समाचारं

शूकर-उद्योगः अस्मिन् चक्रे ऊर्ध्वगामिनी-बिन्दुं प्राप्तवान् अस्ति ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददाता चेन् युकाङ्गः

शूकर-उद्योगस्य सामूहिकः रोडशो २६ सितम्बर् दिनाङ्के अभवत् । न्यू एनजी फङ्ग्, सुपरस्टार एग्रीकल्चर एण्ड एनिमल हस्बैण्ड्री, शेनोङ्ग ग्रुप् इति त्रीणि सूचीकृतानि कम्पनयः भागं गृहीतवन्तः । संवाददाता अवलोकितवान् यत् "अतिदीर्घशूकरचक्रस्य" अनुभवानन्तरं शूकर-उद्योगेन ऊर्ध्वगामिनि मोक्षबिन्दुः आरब्धः । २०२४ तमस्य वर्षस्य प्रथमार्धे प्रजनन-उद्योगस्य उत्पादनक्षमतायां महती न्यूनता भविष्यति, आवधिक-अतिक्षमतायाः दबावः निरन्तरं मुक्तः भविष्यति, जीवितशूकराणां विपण्यमूल्ये उतार-चढावः, पुनः उत्थानः च भविष्यति अस्याः पृष्ठभूमितः शूकर-उद्योगे सूचीकृताः कम्पनयः व्ययस्य न्यूनीकरणं, कार्यक्षमतां च वर्धयन्ति, समग्ररूपेण उत्पादनं, परिचालनं च सुधरति

सूचीकृतशूकरकम्पनयः व्ययस्य न्यूनीकरणे दक्षतासुधारस्य च विषये केन्द्रीभवन्ति

यथा यथा जीवितशूकरविपण्ये आपूर्तिमाङ्गसम्बन्धः अधिकसन्तुलितः भवति तथा तथा जीवितशूकरस्य मूल्यं वर्धितम्, शङ्घाई-स्टॉक-एक्सचेंज-मध्ये सूचीकृतानां बहूनां शूकर-कम्पनीनां परिचालनप्रदर्शने सुधारः अभवत्

वर्षस्य प्रथमार्धे शेनोङ्गसमूहेन कुलम् १.०९२४ मिलियनं शूकरं विक्रीतम्, यत् वर्षे वर्षे ६२.८३% वृद्धिः अभवत्; ५.६०% । कम्पनी २.४९४ अरब युआन् परिचालन आयः प्राप्तवती, मूलकम्पनीयाः कारणं शुद्धलाभं १२४ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १४६.९८% वृद्धिः अभवत्

वर्षस्य प्रथमार्धे न्यू एङ्ग् फेङ्ग् इत्यस्य शूकरवधस्य परिमाणं १.९७१३ मिलियनं यावत् अभवत्, यत्र ५३.६०% वृद्धिः अभवत् । न्यू एङ्ग् फेङ्ग् इत्यस्य अध्यक्षः वान किजियान् अवदत् यत् - "द्वितीयत्रिमासे जीवितशूकराणां विपण्यमूल्यं पुनः प्राप्तुं आरब्धम्, जीवितशूकरविक्रयणस्य संख्या वर्षे वर्षे वर्धिता, कम्पनीयाः शूकरप्रजननव्यापारः द्वितीयत्रिमासे लाभप्रदतां प्राप्तवान् चतुर्थांश।"

स्टार कृषिः पशुपालनं च व्ययस्य न्यूनीकरणे दक्षतासुधारस्य च विषये केन्द्रितः अस्ति, प्रजननदक्षतायां सुधारं कुर्वन् प्रजननव्ययस्य न्यूनीकरणं च निरन्तरं करोति, तथा च अग्रणीस्तरस्य मूल्यनियन्त्रणं निर्वाहयति सुपरस्टार एग्रीकल्चर एण्ड एनिमल हस्बैण्ड्री इत्यस्य अध्यक्षः डुआन् लिफेङ्ग् इत्यनेन उक्तं यत् कम्पनी जैवसुरक्षानिवारणं नियन्त्रणं च उपायान् सख्तीपूर्वकं कार्यान्वयति, आनुवंशिकं शूकरस्वास्थ्यप्रबन्धनं च सुदृढां करोति तथा च प्रजननप्रक्रियाप्रबन्धनं अनुकूलयति शूकरप्रजननस्य मुख्यानि उत्पादनसूचकाः यथा "पीएसवाई, फीड्-टू" -मांस-अनुपातः" निरन्तरं सुधरति, तथा च २०२४ वर्षस्य द्वितीयत्रिमासे पीएसवाई २९ तः अधिकं प्राप्तवान् तथा च आहार-मांस-अनुपातः २.६ तः न्यूनः अभवत्, यस्य शूकर-प्रजनन-व्यापार-व्ययस्य निरन्तर-कमीकरणे महत्त्वपूर्णः प्रभावः अभवत् . २०२४ तमे वर्षे जून-जुलाई-मासे कम्पनीयाः वाणिज्यिकशूकरप्रजननव्ययः क्रमशः ६.४४ युआन्/जिन्, ६.३५ युआन्/जिन् च आसीत् ।

