अस्मिन् वर्षे राष्ट्रियदिवसस्य यात्रास्थलानि अधिकाधिकं विविधतां प्राप्नुयुः इति हिट्चिकिंग्-यात्रायाः पूर्वानुमानं दर्शयति
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य राष्ट्रियदिवसस्य "स्वर्णसप्ताहस्य" अवकाशः आगच्छति। प्रत्यक्षबिन्दुतः बिन्दुपर्यन्तं साझीकृतयात्राव्यययुक्ता हरितयात्राविधिः इति नाम्ना हिचकी न केवलं जनस्य दैनन्दिनयात्रायाः कृते महत्त्वपूर्णः विकल्पः अभवत्, अपितु अवकाशदिनेषु अवकाशयात्रासु च अधिकाधिकजनानाम् अनुग्रहं प्राप्तवान्, तथा च पार- बन्धुजनानाम् नगरभ्रमणं, यात्रायां अधिकं आरामं आरामं च योजयति।
अद्य डिडा ट्रैवल इत्यनेन २०२४ तमस्य वर्षस्य राष्ट्रियदिवसस्य डाउनविण्ड् यात्रापूर्वसूचनाप्रतिवेदनं प्रकाशितम्। दीडा हिच् इत्यस्य बृहत् आँकडा भविष्यवाणीनुसारं बहवः जनाः राष्ट्रियदिवसस्य पूर्वसंध्यायां कार्यदिनद्वयं स्वीकृत्य वर्षात् पूर्वं अन्तिमदीर्घावकाशस्य आनन्दं प्राप्तुं १० दिवसान् अवकाशं ग्रहीतुं चयनं करिष्यन्ति। तस्मिन् एव काले अस्मिन् वर्षे पुच्छवायुप्रस्थानस्य शिखरदिवसः २९ सितम्बर् दिनाङ्कः भविष्यति, यत् सेप्टेम्बरमासस्य शिखरात् ४८.८% वृद्धिः अस्ति .
दीडा हिचिकिंग् इत्यस्य बृहत् आँकडा पूर्वानुमानस्य अनुसारं अस्मिन् वर्षे राष्ट्रियदिवसस्य अवकाशस्य समये कुल थोङ्गफेङ्ग-यात्रा-आदेशानां प्रायः ७८% भागः १०० किलोमीटर्-अन्तरे अल्प-मध्यम-दूर-आदेशाः भविष्यन्ति तस्मिन् एव काले नगरे वात-अधः-यात्रा-आदेशानां संख्या ६०% अधिका अस्ति, तथा च, उपयोक्तृभ्यः स्टेशनं प्रति गन्तुं गन्तुं च, नगरस्य दर्शनीयस्थलानां भ्रमणस्य च महत्त्वपूर्णः उपायः अभवत्
भविष्यवाणीनुसारं अस्मिन् वर्षे पूंछवायुयात्रायै शीर्ष २० लोकप्रियनगरेषु बीजिंग, शङ्घाई, ग्वाङ्गझू, शेन्झेन्, किङ्ग्डाओ, तियानजिन्, हाङ्गझौ, सूझौ, चेङ्गडु, चोङ्गकिंग्, डालियान्, जिनान्, हार्बिन् इत्यादीनां नगरानां अतिरिक्तं यत् सर्वदा एव अस्ति maintained high popularity, huizhou and shijiazhuang , nantong, weifang, and yancheng इत्यादिषु नगरेषु वातस्य अधः यात्रायाः लोकप्रियता अपि महती वर्धिता अस्ति
dida shunfeng’s big data इत्यस्य अनुसारं shunfeng travel उपयोक्तृणां वर्तमान आयुवर्गः २० तः ५० वर्षाणां मध्ये केन्द्रितः अस्ति । समग्रतया २०-३० वर्षाणां उपयोक्तृणां ४६.५% भागः अस्ति । २० वर्षाणाम् अधः उपयोक्तृणां अनुपातः अपि ६% समीपे अस्ति । एतेन ज्ञायते यत् महाविद्यालयस्य छात्राः सहिताः अधिकाधिकाः युवानः टैक्सीयात्रायाः समग्रव्यय-प्रभावशीलतां सुधारयितुम् सुविधाजनकं कुशलं च सवारी-हेलिंग्-पद्धतिं चयनं कुर्वन्ति
एकः साझायात्राविधिः यत्र काराः यात्रिकाः च मार्गे रिक्ताः आसनानि साझां कुर्वन्ति, शुनफेङ्ग् यात्रा न केवलं कारस्वामिनः यात्रिकाणां च यात्राव्ययस्य रक्षणं करोति, अपितु यात्रिकाणां कृते अधिकसुलभं कुशलं च उच्चगुणवत्तायुक्तं यात्रानुभवं अपि प्रदाति तत्सह, समानतायाः, परस्परसहायतायाः च आधारेण एकत्र यात्रायाः अनुभवं चालकानां यात्रिकाणां च कृते अधिकं उष्णं, सामञ्जस्यपूर्णं च करोति
लेखकः झाङ्ग xiaoming
पाठः झाङ्ग xiaoming फोटो: साक्षात्कारिभिः प्रदत्ताः छायाचित्राः मुख्यसम्पादकः: सु झान
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।