समाचारं

"शाण्डोङ्गप्रान्तस्य राज्यस्वामित्वयुक्ताः सम्पत्तिः तथा राज्यस्वामित्वयुक्ताः उद्यमाः सामाजिकदायित्वनीलपुस्तकम् (२०२३)" इति आधिकारिकतया विमोचितम्

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सामाजिकदायित्वं निर्वहन्तु, राज्यस्वामित्वयुक्तानां उद्यमानाम् उत्तरदायित्वं च प्रदर्शयन्तु। शाडोङ्गप्रान्ते राज्यस्वामित्वयुक्तानां उद्यमानाम् सामाजिकदायित्वस्य उच्चगुणवत्तायुक्तविकासस्य समन्वयं प्रवर्धयितुं च २६ सितम्बर् दिनाङ्के शाडोङ्गप्रान्तीयद्वारा आयोजितप्रान्तीयराज्यस्वामित्वयुक्तानां उद्यमानाम् सामाजिकदायित्वप्रतिवेदनस्य (२०२३) केन्द्रीकृतविमोचनकार्यक्रमः राज्यस्वामित्वयुक्तं सम्पत्तिपर्यवेक्षणप्रशासनआयोगं तथा शाण्डोङ्ग ऊर्जासमूहेन कृतं जिनाननगरे आयोजितम्, "शाण्डोङ्गप्रान्तीयराज्यस्वामित्वयुक्ताः सम्पत्तिः तथा राज्यस्वामित्वयुक्ताः उद्यमाः सामाजिकदायित्वनीलपुस्तकं (२०२३)" आधिकारिकतया विमोचितम्
अवगम्यते यत् "शाण्डोङ्गप्रान्तीयराज्यस्वामित्वयुक्ताः सम्पत्तिः तथा राज्यस्वामित्वयुक्ताः उद्यमाः सामाजिकदायित्वनीलीपुस्तकं (२०२३)" व्यवस्थितरूपेण शाण्डोङ्गप्रान्तस्य राज्यस्वामित्वयुक्तानां राज्यस्वामित्वयुक्तानां च उद्यमानाम् मुख्यसाधनानां, अनुभवानां, अभ्यासानां, मञ्चलक्षणानाञ्च क्रमेण क्रमेण स्थापयति 2023 तः सामाजिकदायित्वं पूरयन्, तथा च दलनिर्माणस्य पालने प्रान्तीयराज्यस्वामित्वयुक्तानां राज्यस्वामित्वयुक्तानां च उद्यमानाम् नेतृत्वं, मुख्यव्यापारस्य सुदृढीकरणं, अनुकूलनं च, राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारं गभीरं कर्तुं, प्रमुखरणनीतयः सेवां कर्तुं, वैज्ञानिकं च सुदृढं कर्तुं च व्यापकरूपेण प्रदर्शयति प्रौद्योगिकी नवीनता, हरितविकासस्य पालनम्, जनानां आजीविकायाः ​​सेवा, ग्रामीणपुनरुत्थानस्य सहायता, कर्मचारीविकासस्य प्रवर्धनं, सुरक्षितं उत्पादनं सुनिश्चित्य उत्तरदायी अभ्यासस्य अन्यक्षेत्राणि च।
वर्तमान समये शाण्डोङ्ग प्रान्तीय उद्यमाः क्रमशः चतुर्वर्षेभ्यः सामाजिकदायित्वप्रतिवेदनानि प्रकाशितवन्तः ।
प्रणाली तथा प्रणाली निर्माणस्य दृष्ट्या प्रायः ९०% प्रान्तीय उद्यमाः सामाजिकदायित्व/ईएसजी विभागान् चिह्नितवन्तः, ७५% प्रान्तीय उद्यमाः सामाजिकदायित्व/ईएसजी कार्यं कर्तुं स्वसम्बद्धानां उद्यमानाम् प्रचारं कृतवन्तः, प्रान्तीय उद्यमानाम् आर्धेन सामाजिकं कार्यं कृतवन्तः उत्तरदायित्व/ईएसजी कार्यम् ईएसजी कार्यप्रदर्शनमूल्यांकनं सामाजिकदायित्वव्यावसायिकदलनिर्माणं च निरन्तरं सुदृढं कृतम् अस्ति।
प्रान्तीयराज्यस्वामित्वयुक्तानां उद्यमानाम् कृते नूतनसामाजिकदायित्वलाभानां निर्माणार्थं परियोजनासंशोधनस्य उपयोगस्य अतिरिक्तं, राज्यस्वामित्वयुक्तैः उद्यमैः सामाजिकदायित्वनिर्वहणस्य अन्वेषणं प्रवर्धनं च कर्तुं देशे प्रथमप्रान्तेषु अन्यतमः इति नाम्ना, हालवर्षेषु शाडोङ्गप्रान्तीयः राज्यस्वामित्वयुक्तसंपत्तिपर्यवेक्षणप्रशासनआयोगेन प्रान्तीयउद्यमान् स्वकीयसुधारविकासाय त्वरितरूपेण राजनैतिक-आर्थिक-सामाजिकदायित्वस्य निर्वहणं कर्तुं, उत्तमं परिणामं प्राप्तुं च मार्गदर्शनं कृतम् अस्ति।
