2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२६ सेप्टेम्बर् दिनाङ्के मद्यस्य भण्डारः निरन्तरं वर्धमानः आसीत् । kweichow moutai इत्यस्य शेयरमूल्यं ९.२९% उच्छ्रितं, प्रतिशेयरं १,५२९ युआन् इति समाप्तं कृत्वा १५०० युआन्-चिह्नं प्रति प्रत्यागतवान्, यत्र १४.२६९ अरब युआन्-रूप्यकाणां कारोबारः अभवत्, कुलविपण्यमूल्यं च प्रायः २ खरब-युआन्-रूप्यकाणि अभवत् २४ सेप्टेम्बर् दिनाङ्कात् आरभ्य क्वेइचो मौटाई इत्यस्य लेनदेनस्य परिमाणं त्रयः दिवसाः यावत् क्रमशः १० अरब युआन् अतिक्रान्तम् अस्ति ।
बृहत् पुनः क्रयणम्
२० सेप्टेम्बर् दिनाङ्के सायं क्वेइचो मौतै इत्यनेन घोषणा कृता ।कम्पनी स्वस्य धनस्य उपयोगं शेयर्-पुनर्क्रयणार्थं करिष्यति, यस्य उपयोगेन कम्पनीयाः पञ्जीकृत-पूञ्जीम् रद्दं कर्तुं न्यूनीकर्तुं च भविष्यति, पुनर्क्रयणमूल्यस्य उपरितनसीमा १,७९५.७८ युआन्/शेयर (समाहितः) अस्ति, पुनर्क्रयणस्य भागस्य संख्या १,६७०,५८३ भागतः ३,३४१,१६४ भागपर्यन्तं भवति, तथा च पुनर्क्रयणस्य भागस्य संख्या कम्पनीयाः कुलशेयरपुञ्जस्य ०.१३३०%-०.२६६०% भागं भवति kweichow moutai इत्यस्य सूचीकरणात् परं २३ वर्षेषु प्रथमवारं एतत् राइट-ऑफ-पुनर्क्रयणं कार्यान्वितम् अस्ति यत् kweichow moutai इत्यनेन स्वस्य त्रिवर्षीयस्य नकदलाभांशयोजनायाः घोषणायाः एकमासपश्चात् पुनः एकवारं प्रमुखलाभानां घोषणा कृता अस्ति
घोषणायाम् एतदपि ज्ञातं यत् नियन्त्रकभागधारकाः, वास्तविकनियन्त्रकाः, निदेशकाः, पर्यवेक्षकाः, वरिष्ठप्रबन्धकाः च आगामिषु मासत्रयेषु आगामिषु षड्मासेषु वा कम्पनीयां स्वस्य भागधारकतां न्यूनीकर्तुं योजनां न कुर्वन्ति।
"अस्मिन् समये क्वेइचौ मौताई पुनर्क्रयणं रद्दीकरणं च कार्यान्वितुं वास्तविकधनस्य उपयोगं कृतवान्, यत् निवेशकानां माङ्गल्याः सक्रियप्रतिक्रिया अस्ति तथा च विपण्यमूल्यं प्रबन्धयितुं शक्तिशाली उपायः अस्ति। एकतः, एतत् ठोससमर्थनं तथा च शेयरसञ्चालनपरिणामान् प्रतिबिम्बयति; अपरतः , it strengthens the controlling shareholder इदं तस्य सूचीकरणात् परं 23 वर्षेषु प्रथमवारं यत् kweichow moutai इत्यनेन एकं राइट-ऑफ-पुनर्क्रयणं कार्यान्वितम्, तथा च इदं विपण्यमूल्यप्रबन्धनस्य कृते एकं मानदण्डं निर्मातुं अन्यत् कार्यान्वयनमापं जातम्," the relevant person in charge of kweichow moutai इत्यनेन चीन सिक्योरिटीज इत्यस्मै उक्तम्।
शेयरपुनर्क्रयणस्य रद्दीकरणस्य च अनन्तरं यदि वर्तमानलाभस्य लाभांशस्य च अनुपातः अपरिवर्तितः भवति तर्हि प्रतिशेयरं अर्जनं, प्रतिशेयरशुद्धसम्पत्त्याः प्रतिफलनं, प्रतिशेयरलाभांशः च इत्यादयः वित्तीयसूचकाः वर्धन्ते। प्रत्येकस्य भागस्य लाभप्रदतायां योगदानं करिष्यति। "उद्यमानां कृते रद्दीकरणप्रकारस्य पुनर्क्रयणस्य अर्थः तुल्यकालिकरूपेण अधिकव्ययः भवति।"
citic construction investment इत्यस्य मतं यत् moutai इत्यस्य पूर्वं क्रीताः भागाः रद्दाः अभवन्, तथा च शेयरधारकाणां प्रतिफलं वर्धयितुं बहुविधाः उपायाः कृताः, येन वास्तविकं आयं वर्धते, दीर्घकालीननिवेशकानां कृते विश्वासः वर्धते च कम्पनीषु निरन्तरं सुधारः भविष्यति, अद्यापि भागवर्धनस्य स्थानं वर्तते।
