समाचारं

विश्वनिर्माणसम्मेलनस्य परिणामाः प्रकाशिताः, कुलम् ७१८ हस्ताक्षरितानि परियोजनानि सम्पन्नानि च ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दवन समाचार २०२४ तमे वर्षे विश्वनिर्माणसम्मेलनं अनहुई-नगरस्य हेफेइ-नगरे २० सेप्टेम्बर्-दिनात् २३ दिनाङ्कपर्यन्तं सफलतया आयोजितम् । दवन न्यूजस्य संवाददातारः २६ सितम्बर् दिनाङ्के आयोजितायाः पत्रकारसम्मेलनात् ज्ञातवन्तः यत् अस्य सम्मेलनस्य फलप्रदं परिणामः प्राप्तः, विशेषतः पञ्चसु पक्षेषु : सम्मेलने उपस्थितानां विदेशीयानां अतिथिनां संख्या, प्रदर्शनी उत्पादानाम् संख्या, हस्ताक्षरितानां परियोजनानां संख्या, प्रकाशितानां परियोजनानां संख्या च परिणामाः, तथा च मीडिया-रिपोर्ट्-सङ्ख्या नूतनानि सुधारणानि प्राप्तुं।

प्रथमवारं २३६ नवीनाः उत्पादाः प्रक्षेपिताः

सम्मेलनस्य कालखण्डे आधिकारिकसूची, नवीनता उपलब्धयः, उद्योगसूचकाङ्काः, श्वेतपत्राणि, विशिष्टप्रकरणाः, अनुप्रयोगपरिदृश्यानि च समाविष्टानि कुलम् ११७ वस्तूनि प्रकाशितानि तेषु बुद्धिमान् निर्माणं, कृत्रिमबुद्धिः, नवीनशक्तिवाहनानि इत्यादीनां उष्णविषयाणां परितः आदानप्रदानं चर्चा च अधिकं अत्याधुनिकं भवति, प्रदर्शनी च अधिकं रोमाञ्चकारी भवति

पारम्परिक-उद्योगानाम् परिवर्तनं उन्नयनं च, उदयमान-उद्योगानाम् संवर्धनं, विकासं च, भविष्यत्-उद्योगानाम् अग्रे-दृष्टि-विन्यासः च केन्द्रीकृत्य सम्मेलने चीनस्य विनिर्माण-उद्योगस्य, अनहुई-विनिर्माण-उद्योगस्य च विकास-उपार्जनानां पूर्णतया प्रदर्शनं कृतम्, स्थापनायाः ७५ तमे वर्षे चीनगणराज्यस्य, तथैव वैश्विकनिर्माण-उद्योगे नवीन-उत्पादानाम्, नवीन-प्रौद्योगिकीनां च। विशेषतः नवीनतायाः उपलब्धयः प्रकाशिताः आसन्, येषु २०,००० वर्गमीटर् क्षेत्रे ४५१ प्रदर्शकाः २,६०५ उत्पादाः प्रदर्शितवन्तः, येषु २३६ प्रथमवारं उत्पादाः अपि सन्ति

विशेषतः "किजियांग नम्बर २" मानवरूपी रोबोट्, जिउझौ युन्जियन "ड्रैगन क्लाउड्" रॉकेट इञ्जिन, "ओरिजिन वुकोङ्ग" अतिचालक क्वाण्टम् कम्प्यूटर, फेङ्गलिन् परमाणुसमूहस्य "परमाणुशक्तिनिधिः" इत्यादयः उच्चस्तरीयाः उपलब्धयः एकाग्रतया प्रदर्शिताः , तथा च प्रदर्शन्यां डिजिटलप्रौद्योगिक्याः उपयोगः कृतः यथा अन्तरक्रियाशीलः तथा होलोग्राफिकप्रतिबिम्बः एकं श्रव्य-दृश्य- "भोजम्" निर्माति "2024 तमे वर्षे शीर्ष-500 चीनी-निर्माण-उद्यमानि" इति सूचीं विमोचितवती, तथैव 10 उच्च-अन्त-प्रौद्योगिकीः च sc240 अतिचालकसाइक्लोट्रॉन् तथा gw-स्तरस्य पेरोव्स्काइट् वाष्पीकरणयन्त्रम् इत्यादीनां उत्पादानाम् ।

अस्मिन् सम्मेलने प्रथमवारं ३२,००० वर्गमीटर् व्यासस्य बहिः प्रदर्शनीक्षेत्रं अपि योजितम्, तथा च हेफेई लुओगाङ्ग पार्क् इत्यत्र नवीन ऊर्जा बुद्धिमान् सम्बद्धाः काराः, ड्रोन्, मानवरूपिणः रोबोट् इत्यादीनि प्रदर्शनक्रियाकलापाः आयोजिताः , तथा अभिप्रेतव्यवहारस्य संख्या १४०० लेनदेनं प्राप्तवती, यत्र अभिप्रेतव्यवहारराशिः २३० मिलियन युआन् आसीत् ।

