समाचारं

यिबिन् नम्बर १ मध्यविद्यालयः पञ्चानां वर्दीनां सेट् कृते प्रायः ३,००० युआन् शुल्कं गृह्णाति? सिचुआन न्यूज रिपोर्टर द्वारा अन्वेषण→

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिचुआन् न्यूजस्य संवाददाता वाङ्ग पेइझे यिबिन्नगरे चेन् झीलि इत्यस्य अवलोकनं करोति

अद्यैव यिबिन् नम्बर १ मध्यविद्यालयस्य केचन अभिभावकाः "सिचुआन प्रान्त ऑनलाइन जन कार्य मंच-पुछते राजनीतिक सिचुआन"प्रतिबिम्बितम्।"विद्यालयः अस्मिन् शरदऋतौ विद्यालयस्य वर्णानां कृते २,९७५ युआन् शुल्कं गृह्णीयात्, यत्र ग्रीष्मकालीनवस्त्रस्य द्वौ सेट्, शरदस्य वस्त्रस्य द्वौ सेट्, शिशिरवस्त्रस्य एकः सेट्, मुद्रणशुल्कं च सन्ति केचन अभिभावकाः प्रश्नं कृतवन्तः यत् विद्यालयस्य वर्णानां पञ्चसमूहानां व्ययः मुद्रणव्ययः च कुलम् २,९७५ युआन् यावत् किमर्थं जातः? अस्मिन् विषये चुआङ्गुआन् न्यूजस्य संवाददातारः परिसरं गत्वा यिबिन् नम्बर १ मध्यविद्यालयस्य प्रवक्तुः नैतिकशिक्षाविभागस्य प्रभारी सम्बद्धस्य च साक्षात्कारं कृतवन्तः।

यिबिन् नम्बर १ मध्यविद्यालय। चेन झीली द्वारा चित्रितम्

यिबिन् प्रथमक्रमाङ्कस्य मध्यविद्यालयस्य कुइपिङ्ग्, जूझौ इति परिसरद्वयम् अस्ति । २६ सितम्बर् दिनाङ्के मध्याह्ने यदा चुआङ्गुआन् न्यूजस्य एकः संवाददाता यिबिन् नगरस्य कुइपिङ्ग् मण्डलस्य यान्जियाङ्ग रोड् इत्यत्र स्थितस्य यिबिन् नम्बर १ मध्यविद्यालयस्य कुइपिङ्ग् परिसरे आगतः तदा मध्याह्ने विद्यालयः समाप्तः आसीत्। अधिकांशः छात्रः रक्तवर्णीयः कृष्णवर्णीयः लघुबाजूयुक्तः शीर्षः कृष्णपैन्ट् च धारयित्वा द्वित्रित्रिषु परिसरात् बहिः गच्छति स्म । द्वितीयश्रेणीयाः छात्रस्य एकः अभिभावकः अवदत् यत् एतानि नवीनवर्दीनि सन्ति येषां स्थाने विद्यालयेन अस्मिन् ग्रीष्मकालीनावकाशस्य अनन्तरं ऑनलाइन-अफवाः विपरीतम्, बालकानां कृते वर्णानां समुच्चयस्य कुलमूल्यं 100 युआन्-अधिकं भवति, तथा च कुलव्ययः विद्यालयस्य आरम्भार्थं वर्णानां क्रयणं ५०० युआन् अधिकं भवति विभिन्नश्रेणीनां कृते वर्णानां मूल्यं समानम् अस्ति।

प्रथमवर्षस्य कनिष्ठ उच्चविद्यालयस्य छात्रस्य अन्यः अभिभावकः अवदत् यत् तस्य बालस्य कक्षायाः केचन मातापितरः ग्रीष्मकालीनावकाशात् पूर्वं विद्यालयस्य वर्दीपरामर्शकार्य्ये भागं गृहीतवन्तः, तथा च सः पूर्वमेव विद्यालयस्य वर्णानां मूल्यस्य विषये अपि ज्ञातवान् आवश्यकता अस्ति यत् ते अधिकं आदेशं अपि दातुं शक्नुवन्ति। वास्तविकधारणानुभवात् न्याय्यं चेत् विद्यालयस्य वर्णानां गुणवत्ता पूर्ववर्तीनां सदृशी अस्ति तथा च ते तुल्यकालिकरूपेण स्थायित्वं प्राप्नुवन्ति ।

अतः, २,९७५ युआन् इत्यस्य भुक्तिसूचना कुतः आगता? अस्मिन् शरदऋतौ विद्यालयस्य आरम्भात् अनन्तरं विद्यालयस्य वर्णानां ५ सेट् क्रेतुं कियत् व्ययः भविष्यति? अस्मिन् शरदऋतौ भवता किमर्थं विद्यालयस्य वर्णा परिवर्तनं कृतम्? प्रश्नैः सह चुआङ्गुआन् न्यूजस्य एकः संवाददाता यिबिन् नम्बर १ मध्यविद्यालयस्य प्रवक्ता जूमहोदयस्य साक्षात्कारं कृतवान् ।

