समाचारं

इजरायल्-देशः कथयति यत् सः भू-कार्याणां सज्जतां करोति, फ्रान्स्-अमेरिका-देशयोः मध्यस्थतां कृत्वा अस्थायी-युद्धविरामस्य प्रस्तावः क्रियते

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, २६ सितम्बर : इजरायलस्य लेबनानस्य हिजबुलस्य च मध्ये २५ दिनाङ्के द्वयोः देशयोः सीमासु अन्येषु स्थानेषु च सशस्त्रसङ्घर्षाः निरन्तरं अभवन् इजरायलस्य मुख्याधिकारी हेजी हलेवी इत्यनेन सैनिकाः सम्भाव्यभूआक्रमणस्य सज्जतां कर्तुं आह। अन्तर्राष्ट्रीयसमुदायः चिन्तितः अस्ति यत् लेबनान-इजरायल-सीमा-सङ्घर्षः द्वयोः देशयोः मध्ये सर्वाधिकयुद्धे स्खलितः भविष्यति तथा च अमेरिका-देशः संयुक्तराष्ट्रसङ्घस्य समक्षं २१ दिवसीयं युद्धविरामं प्रस्तावितवान् संकटः ।

२५ सेप्टेम्बर् दिनाङ्के लेबनानदेशस्य त्रिपोलीनगरे एकः आहतः बालकः चिकित्सां प्राप्तवान् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो खालिद हबश्ती)

इजरायलसैन्यं वायुयुद्धाय नियोजयति

आईडीएफ-विज्ञप्त्यानुसारं हलेवी इजरायल-सेनायाः मुख्य-बख्रिष्ट-ब्रिगेड्-सङ्घस्य सैनिकान् २५ दिनाङ्के सम्भाव्य-भू-आक्रमणस्य सज्जतां कर्तुं पृष्टवान् "हिज्बुल-सङ्घस्य युद्धं निरन्तरं कुर्वन्तः भवतः [लेबनान-देशे] सम्भाव्यप्रवेशस्य भूमिं सज्जीकर्तुं वयं दिवसं यावत् आक्रमणानि निरन्तरं कृतवन्तः।"

इजरायल रक्षासेना २५ दिनाङ्के अवदत् यत् स्थितिमूल्यांकनस्य आधारेण इजरायलसेना "उत्तरदिशि सैन्यकार्यक्रमाः" कर्तुं आरक्षितब्रिगेड्द्वयं आहूयते।

लेबनानदेशस्य हिजबुल-सङ्घः २५ दिनाङ्के अवदत् यत् इजरायलस्य बृहत्तमस्य नगरस्य तेल अवीवस्य बहिः स्थितस्य इजरायल-गुप्तचर-गुप्तसेवायाः (मोसाद्) मुख्यालये संस्थायाः बैलिस्टिक-क्षेपणास्त्रं प्रक्षेपितम्। एजेन्स फ्रान्स्-प्रेस् इति संस्थायाः सूचना अस्ति यत् गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य आरम्भात् परं हिजबुल-सङ्घः प्रथमवारं बैलिस्टिक-क्षेपणास्त्र-प्रयोगं कृतवान्

इजरायलसैन्येन लेबनानदेशस्य श्याम्-नगरे बम-प्रहारस्य अनन्तरं २५ सेप्टेम्बर्-दिनाङ्के गृहीतः घनः धूमः एषः एव । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो ताहिर अबू हमदान)

रायटर्-पत्रिकायाः ​​इजरायलस्य अनेकानाम् अधिकारिणां उद्धृत्य उक्तं यत् हिजबुल-सङ्घस्य अनेकाः क्षेपणास्त्राः तेल अवीव-नगरस्य नागरिकक्षेत्रेषु लक्षिताः सन्ति, न तु मोसाद्-मुख्यालयं प्रति। इजरायल्-देशः एतानि क्षेपणास्त्राणि अवरुद्धवान् ।

इजरायल्-देशः अवदत् यत् इजरायल-सैन्येन लेबनान-देशे एकस्मिन् दिने शतशः लक्ष्याणि प्रहारितानि, येषु ६० हिज्बुल-गुप्तचर-केन्द्राणि अपि आसन् । लेबनानदेशस्य स्वास्थ्यमन्त्रालयस्य आँकडानुसारं २५ तमे दिनाङ्के इजरायलस्य प्रतिकारात्मकवायुप्रहारस्य परिणामेण ५१ जनाः मृताः २२३ जनाः च घातिताः।

यथा इजरायल्-सेना स्वस्य युद्धकेन्द्रं उत्तर-इजरायल-देशं प्रति स्थानान्तरितवती अस्ति तथा च लेबनान-देशः इजरायल्-देशं लेबनान-देशे संचार-उपकरणानाम् उपरि बम-प्रहारेन सह सम्बद्धवान्, तथैव लेबनान-इजरायल-सङ्घर्षः अद्यतनकाले अकस्मात् तापितः अस्ति, इजरायल-सेना, हिज्बुल-सङ्घः च विमान-आक्रमणानि निरन्तरं कुर्वन्ति परस्परं उपरि ।

२५ सेप्टेम्बर् दिनाङ्के लेबनानदेशस्य त्रिपोलीनगरे विस्थापिता बालिका चक्रचालकेन रोदिति स्म । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो खालिद हबश्ती)