उच्चगुणवत्तायुक्तानि उत्पादनक्षमतासंसाधनानाम् एकीकरणं कुर्वन्तु

रिपोर्ट्-अनुसारं मम देशस्य शूकर-प्रजनन-उद्योगे बृहत्-विपण्य-स्थानस्य, न्यून-परिमाणस्य, उच्च-गुणवत्ता-उत्पाद-क्षमतायाः न्यून-अनुपातस्य च लक्षणं वर्तते पिछड़ा-उत्पादन-क्षमतायाः उन्मूलनं, उच्च-गुणवत्ता-विकासः च भविष्ये मुख्यधारा-प्रवृत्तयः सन्ति शूकरप्रजनन उद्योगस्य विकासः।

सुपरस्टार एग्रीकल्चर एण्ड एनिमल हस्बैण्ड्री इत्यनेन उक्तं यत् कम्पनी मूल्यक्षेत्रेषु उत्पादनक्षमतायाः विन्यासं निवेशं च प्रति उन्मुखं लघु-सम्पत्त्याः विस्तारपद्धतिं निरन्तरं सुदृढां करिष्यति, पट्टे, अधिग्रहणं, नवीननिर्माणं पुनर्निर्माणं च शूकरपालनानां विस्तारं च माध्यमेन उत्पादनक्षमतायाः विस्तारं करिष्यति , उच्चगुणवत्तायुक्तानि उत्पादनक्षमतासंसाधनाः एकीकृत्य उत्पादनक्षमतायाः उपयोगे सुधारं कुर्वन्ति विशेषतया प्रजननक्षेत्राणां वितरणं प्रवर्तनं च कम्पनीयाः निरन्तरवृद्धिं उच्चगुणवत्तायुक्तविकासं च प्राप्तुं।

शेनोङ्ग समूहः सम्पूर्णस्य शूकर-उद्योग-शृङ्खलायाः निर्माणे विकासे च केन्द्रितः अस्ति, यत्र खाद्य-प्रसंस्करणं विक्रयं च, शूकर-प्रजननं विक्रयं च, शूकर-वधः, ताजाः शूकर-मांसः, गहन-प्रसंस्कृत-खाद्य-विक्रयणं च एकीकृत्य सम्पूर्ण-शूकर-उद्योग-शृङ्खलायाः निर्माणं भवति biosafety and अस्य खाद्यसुरक्षा, जोखिमप्रतिरोधः, व्यावसायिकविस्तारः च प्रतिस्पर्धात्मकाः लाभाः सन्ति । कम्पनी इत्यनेन उक्तं यत् औद्योगिकप्रजननप्रतिरूपस्य अधिकं विकासं करिष्यति, विद्यमानशूकरपालनानां औद्योगिकप्रजननअनुभवस्य प्रतिकृतिं करिष्यति, प्रजननशूकरविस्तारक्षेत्राणां संख्यां वर्धयित्वा शूकरक्षेत्राणां स्थूलीकरणं च कृत्वा बोययूथानां आकारं वर्धयित्वा शूकरउद्योगस्य विकासं सुधारं च करिष्यति , तथा शूकरपुत्राणां स्थूलशृङ्खलानां च वार्षिकवधपरिमाणम् ।

वर्षस्य प्रथमार्धे ज़िन्वुफेङ्गस्य शूकरस्य उत्पादनक्षमता व्यवस्थितरूपेण विस्तारिता, यत्र ४,८०० शिरः अतिरिक्तं शूकरजनसंख्या आसीत्, एकः मेदःकारकः शूकरक्षेत्रः च प्रदत्तः, यत्र अतिरिक्तवार्षिकवधशूकरस्य उत्पादनक्षमता आसीत् ९५,२०० शिरः । यद्यपि कम्पनी नववितरितशूकरपालनानां गुणवत्तायां निकटतया ध्यानं ददाति तथापि उच्चगुणवत्तायुक्तविकासं सुनिश्चित्य पश्चात्तापं पुरातनं च उत्पादनक्षमता शीघ्रमेव स्वच्छं करोति। समाचारानुसारं कम्पनीयाः शूकर-उद्योगस्य समर्थन-सुविधाः अधिकाधिकं पूर्णाः भवन्ति । यथा, कम्पनीयाः खाद्यक्षेत्रे आत्मनिर्भरता महत्त्वपूर्णतया वर्धिता अस्ति, यत्र कुलम् ८ खाद्यचक्रेण, खाद्यनिर्माणक्षमता च प्रायः १२ लक्षटनम् अस्ति

बुद्धिमान् प्रजननस्य स्तरं प्रबलतया सुधारयन्तु

संवाददाता रोडशोतः ज्ञातवान् यत् मम देशस्य शूकरप्रजनन-उद्योगः अद्यापि पारम्परिक-प्रजनन-प्रतिरूपात् आधुनिक-बृहत्-परिमाण-प्रजनन-व्यवस्थायाः संक्रमणकाले अस्ति, अन्तर्राष्ट्रीय-मापदण्डानां तुलने उद्योग-सान्द्रतायाः प्रजनन-दक्षतायाः च मध्ये अद्यापि महत् अन्तरं वर्तते |. आधुनिकजैविकमहामारीनिवारणव्यवस्थायाः निर्माणं, बुद्धिमान् प्रजननस्य स्तरः, मूलप्रजननप्रौद्योगिकी च शूकरप्रजननविपण्ये प्रतिभागिनां अधिकाधिकं ध्यानं आकर्षितवन्तः, उद्योगेन च तस्य उन्नयनं त्वरितम् अभवत्

शेनोङ्ग-समूहेन बहुपक्षेषु स्वस्य अनुसन्धानविकासप्रयत्नाः वर्धिताः । खाद्यप्रसंस्करणस्य दृष्ट्या कम्पनी उच्चगुणवत्तायाः न्यूनमूल्यस्य च सिद्धान्तस्य तथा हरितस्य उत्पादनस्य अवधारणायाः पालनं करोति, खाद्यसूत्राणां पोषणसन्तुलनं प्रति केन्द्रितं भवति, तथा च उत्तमबाजारप्रतिष्ठां प्राप्तवती अस्ति: तया "शेन नोङ्गक्सिन्" इति व्यापकरूपेण प्रारम्भः कृतः। उत्पादान् विकसितवान् तथा च शूकर-आन्तरिक-स्वास्थ्य-समाधानस्य नवीनतम-उपार्जनानि विकसितवान् । शूकरवधार्थं कम्पनी जर्मनी-दक्षिणकोरियादेशयोः अन्तर्राष्ट्रीय-उन्नत-उत्पादन-उपकरणानाम् आरम्भं कृतवती, येन न केवलं उत्पादन-दक्षतायां सुधारः अभवत् अपितु सम्पूर्ण-खाद्य-सुरक्षा-प्रक्रियायाः अनुसन्धान-क्षमता अपि प्राप्ता

न्यू एनजी फेङ्ग् इत्यस्य अध्यक्षः वान किजियान् इत्यनेन उक्तं यत् प्रजननात् शूकरपालनपर्यन्तं वधपर्यन्तं वैज्ञानिकं प्रौद्योगिकी च नवीनता अधिकाधिकं मूल्यवान् भवति। कम्पनी क्रमशः शाओशान् चाङ्गफेङ्ग, मिलूओ फेङ्गकाङ्ग इत्यादिषु शूकरपालनेषु पायलट् स्मार्ट प्रजननप्रदर्शनपरियोजनानां निर्माणं कृतवती अस्ति, यत्र जैवसुरक्षा, बुद्धिमान् पर्यावरणनियन्त्रणं, सटीकभोजनं, परिशुद्धता इत्यादीनां पञ्च प्रमुखक्षेत्राणां पालिशं कर्तुं 5g, ai, क्लाउड् कम्प्यूटिङ्ग् इत्यादीनां नवीनप्रौद्योगिकीनां उपयोगः कृतः अस्ति मापनं, दूरस्थशूकरविक्रयणं च अनुप्रयोगपरिदृश्येषु प्रतिव्यक्तिप्रजननदक्षता ५-१० गुणा वर्धिता, येन पारम्परिकप्रजननात् प्रौद्योगिकीरूपेण अभिनवप्रजननपर्यन्तं नूतनं कूर्दनं प्राप्तम्।

"शूकरप्रजननस्य सीमा बहु वर्धिता अस्ति, उद्योगः च प्रौद्योगिकी-प्रधानं, पूंजी-प्रधानं, ज्ञान-प्रधानं च उद्योगं त्वरयिष्यति इति सुपरस्टार-कृषि-पशुपालनस्य प्रभारी एकः व्यक्तिः अवदत् यत् आधुनिकः शूकरः प्रजनन उद्योगः क्रमेण पारम्परिकवसाकरणात् आनुवंशिकपरीक्षणं यावत् विस्तारितः अस्ति, शूकरप्रजननं प्रजननं, पशुरोगनिवारणं नियन्त्रणं च, वैज्ञानिकभोजनानुपातं च इत्यादीनां बहुविधप्रणालीनां विषयाणां च व्याप्ताः व्यवस्थिताः परियोजनाः सुपरस्टार रिसर्च इन्स्टिट्यूट् इत्यस्य मूलरूपेण वयं प्रजननप्रौद्योगिकीसंशोधनस्य आधारं निर्मास्यामः, उन्नतप्रजननं, पोषणपोषणं, स्वास्थ्यप्रबन्धनं, कृत्रिमबुद्धिः च उन्नतप्रौद्योगिकीः व्यवहारे स्थापयितुं प्रयतेम, "परिचय-चयन-प्रजनन-प्रसारः" च निर्मास्यामः। आनुवंशिक प्रजनने मार्गः स्वतन्त्रः नियन्त्रणीयः च विकासमार्गः।