनः अवलोकयितुं पुनः चर्चां कर्तुं च आवश्यकम् अस्ति।

it house इत्यनेन अवलोकितं यत् microsoft इत्यस्य ai ceo इत्यनेन अस्मिन् वर्षे पूर्वं उक्तं यत् "मुक्तजालपुटे" यत्किमपि "मुक्तसॉफ्टवेयरम्" अस्ति तथा च कोऽपि "तस्य प्रतिलिपिं कृत्वा पुनः सृजति, पुनः प्रदर्शयितुं च शक्नोति " इति