शाण्डोङ्ग ऊर्जायाः ८ घरेलुविदेशेषु सूचीकृताः कम्पनयः सन्ति! जर्मन शार्फ् फ्रैंकफर्ट्-म्यूनिख-नगरयोः सूचीकृतकम्पनी भवति
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जर्मन शार्फ् कम्पनी फ्रैंकफर्ट्-नगरे सूचीबद्धा अस्ति
२४ सितम्बर् दिनाङ्के शाण्डोङ्ग ऊर्जासमूहेन यान्कुआङ्ग ऊर्जा इत्यनेन शार्फ् जर्मनी इत्यस्य कृते वितरणसमारोहः, जर्मनीदेशस्य फ्रैंकफर्ट्-नगरे फ्रैंकफर्ट्-स्टॉक-एक्सचेंजस्य मुख्य-बोर्ड-सूचीकरणस्य च घण्टा-वादन-समारोहः कृतः एतावता शाण्डोङ्ग ऊर्जासमूहस्य घरेलुविदेशेषु सूचीकृतानां कम्पनीनां संख्या ८ यावत् वर्धिता, "नवीन ओटीसी मार्केट्" इत्यत्र ५ कम्पनयः सूचीबद्धाः सन्ति तस्याः सहायककम्पन्योः सहायककम्पनी यान्कुआङ्ग ऊर्जा चीनस्य एकमात्रं बृहत्-स्तरीयं ऊर्जा-उद्यमं जातम् अस्ति यस्य षट् घरेलु-विदेशीय-सूची-मञ्चाः सन्ति : शङ्घाई, हाङ्गकाङ्ग, न्यूयॉर्क, सिड्नी, ऑस्ट्रेलिया, फ्रैंकफर्ट्, जर्मनी, म्यूनिख, जर्मनी च
पार्टीसमितेः सचिवः, शाण्डोङ्ग ऊर्जासमूहस्य अध्यक्षः, यान्कुआङ्ग ऊर्जायाः अध्यक्षः च ली वेइ इत्यनेन समारोहे उपस्थितः भूत्वा भाषणं कृतम्। सः अवदत् यत् जर्मन-शार्फ्-कम्पन्योः फ्रैंकफर्ट्-नगरे सूचीकृत्य फ्रैंकफर्ट्-म्यूनिख-देशयोः सूचीकृता कम्पनी भवितुं शाण्डोङ्ग-ऊर्जा-समूहस्य, यान्कुआङ्ग-ऊर्जा-इत्यस्य च कृते अन्तर्राष्ट्रीयकरणस्य प्रक्रियां निरन्तरं प्रवर्तयितुं महत्त्वपूर्णः उपायः अस्ति शाण्डोङ्ग ऊर्जा समूहः अन्तर्राष्ट्रीयप्रबन्धनसञ्चालनेषु पूंजीबाजारेषु च स्वस्य अनुभवं लाभं च पूर्णं क्रीडां दास्यति, जर्मनीदेशे जर्मन-उद्यमैः सह सर्वैः जीवनक्षेत्रैः सह सक्रियरूपेण सहकार्यं करिष्यति, स्वस्य सामाजिकदायित्वं गम्भीरतापूर्वकं निर्वहति, विजय-विजयं बहु-विजयं च प्राप्स्यति, तथा च सृजनं करिष्यति भागधारकाणां समाजस्य सर्वेषां क्षेत्राणां च कृते अधिकं सामाजिकं मूल्यं भवति। आशास्ति यत् शार्फ् इत्यस्य सार्वजनिकबाजारे स्थानान्तरणस्य अनन्तरं सः अनुसंधानविकासस्य, निर्माणस्य, आर्थिकव्यापारसहकार्यस्य च प्रवर्धने कडिरूपेण स्वस्य भूमिकायाः पूर्णं भूमिकां दास्यति, वैश्विकग्राहिभ्यः उच्चप्रौद्योगिकीयुक्तं, उच्चगुणवत्तायुक्तं खननसाधनं च प्रदास्यति निगमशासनस्य मानकीकरणं सुधारणं च, सूचीकरणमञ्चस्य लाभं पूर्णं क्रीडां दातुं, तथा च वैश्विकं उच्चस्तरीयप्रतिभां आकर्षयितुं, विनिर्माणस्य अनुसंधानविकासविन्यासं सुदृढं कर्तुं, अन्तर्राष्ट्रीयविकासं निरन्तरं प्रवर्तयितुं, वैश्विकप्रतिस्पर्धात्मकलाभान् च वर्धयितुं
जर्मन शार्फ् इत्यनेन फ्रैंकफर्ट्-स्टॉक-एक्सचेंज-मध्ये स्वस्य मुख्य-बोर्ड-सूचीकरणाय घण्टा-वादन-समारोहः कृतः
जर्मनीदेशे चीनव्यापार-उद्योगसङ्घस्य अध्यक्षः जर्मन-पेगासस्-समूहस्य अध्यक्षः च लुआन् वेई, चीन-बैङ्कस्य फ्रैंकफर्ट-शाखायाः अध्यक्षः चेन् लोङ्गजियान्, जर्मन-शर्फ् एजी, शेयरधारक-मूल्य-प्रबन्धन-समूहः, जर्मन-एसएमएस-समूहः, जर्मन-भाषा सार्वजनिकबैङ्कः, जर्मन-यूनिक्रेडिट्-बैङ्कः, जर्मन-सैन् तंजानिया-बैङ्कस्य, कॉमर्ज्बैङ्कस्य च प्रभारीः प्रासंगिकाः व्यक्तिः, तथैव एवरशेड्स् सदरलैण्ड्, किङ्ग् एण्ड् वुड् मैलेसन्स्, हाओजिन् लॉ फर्म इत्यादीनां मध्यस्थानां प्रतिनिधिभिः च अस्मिन् कार्यक्रमे भागः गृहीतः
अवगम्यते यत् शाण्डोङ्ग ऊर्जा समूहस्य सहायककम्पनी यान्कुआङ्ग ऊर्जा इत्यनेन २०२४ तमस्य वर्षस्य सितम्बरमासस्य २० दिनाङ्के घोषितं यत् भूमिगतमोनोरेल् क्रेन् सहायकसाधनानाम् जर्मननिर्मातृकम्पन्योः शार्फ् इत्यस्य इक्विटी इत्यस्य अधिग्रहणं सफलतया सम्पन्नम् अस्ति जर्मन शार्फ् कम्पनी % इक्विटी तथा नियन्त्रकभागधारकः अभवत् ।
जर्मन-कम्पनी शार्फ् इत्यस्य स्थापना १९४१ तमे वर्षे अभवत्, सा मुख्यतया भूमिगतखननस्य सुरङ्गनिर्माणस्थलानां च परिवहनस्य, आधारभूतसंरचनायाः च उपकरणानां निर्माणे संलग्नः अस्ति कम्पनीयाः मूल-उत्पादाः सन्ति भूमिगत-खनन-रेल-प्रणाली, चेयरलिफ्ट्, रबर-टायर-वाहनानि (बैटरी-विद्युत्-हल्का-वाहनानि च) तथा च तत्सम्बद्धानि भूमिगत-रसद-सेवा-उत्पादाः विश्वस्य स्थापितानां मोनोरेल्-क्रेन-प्रणाल्याः ३४% जर्मन-शार्फ-कम्पनीतः आगच्छति
(लोकप्रिय समाचार संवाददाता लियू टोङ्ग, संवाददाता ली जिंग पाङ्गबो तथा झाङ्ग हाओरान्)