समाचारं

एबीसी लाइफ् "पेंशन वित्त" इत्यस्मिन् महत् कार्यं करिष्यति तथा च २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-सेवा-व्यापार-मेले नूतनानि पेन्शन-उत्पादाः प्रस्तुतं करिष्यति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव, चीन-अन्तर्राष्ट्रीय-सेवा-व्यापार-मेला (अतः परं "सेवा-व्यापार-मेला" इति उच्यते) इत्यस्य समये एबीसी-लाइफ-इत्यनेन "गोल्डन हार्वेस्ट् फॉर्च्यून सीनियर पेन्शन वार्षिकी बीमा" तथा "गोल्डन् हार्वेस्ट् ज़िन्क्सी होल् लाइफ्" इति द्वौ अनन्यौ नवीनौ पेन्शनबीमाउत्पादौ आयोजितौ बीमा (लाभांशप्रकारः)" उत्पादप्रक्षेपणसम्मेलनं, तथा च "पेंशनवित्त" विषये एकं महत् लेखं कर्तुं व्यावहारिकक्रियाणां उपयोगं कुर्वन्तु।
कम्पनीयाः मुख्यः एक्चुअरी डिङ्ग चाङ्गः एबीसी लाइफ् इत्यस्य नूतनानां पेन्शन-उत्पादानाम् विमोचनस्थले उक्तवान् ।
एबीसी लाइफस्य मुख्यः एक्चुअरी डिङ्ग चाङ्गः अवदत् यत् पेन्शनवित्तस्य सशक्ततया विकासः मम देशस्य त्वरितजनसंख्यावृद्धेः व्यावहारिकः आवश्यकता अस्ति, जनानां उत्तमजीवनस्य आकांक्षायाः तत्कालीनावश्यकता, वित्तीयस्य उच्चगुणवत्तायुक्तविकासस्य च तत्काल आवश्यकता अस्ति उद्योग। दलं सर्वकारश्च पेन्शनवित्तस्य विकासाय महत् महत्त्वं ददति गतवर्षस्य अक्टोबर्मासे आयोजितेन केन्द्रीयवित्तीयकार्यसम्मेलने प्रथमवारं पेन्शनवित्तं नूतनरणनीतिकस्तरं प्रति उन्नयनं कृत्वा पेन्शनवित्तं "पञ्च प्रमुखेषु लेखेषु" अन्यतमम् इति सूचीकृतम्। " " . अद्यतने, राज्यपरिषद्द्वारा अधुना एव आरब्धाः बीमाविषये नूतनाः "राष्ट्रीयदशलेखाः" अग्रे स्पष्टतया उक्तवन्तः यत् बीमाउद्योगः "पेंशनवित्त" इत्यत्र कथं उत्तमं कार्यं कर्तुं शक्नोति वाणिज्यिकबीमावार्षिकी, तथा जनानां विविधपेंशनसुरक्षायाः सीमापारस्य आवश्यकतानां पूर्तये दीर्घकालीनवित्तीयनियोजनस्य आवश्यकतानां पूर्तये तथा च व्यक्तिगतपेंशनवार्षिकीव्यवस्थायाः अनुकूलनवीन-अनन्य-उत्पादानाम् विकासं प्रोत्साहयति।
डिंग चाङ्ग इत्यनेन उक्तं यत् पेन्शनवित्तस्य सशक्तविकासाय दलस्य देशस्य च सामरिकावश्यकतानां कार्यान्वयनार्थं बीमाउद्योगस्य अद्वितीयकार्यानाम् आधारेण एबीसी लाइफ् इत्यनेन भागधारकसंसाधनानाम् लाभाय पूर्णं क्रीडां दत्त्वा, प्रचारार्थं कार्यान्वयनयोजना निर्मितवती पेन्शनवित्तस्य उच्चगुणवत्तायुक्तविकासः, तथा च “एकं उत्कृष्टतां, एकं उत्कृष्टतां” निर्मातुं प्रस्तावितं उच्चगुणवत्तायुक्तं पेन्शनवित्तीयसेवाव्यवस्था या दृढं स्थिरं च भवति कम्पनी वृद्धानां परिचर्यायाः तृतीयस्तम्भस्य निर्माणे सक्रियरूपेण भागं गृह्णाति, ग्राहकानाम् आवश्यकतासु सदैव केन्द्रीभवति, उच्चमानकानां उच्चस्थानानां च पालनम् करोति, दीर्घचक्रस्य, स्थिर-आयस्य, न्यून-जोखिमस्य च सह वृद्धानां परिचर्या-उत्पाद-व्यवस्थायां निरन्तरं सुधारं करोति, प्रतिबद्धा च अस्ति ग्राहकानाम् सेवां प्रदातुं वृद्धानां परिचर्या, चिकित्सा तथा धनविरासतां तथा अन्यव्यापकबीमासमाधानं उत्पादसंशोधनविकासविकासयोः नवीनतायोः सफलतां निरन्तरं कुर्वन्ति।