७१८ सहकार्यपरियोजनानां हस्ताक्षरं सम्पन्नम्

परियोजना-डॉकिंग् इत्यस्य दृष्ट्या सम्मेलने चीनस्य निर्माण-उद्योगे निजी-उद्यमानां मध्ये सहकार्यं, आदान-प्रदानं च इत्यादीनि डॉकिंग्-क्रियाकलापाः आयोजिताः, येन केन्द्रीय-उद्यमानां, निजी-उद्यमानां, विदेशीय-उद्यमानां, हाङ्गकाङ्ग-मकाओ-उद्यमानां, ताइवान-उद्यमानां च मध्ये परियोजना-डॉकिंग्-इत्यस्य "पूर्ण-कवरेजः" प्राप्तः , तथा विदेशेषु चीनीय उद्यमाः, तथा च १६ प्रान्तेषु नगरपालिकासु च अनुबन्धितपरियोजनानां "पूर्णकवरेजम्" ”, कुलनिवेशेन ३६९.२ अरब युआन्, वर्षे वर्षे २२% ८% च वृद्धिः कुलम् ७१८ सहकार्यपरियोजनानां प्रचारः क्रमशः । तेषु ३२७.३ अरब युआन् निवेशयुक्ताः ६७९ विनिर्माणपरियोजनाः आसन्, येषु परियोजनानां कुलसंख्यायाः कुलनिवेशस्य च क्रमशः ९५%, ८९% च भागः आसीत्, तेषां अनुपातः अपि अधिकं वर्धितः

तदतिरिक्तं सम्मेलनेन प्रत्येकस्य नगरस्य प्रमुख औद्योगिकसमूहानां संसाधनलाभानां च आधारेण १६ निरीक्षणमार्गाः अपि सावधानीपूर्वकं स्थापिताः, अतिथिभ्यः निरीक्षणार्थं अनुसन्धानार्थं च प्रत्येकस्मिन् नगरे प्रतिनिधिउद्यमानां उद्यानानां च भ्रमणार्थं आयोजनं कृतम्, अनुमतिं दातुं निवेशवातावरणप्रवर्धनसभा अपि आयोजिता guests to further understand anhui, अनहुई इत्यत्र निवेशं कुर्वन्तु।

सम्मेलनस्य कालखण्डे विभिन्ननगरेषु कुलम् ७६२ व्यापारिणः निरीक्षणार्थं प्राप्ताः, २० तः अधिकाः निवेशपर्यावरणप्रवर्धनसत्राः आयोजिताः, १०० तः अधिकाः परियोजनानिवेशसूचनाः सहकार्यस्य अभिप्रायाः च एकत्रिताः हेफेई-नगरेण स्टैण्डर्ड चार्टर्ड्-बैङ्क-मित्सुबिशी-इलेक्ट्रिक-इत्यादीनां निगम-व्यापारिणां सह गहन-गोदी-करणं कृतम् अस्ति तथा च वुहू-नगरेण गुआङ्गडोङ्ग-नगरस्य निम्न-उच्चता-आर्थिक-समित्या सह न्यून-उच्चतायाः अर्थव्यवस्थायाः क्षेत्रे प्रारम्भिक-सहकार्यस्य अभिप्रायः निर्मितः अस्ति अनहुई वाणिज्यसङ्घः आसियान-चीन-वाणिज्य-उद्योगसङ्घः च ।

अन्तर्राष्ट्रीयविनिमयः, सहकार्यं च अधिकं पूर्णम् अस्ति

२०२४ तमे वर्षे विश्वनिर्माणसम्मेलने "अन्तर्राष्ट्रीयप्रतिरूपम्" अतीव स्पष्टम् आसीत् ।

चीन-फ्रांस्-देशयोः कूटनीतिकसम्बन्धस्थापनस्य ६० वर्षस्य अवसरे फ्रांस्-देशः सम्मेलने अतिथिरूपेण आमन्त्रितः, अन्तर्राष्ट्रीयसङ्गठनानां व्यापारसङ्घानाञ्च १५९ प्रतिनिधिभिः, चीनदेशे दूतावासानाम्, वाणिज्यदूतावासानाम् च ९६ अधिकारिणः, अन्तर्राष्ट्रीयमैत्रीपूर्णप्रान्तानां, राज्यानां (नगरानां), हाङ्गकाङ्ग-मकाओ-देशयोः प्रतिनिधिः, २२२ विदेशीयप्रतिनिधिः च सम्मेलने भागं गृहीतवन्तः -वर्षे ६३% वृद्धिः, यत्र ४१ देशाः क्षेत्राणि च सन्ति

अस्मिन् सम्मेलने वैश्विकं ध्यानमपि आकर्षितम् प्रथमवारं विदेशेषु सम्मेलनस्य पूर्वावलोकनस्य भिडियो प्रकाशितः, कुलम् ५ भाषासंस्करणाः आङ्ग्लभाषायां, फ्रेंचभाषायां, जर्मनभाषायां, अरबीभाषायां, पुर्तगालीभाषायां च प्रकाशिताः ६०० तः अधिकाः विदेशीयमाध्यमाः सम्मेलनस्य पाण्डुलिपिं अग्रे प्रेषितवन्तः पुनः मुद्रितवन्तः च, येन सम्मेलनस्य अन्तर्राष्ट्रीयदृश्यतां प्रभावश्च प्रभावीरूपेण वर्धितः ।

दवन न्यूज संवाददाता वू बिकी

सम्पादक झांग दवेई

प्रतिवेदन/प्रतिक्रिया