२०२४ तमस्य वर्षस्य आरम्भे "सामाजिकदायित्वप्रतिवेदनानां निर्माणे प्रकाशनस्य च सूचना (२०२३)" इति प्रान्तीयउद्यमानां मार्गदर्शनार्थं निर्मितं तथा च जारीकृतं यत् ते २०२३ तमे वर्षे सामाजिकदायित्वप्रतिवेदनानां ईएसजीप्रतिवेदनेषु परिवर्तनं सक्रियरूपेण प्रवर्धयितुं, पर्यावरणीय, सामाजिकं, निगमशासनं च सक्रियरूपेण प्रकटयितुं शक्नुवन्ति सूचनां, तथा च 2024 कृते प्रयतन्ते 2018 तमे वर्षे esg रिपोर्ट् विमोचनस्य “पूर्णकवरेजं” प्राप्तुं।
सामाजिकदायित्वस्य (esg) अवधारणां सक्रियरूपेण कार्यान्वितुं प्रान्तीय-उद्यमानां मार्गदर्शनं कुर्वन् अस्मिन् वर्षे अप्रैलमासे शाडोङ्ग-प्रान्तीय-राज्यस्वामित्वयुक्तेन सम्पत्ति-पर्यवेक्षण-प्रशासन-आयोगेन प्रान्तीय-उद्यमानां कृते ईएसजी-रिपोर्ट्-निर्माणस्य विषये विशेष-प्रशिक्षणं प्रारब्धम्, गहन-विश्लेषणस्य माध्यमेन ईएसजी प्रतिवेदनस्य निर्माणस्य मूलतत्त्वानां तथा ईएसजी प्रबन्धनस्य सुधारस्य उद्यमानाम् उपायानां प्रमुखः मार्गः प्रान्तीय उद्यमानाम् सामाजिकदायित्वसूचनाप्रकटीकरणस्य स्तरं सुधारयितुम् सहायतां कर्तुं सामाजिकदायित्वकार्यस्य प्रबन्धनक्षमतायाश्च प्रभावशीलतां सटीकरूपेण प्रदर्शयितुं च अस्ति।
अत्यन्तं ध्यानं दत्त्वा शाडोङ्गप्रान्ते राज्यस्वामित्वयुक्तानां उद्यमानाम् सामाजिकदायित्वकार्यं दीर्घकालीनतन्त्रं निर्मितवान् अस्ति । २०२३ तमस्य वर्षस्य अन्ते शाण्डोङ्ग-प्रान्तीय-राज्यस्वामित्वयुक्तेन सम्पत्ति-पर्यवेक्षण-प्रशासन-आयोगेन प्रान्तीय-राज्य-स्वामित्व-सम्पत्त्याः, राज्य-स्वामित्व-युक्तानां उद्यमानाम् सामाजिक-दायित्व-रिपोर्ट्-इत्यस्य च कृते क्रमशः वर्षद्वयं यावत् केन्द्रीकृत-विमोचन-कार्यक्रमः आयोजितः अस्ति , गोलमेजसंवादाः, मीडियासाझेदारी इत्यादिरूपेण, विविधं बहुस्तरीयं च सामाजिकदायित्वप्रतिवेदनं निर्मितम् अस्ति। २०२० तमे वर्षात् शाण्डोङ्ग-प्रान्तीय-राज्यस्वामित्वयुक्तेन सम्पत्ति-पर्यवेक्षण-प्रशासन-आयोगेन दाझोङ्ग-दैनिक-सदृशैः आधिकारिक-माध्यमैः सह मिलित्वा "शाण्डोङ्ग-सामाजिकरूपेण उत्तरदायी उद्यमाः" तथा "शाण्डोङ्ग-सामाजिकरूपेण उत्तरदायी उद्यमिनः" च चयन-क्रियाकलापाः क्रमशः चतुर्वर्षेभ्यः आयोजिताः, उद्यमानाम् प्रशंसाम् अकरोत् तथा ये उद्यमाः सामाजिकदायित्वनिर्वहणे उत्कृष्टप्रदर्शनं कुर्वन्ति, ते प्रान्तीयउद्यमानां सक्रियरूपेण स्वदायित्वं ग्रहीतुं सक्रियरूपेण च निर्वहणार्थं उत्साहं उत्तेजयन्ति, तथा च उत्तमं सामाजिकं प्रतिरूपं निर्धारयन्ति।
रिपोर्ट्-अनुसारं २०२४ तमे वर्षे शाण्डोङ्ग-प्रान्तीय-राज्यस्वामित्वयुक्तः सम्पत्ति-परिवेक्षण-प्रशासन-आयोगः सामाजिक-दायित्वस्य (esg) कार्यस्य श्रृङ्खलां प्रवर्धयति, प्रान्तीय-राज्यस्वामित्वयुक्तानां सम्पत्तिनां, राज्यस्वामित्वयुक्तानां उद्यमानाञ्च सामाजिकदायित्वस्य गुणवत्तायां क्षमतायां च सुधारं करिष्यति , संयुक्तरूपेण सामाजिकदायित्वपारिस्थितिकीव्यवस्थायाः निर्माणं कुर्वन्ति, उच्चगुणवत्तायुक्तस्य आर्थिकसामाजिकविकासस्य प्रवर्धनार्थं च अधिकं योगदानं ददति .
(लोकप्रिय समाचार संवाददाता लियू वेन्कियन)
प्रतिवेदन/प्रतिक्रिया