फ्रांको-अमेरिका-मध्यस्थतायां युद्धविरामस्य प्रस्तावः अस्ति

न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये संयुक्तराष्ट्रसङ्घस्य महासभायां भागं गृह्णन्तः बहवः देशाः लेबनान-इजरायल-देशयोः स्थितिः क्षीणतां गच्छति इति चिन्तिताः सन्ति, संकटस्य समाधानार्थं फ्रान्स्-देशेन कूटनीतिकमध्यस्थतायाः आह्वानं कृतम् अस्ति फ्रान्स-अमेरिका-देशयोः २५ दिनाङ्के २१ दिवसान् यावत् अस्थायी युद्धविरामस्य प्रस्तावः कृतः ।

२५ दिनाङ्के अमेरिकीराष्ट्रपतिना जोसेफ् बाइडेन् इत्यनेन सह मिलित्वा फ्रांसदेशस्य राष्ट्रपतिः इमैनुएल मैक्रोन् इत्यनेन घोषितं यत् फ्रान्सदेशस्य नूतनः विदेशमन्त्री जीन्-नोएल बैरो अस्मिन् सप्ताहे अन्ते मध्यस्थतां कर्तुं लेबनानदेशं गमिष्यति इति। मैक्रों इत्यनेन उक्तं यत् फ्रान्सदेशः इजरायल्-देशं दृढतया आह्वयति यत् सः लेबनान-देशस्य स्थितिं दुर्गतिम् अयच्छत् इति कार्याणि स्थगयतु, हिज्बुल-सङ्घः लेबनान-देशे "युद्धं न भवितुम् अर्हति" इति।

लेबनान-इजरायल-देशयोः स्थितिविषये संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः सभायां बैरो इत्यनेन उक्तं यत्, लेबनानदेशस्य संकटं न्यूनीकर्तुं अन्यैः देशैः सह फ्रान्सदेशः कूटनीतिकप्रयत्नाः कर्तुं कार्यं कुर्वन् अस्ति तथा च "युद्धं अपरिहार्यं नास्ति" इति। फ्रान्स-अमेरिका-देशयोः २१ दिवसीयं अस्थायीयुद्धविरामस्य प्रस्तावः कृतः यत् "सङ्घर्षस्य पक्षेभ्यः वार्ताद्वारा अधिकं स्थायियुद्धविरामं प्राप्तुं शक्यते" इति ।

पूर्वं २५ दिनाङ्के बाइडेन् एबीसी-संस्थायाः "दृष्टिकोण"-स्तम्भे अतिथिः आसीत्, सः अवदत् यत् लेबनान-इजरायल-योः मध्ये "पूर्ण-परिमाणं युद्धं प्रारभ्यते" इति, परन्तु तस्य मतं यत् अद्यापि क्षेत्रीयसमस्यानां मौलिकरूपेण समाधानस्य अवसरः अस्ति बाइडेन् इत्यनेन सुझावः दत्तः यत् इजरायल्-लेबनान-देशयोः युद्धविरामस्य सहमतिः इजरायल्-देशं, प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनं (हमास) च शत्रुतां विरामयितुं धक्कायितुं साहाय्यं करिष्यति इति

एषः बालकः दक्षिणलेबनानस्य सिडोन्-नगरे सेप्टेम्बर्-मासस्य २५ दिनाङ्के संघर्षस्य समये विस्थापितः अस्ति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो अली हाशिसाओ)

अमेरिकीसरकारस्य एकः अधिकारी एसोसिएटेड् प्रेस-पत्रिकायाः ​​संवाददात्रे अवदत् यत् अमेरिकी-देशेन इजरायल-अधिकारिभ्यः अस्थायी-युद्धविराम-योजनायाः उल्लेखः कृतः अस्ति ।

इजरायलस्य एकः अधिकारी यः नाम न प्रकाशयितुं शर्तं कृतवान् सः अवदत् यत् प्रधानमन्त्री बेन्जामिन नेतन्याहू अस्थायीयुद्धविरामस्य "हरितप्रकाशं दातुं" सहमतः अस्ति यदि तस्मिन् उत्तरे इजरायले निष्कासितानां सुरक्षितरूपेण स्वदेशं प्रत्यागन्तुं प्रावधानं समावेशितम् अस्ति।

गतवर्षस्य अक्टोबर् मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य आरम्भस्य अनन्तरं लेबनान-इजरायल-सीमाक्षेत्रे हमास-सङ्घस्य प्रतिकारार्थं लेबनान-इजरायल-सीमाक्षेत्रे गोलीकाण्डस्य आदान-प्रदानं कुर्वन्ति स्म इजरायलस्य उत्तरसीमाक्षेत्रेषु प्रायः ७००० निवासिनः युद्धस्य कारणेन स्वगृहं त्यक्तुं बाध्यन्ते। एतेषां निवासिनः स्वगृहं प्रति प्रत्यागमनं प्राथमिकतारूपेण मन्यते इति सर्वकारः वदति।

लेबनानदेशस्य प्रधानमन्त्री नगुइब मिकाटी सुरक्षापरिषदः आह्वानं कृतवान् यत् सर्वेभ्यः कब्जाकृतेभ्यः लेबनानप्रदेशेभ्यः इजरायलसैनिकानाम् निवृत्तिः सुनिश्चिता भवतु। यदा एकः मीडिया-सम्वादकः पृष्टवान् यत् लेबनान-इजरायल-योः मध्ये युद्धविरामः सम्भवः वा इति तदा लेबनान-देशस्य विदेशमन्त्री अब्दुल्लाह बौ हबीबः अवदत् यत् - "आशासे यत् एतत् कर्तुं शक्नोति (बाओ ज़ुएलिन्)" इति ।

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया