किआन्क्सी-नगरस्य ज़ीहे-नगरे बालकानां हृदयं राष्ट्रियदिवसस्य स्वागतं करोति
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सुवर्णशरदस्य ऋतौ ओस्मान्थसस्य सुगन्धस्य च ऋतौ सितम्बर् २४ दिनाङ्के किआन्क्सीनगरस्य ज़ीहे-नगरस्य शिरेन् प्राथमिकविद्यालयः हसने, प्रबलदेशभक्तिभावनाभिः च परिपूर्णः आसीत् प्रातःकाले सूर्यप्रकाशः अस्मिन् जीवनशक्तिपूर्णे भूमिभागे मन्दं प्रकाशते, "बालसदृशाः हृदयाः मातृभूमिं आशीर्वादयन्ति" इति आगामिविषयकार्यक्रमे किञ्चित् गम्भीरताम् आनन्दं च योजयति।
यथा यथा सुरीला सभाघण्टा ध्वनितवती तथा तथा विद्यालयस्य सर्वे शिक्षकाः छात्राः च क्रीडाङ्गणे समागताः, सर्वेषां मुखं च उत्साहेन, प्रत्याशाभिः च पूरितम् आसीत् क्रीडाङ्गणस्य केन्द्रे वायुना उज्ज्वलः पञ्चतारकः रक्तध्वजः मातृभूमिः स्वसन्ततिभ्यः क्षोभयति इव विस्फुरति स्म प्राथमिकविद्यालयस्य छात्राः सुव्यवस्थितविद्यालयवर्दीधारिणः, वक्षःस्थले उज्ज्वल-रक्त-दुपट्टाः च धारयन्ति स्म, तेषां नेत्राणि मातृभूमिं प्रति अनन्त-प्रेम-प्रशंसया च प्रकाशन्ते स्म ।
आयोजनस्य आरम्भः गम्भीरध्वजरोहणसमारोहेण अभवत् । यथा यथा राष्ट्रगीतं वाद्यते स्म तथा तथा विद्यालये सर्वे शिक्षकाः छात्राः च मौने स्थित्वा पञ्चतारकं रक्तध्वजं उत्थानं पश्यन्ति स्म तस्मिन् क्षणे कालः जमति इव, सर्वेषां हृदयं मातृभूमिं प्रति गहनस्नेहेन पूरितम् आसीत्। ध्वजरोहणस्य अनन्तरं छात्राः हस्तेषु लघुध्वजान् उद्धृत्य क्रीडाङ्गणे उत्साहेन धावितवन्तः, उज्ज्वलाः रक्तवर्णाः सूर्ये विशेषतया चकाचौंधं जनयन्ति स्म, यथा बालानाम् हृदयेषु अत्यन्तं निष्कपटाः आशीर्वादाः नदीयां समागताः भवन्ति स्म,... मातृभूमिकोणे सर्वेषां कृते प्रवहति स्म।
विद्यालयेन आयोजिते देशभक्तिगीतसङ्गीतसमारोहे बालकाः अपरिपक्वेन किन्तु दृढस्वरेण "माय मादरलैण्ड् एण्ड् मी", "सिङ्गिंग द मादरलैण्ड्" इत्यादीनि शास्त्रीयदेशभक्तिगीतानि गायन्ति स्म यद्यपि तेषां गायनं अपरिपक्वं तथापि मातृभूमिं प्रति प्रेमगर्वपूर्णं भवति ।
हास्यहसनेन सफलतया समाप्तम्, परन्तु मातृभूमिं प्रति बालानाम् प्रेम, आशीर्वादः च कदापि न स्थगयिष्यति । ते स्वकीयेन प्रकारेण मातृभूमिं प्रति गहनमैत्रीं शुभकामनाश्च प्रकटितवन्तः, अयं दिवसः तेषां जीवनस्य अविस्मरणीयानां बहुमूल्यानां च स्मृतिषु अन्यतमः भविष्यति।
गुइझोउ दैनिक आकाश नेत्र समाचारस्य संवाददाता ली योंगयी
सम्पादक ज़िया मि
द्वितीय परीक्षण ज़ी चाओझेंग
ली कै इत्यस्य तृतीयः परीक्षणः