शिक्षकः जू इत्यनेन उक्तं यत् २,९७५ युआन् इत्यस्य भुक्तिसूचना अवश्यमेव अस्ति, परन्तु सम्बन्धितः शिक्षकः स्पष्टतया तत् न व्याख्यातवान्, यस्य परिणामेण दुर्बोधता अभवत्। सूचनायां उल्लिखिते २,९७५ युआन् शुल्के विद्यालयस्य वर्णानां कृते ५७५ युआन् शुल्कं, विद्यालयात् परं सप्ताहान्ते च परिचर्याशुल्कं, मुद्रणशुल्कं च अन्तर्भवति । विद्यालयस्य वर्णानां आपूर्तिः प्रतित्रिवर्षेषु आपूर्तिचक्रं भवति, तस्य अवधिसमाप्तेः अनन्तरं पुनः बोलीं कर्तुं उद्घाटयितुं आवश्यकम् अस्ति । अस्य ग्रीष्मकालीनावकाशात् पूर्वं विद्यालयेन शिक्षकान्, अभिभावकान्, छात्रप्रतिनिधिनाञ्च आयोजनं कृत्वा नूतनविद्यालयवर्दीनां डिजाइनस्य मूल्यस्य च विषये मतं याचयितुम्, सार्वजनिकनिविदा च कृता अवगम्यते यत् विद्यालयस्य विद्यालयात् परं परिचर्यासेवाः लाभाय न भवन्ति तथा च केवलं मूलभूतव्ययस्य कवरं कुर्वन्ति शुल्कस्य सूचना एकीकृतप्रान्तीयनगरपालिकामानकानुसारं प्रकटिता भवति, छात्राः च स्वेच्छया भागं गृह्णन्ति।

निविदा घोषणा।

विजयी बोली (व्यवहार) की घोषणा।

चुआङ्गुआन न्यूजस्य एकः संवाददाता यिबिन् नगरस्य सार्वजनिकसंसाधनलेनदेनसूचनाजालस्थले ज्ञातवान् यत् अस्मिन् वर्षे जुलैमासे यिबिन् नम्बर 1 मध्यविद्यालयेन यिबिन् नगरपालिकासरकारीक्रयणकेन्द्रं विद्यालयवर्दीक्रयणपरियोजनाय बोलीदस्तावेजं निर्गन्तुं न्यस्तम्, यत् स्पष्टतया अग्रे स्थापितं विद्यालयस्य वर्णानां गुणवत्तायाः मूल्यस्य च आवश्यकताः विद्यालयः मध्य-उच्चविद्यालयस्य छात्राणां कृते ५,६०० सेट् टी-शर्ट्-सूट् क्रेतुं योजना अस्ति, यत्र मध्य-उच्च-विद्यालयस्य कृते ५,६०० सेट् क्रीडावस्त्रसूटाः सन्ति विद्यालयस्य छात्राः, प्रतिसेट् १४९ युआन् मूल्यसीमा सह तथा च मध्यम उच्चविद्यालयस्य छात्राणां कृते २,८०० शीतकालीनजैकेटसूटाः, प्रतिसेट् ३४४ युआन् मूल्यसीमा सह। विद्यालयस्य व्याख्यानानुसारं एते त्रयः प्रकाराः क्रमशः ग्रीष्मकालस्य, शरदस्य, शिशिरस्य च विद्यालयस्य वर्णानां अनुरूपाः भवन्ति ।

संवाददाता अग्रे पृच्छन् ज्ञातवान् यत् यिबिन् क्रमाङ्कः १ मध्यविद्यालयस्य छात्रवर्दीक्रयणपरियोजनया अस्मिन् वर्षे २० अगस्तदिनाङ्के विजयी बोली (लेनदेन) घोषणा जारीकृता सिचुआन शेङ्गशान मैगनोलिया औद्योगिककम्पनी लिमिटेड् बोलीं जित्वा, विजयी बोली (विजेता बोली) सह। transaction) amount of 3.9 million yuan the main bid information इत्यस्मिन् दर्शितं मूलं उत्पादसामग्री शीतकालीनजैकेटसूटम् अस्ति। बोलीपत्रे कुलम् ११ कम्पनयः भागं गृहीतवन्तः, ये सिचुआन्, चोङ्गकिङ्ग्, झेजियांग् इत्यादिभ्यः स्थानेभ्यः आगताः । विजेता बोलीदातृणां सिचुआन् शेङ्गशान् मैग्नोलिया औद्योगिककम्पनी लिमिटेड् इत्यस्य बोलीमूल्यं सर्वाधिकं न्यूनम् आसीत् ।

प्रतिवेदन/प्रतिक्रिया