"इदं केवलं कः अधिकं दृढनिश्चयः इति निर्भरं भवति" जू यी चिलीदेशस्य खिलाडिनं ३ तः २ इति स्कोरेन संकीर्णतया पराजितवान्
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२६ सितम्बर् दिनाङ्के अपराह्णे शौगाङ्ग् पार्क् इत्यत्र डब्ल्यूटीटी चाइना ग्राण्डस्लैम् एकल-क्वालिफाइंग्-क्रीडाः अभवन् । महिलानां एकल-क्वालिफाइंग-क्रीडायाः प्रथम-परिक्रमे राष्ट्रिय-टेबल-टेनिस्-क्रीडकः जू यी चिली-देशस्य खिलाडी ओर्टेगा-इत्येतां ३-२ इति स्कोरेन संकीर्णतया पराजय्य द्वितीय-परिक्रमे प्रविष्टवती
१९ वर्षीयः जू यी विश्वे १२७ तमे स्थाने, ओर्टेगा १७९ तमे स्थाने च अस्ति । अस्य क्रीडायाः प्रथमचतुर्णां क्रीडासु तौ पुरुषौ अतीव निकटतया क्रीडितवन्तौ न केवलं क्रीडायाः स्कोरः २-२ इति बद्धः अभवत्, अपितु लघुस्कोरः अपि सम्यक् समानः आसीत् । निर्णायकक्रीडायां जू यी इत्यनेन भावः प्राप्य ११-३ इति स्कोरेन विजयः प्राप्तः, एतत् भयंकरं युद्धं जित्वा ।
जू यी क्रीडायां। चित्रस्य स्रोतः : @wttworld table tennis federation"यद्यपि अहं क्रीडायाः पूर्वं मम प्रतिद्वन्द्वस्य केचन क्रीडा-वीडियो दृष्टवान् तथापि यदा अहं अङ्कणे क्रीडन् आसीत् तदापि तत् भिन्नम् आसीत् , क्रीडायाः अनन्तरं जू यी इत्यनेन उक्तं यत् सः आरम्भे किञ्चित् घबराहटः अभवत्, अनेकानि त्रुटयः च अकरोत् २ तः २ इति निर्णायकक्रीडायां प्रवेशं कृत्वा अन्ते सा स्वमानसिकतां समायोजितवती अन्ते जू यी इत्यनेन उक्तं यत् "तस्मिन् समये उभयपक्षः एकस्मिन् एव आरम्भरेखायां स्थितौ आस्ताम्, तत् च कः अधिकं दृढनिश्चयः इति अवलम्बते स्म । अहं केवलं ।" शान्तं कृत्वा एकैकं बिन्दुं जितुम् इच्छति स्म " इति ।
स्रोतः - बीजिंग न्यूज स्पोर्ट्स्
संवाददाता : वांग जिओक्सियाओ, झाओ जिओसोंग