अनेके प्रसिद्धाः निवेशकाः मौतै-नगरे स्वस्य विश्वासं दर्शितवन्तः । १८ सितम्बर् दिनाङ्के सुप्रसिद्धः लेखकः जिजिन् चेन् स्वस्य पदस्य पुनः पूरणं प्रकटितवान्, द्वौ अपि पदौ योजितवान्, कुलम् प्रायः ६३६,००० युआन् duan yongping, एकः दिग्गजः उद्यमी निवेशकः च यः moutai दीर्घकालं यावत् धारयति, सः अद्यैव सामाजिकमाध्यमेषु अवदत् यत्, "एतत् युगनिर्माणं भवितुं शक्नोति, परन्तु moutai मूल्यं सर्वदा एव अस्ति। "२० वर्षेभ्यः परं पश्यन् मौतैः सुवर्णात् बहु श्रेष्ठः भवितुम् अर्हति।"
निवेशकसम्बन्धानां अनुकूलनं निरन्तरं कुर्वन्तु
"अस्मिन् वर्षे आरम्भात् एव क्वेइचौ मौताई कार्यकारीणां निवेशकानां च मध्ये संचारस्य आवृत्तिं सुदृढां कृत्वा, त्रिवर्षीयं लाभांशयोजनां कार्यान्वितं कृत्वा, एतत् पुनः क्रयणं रद्दीकरणं च कृत्वा मार्केटमूल्यप्रबन्धनपरिपाटानां समुच्चयेन निवेशकसम्बन्धानां अनुकूलनं निरन्तरं कृतवान् अस्ति" इति kweichow moutai इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः।
23 सितम्बर दिनाङ्के क्वीचौ मौताई इत्यनेन शङ्घाईनगरे निवेशकविनिमयसभा आयोजितायां क्वीचौ मौताई अध्यक्षः झाङ्ग डेकिन् इत्यनेन उक्तं यत् भविष्ये मौताई विपणनव्यवस्थायाः सुधारं सुदृढं करिष्यति, उत्तमाः उत्पादाः सेवाश्च प्रदास्यति, सक्रियरूपेण परिवर्तनं प्रवर्धयिष्यति selling wine to selling lifestyles, and deepen "मित्रैः सह पिबनम्" तः "मित्रैः सह पेयम्" यावत्, वयं नवीन-उपभोग-परिदृश्येषु "कठिनं कार्यं" करिष्यामः। सम्बन्धितपक्षयोः सम्बन्धस्य विषये झाङ्ग डेकिन् इत्यनेन उक्तं यत् राज्यस्वामित्वयुक्तः उद्यमः इति नाम्नामौताई वैधानिकीकरणस्य विपणनस्य च सिद्धान्तानां पालनं निरन्तरं करिष्यति, सर्वेषां पक्षानाम् आवश्यकतानां हितानाञ्च परितः समीचीनं "सन्तुलनबिन्दुं" अन्वेषयिष्यति, निवेशकानां कृते मूल्यप्रतिफलनं च निरन्तरं करिष्यति।सप्ताहद्वयानन्तरं प्रदर्शनसूचनाम् आयोजयित्वा क्वेइचो मौटाई निवेशकैः सह संवादं करोति इति द्वितीयवारं।
ठोस लाभांश-अनुपातः निवेशकान् आश्वासनं अपि ददाति ।एतावता क्वेइचो मौटाई इत्यनेन २७० अरब युआन् इत्यस्मात् अधिकं नकदलाभांशः संचितः, यस्य सूचीकरणात् परं तस्य सञ्चितशुद्धलाभस्य प्रायः ५६% भागः अस्तिkweichow moutai इत्यस्य "2024-2026 cash dividend return plan" इत्यस्य अनुसारं, 2024 तः 2026 पर्यन्तं, कम्पनीद्वारा प्रतिवर्षं वितरितस्य नकदलाभांशस्य कुलराशिः तस्मिन् वर्षे मूलकम्पनीयाः कारणीभूतस्य शुद्धलाभस्य 75% तः न्यूना न भविष्यति .सिद्धान्ततः लाभांशस्य वितरणं प्रतिवर्षं द्विवारं भविष्यति।
९ सितम्बर् दिनाङ्के कार्यप्रदर्शनस्य संक्षिप्तसमागमे क्वेइचो मौटाई इत्यस्य प्रबन्धनेन स्पष्टं कृतं यत् एतत् सुनिश्चितं करिष्यति यत् वार्षिकं कुलसञ्चालनआयवृद्धिः १५% लक्ष्यं यथानिर्धारितं प्राप्तम्। अस्मिन् वर्षे मद्यविपण्ये उतार-चढावस्य सम्मुखे मौतई-प्रबन्धनेन बहुवारं उक्तं यत् मौताई-नगरस्य मूलभूतगुणेषु परिवर्तनं न जातम्, मूलभूतमाङ्गपक्षे अपि परिवर्तनं न जातम् विगतदशकेषु मद्य-उद्योगे समायोजनस्य अनेकाः चक्राः अभवन्, प्रत्येकं समये मौताई-महोदयः सुचारुतया दृढनिश्चयेन, बलेन च चक्रं गतः, उत्तमविकासं च प्राप्तवान् क्वेइचोव मौटाई इत्यस्य अस्मिन् चक्रे जीवितुं आत्मविश्वासः, शक्तिः, क्षमता च अस्ति ।