एबीसी जीवनोत्पादविभागस्य महाप्रबन्धकः लोट्टे इत्यनेन उक्तं यत् वर्तमानकाले पेन्शनवित्तीयगुणयुक्तानां कम्पनीयाः बीमाउत्पादानाम् चत्वारि श्रेणयः सन्ति : पेन्शनवार्षिकीबीमा (व्यावसायिकबीमावार्षिकीः व्यक्तिगतपेंशनउत्पादाः च समाविष्टाः), सम्पूर्णजीवनबीमा (वृद्धिशीलः सम्पूर्णजीवनबीमाः च समाविष्टाः)। तथा अर्ध-समग्रजीवनबीमा), एण्डोवमेण्ट् बीमा तथा अन्ये दीर्घकालीनगम्भीररोगसंरक्षणउत्पादाः। २०२४ तमे वर्षे "abc life golden harvest fortune yuexin annuity insurance" सहितं पेन्शनगुणयुक्तं ७ नवीनं उत्पादं प्रारब्धं भविष्यति, तथा च पेन्शनगुणयुक्ताः कुलम् १९ उत्पादाः विक्रयणार्थं सन्ति अस्मिन् समये विमोचितौ उत्पादौ, यथा पेन्शनवार्षिकीबीमा, सम्पूर्णजीवनबीमा (लाभांशप्रकारः) च, पूर्ववर्तीनां आधारेण कम्पनीद्वारा प्रारब्धाः नवीनाः अनन्यपेंशनउत्पादाः सन्ति, तेषां उद्देश्यं भवति यत् ग्राहकानाम् सेवानिवृत्त्यर्थं कम्पनीयाः माध्यमेन विश्वसनीयसंरक्षणं प्रदातुं शक्यते व्यावसायिक प्रबन्धन तथा ध्वनि निवेश। तेषु "jinsui xinxi" इत्यनेन एकं प्लवमानं तन्त्रं डिजाइनं कृतम् अस्ति यस्य अधः न्यूनतमं गारण्टी भवति तथा च उपरि लाभांशः भवति, येन ग्राहकाः यथार्थतया कम्पनीयाः परिचालनपरिणामानां आनन्दं लब्धुं शक्नुवन्ति "jinsui fortune youth" ग्राहकानाम् एकं पेन्शनबीमाकोषं प्रदाति यत् " वृद्धावस्थापर्यन्तं जीवति वृद्धावस्थापर्यन्तं च प्राप्नोति" , ग्राहकानाम् दीर्घायुषः जोखिमानां प्रभावीरूपेण प्रतिरोधं कर्तुं सेवानिवृत्तिजीवनस्य गुणवत्तायां सुधारं कर्तुं च सहायकं भवति
एबीसी जीवनबीमा कम्पनी लिमिटेड् चीनस्य कृषिबैङ्केन नियन्त्रिता जीवनबीमाकम्पनी इति सूचना अस्ति यस्य स्थापना २०१३ तमस्य वर्षस्य जनवरीमासे बीजिंगनगरे अभवत् । वर्षेषु चीनस्य कृषिबैङ्कस्य उपरि अवलम्ब्य कम्पनी ग्राहकानाम् उत्तमं बीमासंरक्षणं धननियोजनसेवा च प्रदातुं प्रतिबद्धा अस्ति, तथा च द्विकोटिभ्यः अधिकेभ्यः ग्राहकेभ्यः बीमासंरक्षणं प्रदत्तवती अस्ति अधुना यावत् कम्पनी १० वर्षाणि यावत् लाभप्रदः अस्ति, तस्याः कुलसम्पत्तिः १८० अरब युआन् अतिक्रान्तवती अस्ति । गतवर्षस्य मार्चमासे एबीसी लाइफस्य द्वौ उत्पादौ "जिनसुई ज़िंगमिन् पेन्शन वार्षिकीबीमा (यूनिवर्सल)" तथा "जिन्सुई लाभबीमा" इति विनियमितव्यक्तिगतपेंशनबीमाउत्पादानाम् सूचीयां चयनं कृतम्
प्रतिवेदन/प्रतिक्रिया