2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
xinjiang net news (रिपोर्टरः वू zhijie, संवाददाता cheng lu and liu xuan) रङ्गिणः समुद्रशिशुः (जलस्य पिशाचः तथा बुलबुला-मणिः इति अपि ज्ञायते) अज्ञानीनां लघुबालानां कृते घातकं खतरा भवितुम् अर्हति अधुना एव बीजिंग-बाल-चिकित्सालये झिन्जियाङ्ग-अस्पताले १ वर्षीयः ३ मासस्य च बालकः प्राप्तः यः आकस्मिकतया समुद्रशिशुं निगलितवान् इति निदानेन ज्ञातं यत् तस्य आन्तराणि समुद्रशिशुना अवरुद्धानि आसन्, यस्य विस्तारः शतशः वारं जातः आसीत् वैद्यः एतानि विदेशीयशरीराणि शल्यक्रियाद्वारा निष्कासितवान्, बालकः अपि out of danger इति ।
बहुकालपूर्वं चाङ्गजी-नगरस्य सुश्री-डेङ्ग-महोदयेन ज्ञातं यत् तस्याः बालकस्य असहजरूपं दृष्ट्वा अव्याख्यातरूपेण वमनं भवति स्म, तस्मात् डेङ्ग-महोदयेन तं शीघ्रमेव बीजिंग-बाल-अस्पतालं सिन्जियाङ्ग-अस्पताले चिकित्सायै प्रेषितम् बालस्य क्षुद्रान्त्रे २ गोलियाः सञ्चिताः इति आविष्कृतवान् ।
चिकित्सा-इतिहासस्य विषये पृष्टौ मातापितरौ स्मरतः यत् तेषां बालकाः कस्यचित् भण्डारस्य तलस्य उपरि २ मि.मी.व्यासस्य केचन "समुद्रशिशुः" उद्धृतवन्तः इति स्यात् यत् यात्रिकाः यदृच्छया केचन "समुद्रशिशुः" निगलितवन्तः
"समुद्रशिशुनां" आकस्मिकरूपेण निगलनस्य परिणामाः गम्भीराः सन्ति, यतः एते लघुमणिः जलस्य सम्पर्कं कृत्वा शीघ्रमेव स्वस्य मूलप्रमाणस्य शतशः गुणान् यावत् विस्तारं प्राप्नुयुः यदि ते कण्ठे अटन्ति तर्हि ते जलस्य सम्पर्कं कृत्वा बालस्य श्वसनमार्गं अवरुद्धुं शक्नुवन्ति , दमघोषस्य जोखिमं जनयति यदि ते पाचनतन्त्रे तिष्ठन्ति तर्हि आन्तरिकविस्तारः आन्तरिकबाधः च भवितुम् अर्हति, येन बालस्य वेदना भवति यदि कालान्तरे चिकित्सा न क्रियते तर्हि एतेषां विदेशीयपिण्डानां कारणेन आन्तरिकस्य क्षयस्य, आन्तरिकस्य छिद्रस्य च कारणं भवति, येन बालस्य जीवनं संकटग्रस्तं भवति ।
स्वस्य समृद्धचिकित्साअनुभवेन, उत्तमशल्यक्रियाकौशलेन च चिकित्सालये सामान्यशल्यचिकित्सकः डॉ. अजिगुल् मैमैती शिशुस्य शल्यक्रियां सफलतया कृत्वा "समुद्रशिशुद्वयं" शरीरात् निष्कासितवती, येन शिशुः पुनः स्वास्थ्यं प्राप्तुं शक्नोति स्म
डॉ. अजिगुली मैमैती मातापितरौ स्मारयति यत् एते लघु-मणिः, येषां व्यासः केवलं प्रायः २ मिलीमीटर् भवति, तेषां उज्ज्वलवर्णानां, आकर्षक-आकारस्य च कारणात्, ये मिष्टान्न-सदृशाः दृश्यन्ते, तेषां कारणात् शिशु-स्वास्थ्य-मार्गे "अदृश्य-हत्याराः" भवितुम् अर्हन्ति मातापितरौ "sea babies" इत्यादीनि तत्सदृशानि लघुक्रीडापदार्थानि लघुबालानां प्राप्यतायां बहिः स्थापयितुं सल्लाहं ददति येन आकस्मिकं सेवनस्य जोखिमः न भवति। तथा च बालकानां कृते सुरक्षाशिक्षां सुदृढां कुर्वन्तु, सम्भाव्यखतरनाकवस्तूनाम् अभिज्ञानं कर्तुं दूरं स्थातुं च शिक्षयन्तु, आत्मरक्षणजागरूकतां च संवर्धयन्तु। एकदा भवन्तः ज्ञातवन्तः यत् भवतः बालकः विदेशीयवस्तुं गृहीतवान् स्यात् तदा भवन्तः तत्क्षणमेव चिकित्सां कुर्वन्तु तत्सहकालं भवन्तः समीचीननिदानार्थं चिकित्सायाश्च विवरणं वैद्यं सूचयन्तु