समाचारं

हुबेई-नगरस्य एकस्मिन् विश्वविद्यालये सैन्यप्रशिक्षणं प्राप्य ६० वर्षीयः नूतनः छात्रः सहपाठिभिः "सैन्यमास्टर" इति उपनाम दत्तः

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव केचन नेटिजनाः साझां कर्तुं एकं भिडियो स्थापितवन्तः हुबेई प्रौद्योगिकीसंस्थायां नवीनशिक्षकाणां सैन्यप्रशिक्षणस्य समये तेषां सर्वेषां सह ६० वर्षीयः सहपाठी प्रशिक्षणं प्राप्तम्। मन्दिरेषु धूसरकेशाः, छद्मरूपं धारयन् अयं सहपाठीः परितः छात्रैः सह स्मितं कृत्वा संवादं कुर्वन् अस्ति इति भिडियायां दृश्यते। अयं सहपाठी कोणे एकान्ते पुस्तकं धारयन् पठति इति दर्शयति अपि एकः भिडियो अस्ति।

२६ सितम्बर् दिनाङ्के xiaoxiang morning news इत्यस्य संवाददाता विद्यालयं प्रति फ़ोनं कृतवान् कर्मचारिणः अवदन् यत् विद्यालये एतादृशः वृद्धः नवीनः छात्रः अस्ति एव सः विद्यालयस्य स्वतन्त्रे महाविद्यालये, नवीनप्रौद्योगिकीसंस्थायाः अध्ययनं करोति स्म। ततः संवाददाता महाविद्यालयेन सह सम्पर्कं कृतवान्, कर्मचारिणः च अवदन् यत् खलु अयं सहपाठी अस्ति, सः विशेषः इति कारणतः महाविद्यालयेन तस्य साक्षात्कारः कृतः, तस्य विषये विशेषरूपेण निवेदनं च कृतम्

महाविद्यालयस्य प्रासंगिकप्रतिवेदनानुसारम् अस्य वृद्धस्य नाम वाङ्ग जिएहुई अस्ति, सः ५९ वर्षीयः अस्ति, सः शान्क्सी प्रान्तस्य क्षियान्याङ्ग-नगरस्य किण्डु-मण्डले निवसति । महाविद्यालये प्रवेशार्थं सः प्रतिदिनं स्थानीयपुस्तकालयं गत्वा स्वयमेव अध्ययनं कर्तुं आग्रहं कृतवान् यतः सः अतिवृद्धः आसीत्, तस्मात् सः परीक्षायाः सज्जतायाः प्रक्रियायां अनेकानि कष्टानि प्राप्नोत् महाविद्यालयस्य प्रवेशपरीक्षां महाविद्यालयं च गमनम्। एकवर्षं यावत् सावधानीपूर्वकं अध्ययनं कृत्वा वाङ्ग जिएहुई २०२४ तमे वर्षे महाविद्यालयप्रवेशपरीक्षां दत्तवान् तथा च यथा इच्छति तथा हुबेई प्रौद्योगिकीसंस्थायाः नवीनप्रौद्योगिकीमहाविद्यालयस्य प्राथमिकविद्यालयस्य आङ्ग्लशिक्षाप्रमुखे प्रवेशं प्राप्तवान्, तस्य शैक्षिकयात्रायाः आरम्भं कृतवान्

१९६० तमे दशके जन्म प्राप्य वाङ्ग जिएहुई २००६ तमे वर्षे नवीनशिक्षकैः सह सैन्यप्रशिक्षणे भागं गृहीतवान्, ततः सः शीघ्रमेव समूहे एकीकृतः । तस्य सहपाठिनः सर्वे तं "सेनागुरु" इति आह्वयन्ति स्म । तस्यैव सैन्यप्रशिक्षणदलस्य एकः सहपाठी अवदत् यत्, "सः शिक्षणं बहु रोचते, प्रतिदिनं शब्दावलीं कण्ठस्थं कर्तुं लघुपुस्तिकाम् अपि गृह्णाति" इति ।

वाङ्ग जिएहुई इत्यस्य रूममेट् इत्यस्य दृष्टौ सः विनयशीलः, सरलः, सौहार्दपूर्णः च व्यक्तिः अस्ति । सः प्रतिदिनं वाच्य-आङ्ग्लभाषायाः अभ्यासं कृत्वा तेषां सह अध्ययनं कर्तुं आग्रहं करोति । तस्य एकः रूममेट् अवदत् यत् "सः कदापि स्वस्य वयसः चिन्तां न करोति तथा च सर्वदा युवा मानसिकतायाः सह अध्ययनस्य जीवनस्य च सम्मुखीभवति। सः आङ्ग्लभाषायाः प्रेम्णा अस्मिन् प्रमुखे आगतः। आशासे सः आङ्ग्ल-उद्योगे प्रकाशयितुं शक्नोति ”

वाङ्ग जिहुई इत्यनेन उक्तं यत् विश्वविद्यालये एकस्य परिवारस्य उष्णतां अनुभवति स्म विद्यालये शिक्षकाः छात्राणां प्रति अतीव उत्तरदायी, धैर्यपूर्णाः च आसन् सः सरोवरस्य समीपे विद्यालयस्य सुरम्यदृश्यानां आनन्दं लब्धुं रोचते स्म, तस्य भविष्यस्य अपेक्षाभिः परिपूर्णः च आसीत् विश्वविद्यालयजीवनम्। विद्यालयस्य नेतारः सैन्यप्रशिक्षणं प्राप्यमाणस्य वाङ्ग जिएहुई इत्यस्य समीपं गत्वा शोकं प्रकटितवन्तः सः अवदत् यत्, "सैन्यप्रशिक्षणे भागं ग्रहीतुं आवश्यकं गहनं च सम्मानितम्। एषः अनुभवः बहुमूल्यः सम्पत्तिः अस्ति।

वृद्धस्य कथायाः कारणात् नेटिजनानाम् अनेकानि टिप्पण्यानि प्रेरितानि यत् "विद्यालये वस्तुतः ६० वर्षीयः बालकः अस्ति", "वास्तविकः सैन्यः", "इदं साधु, ६०, ०६ च एकस्मिन् वर्गे सन्ति", "इदम्" च so touching, महोदय, कृपया परिश्रमं कुर्वन्तु।"

जिओक्सियाङ्ग मॉर्निंग न्यूज रिपोर्टर यू गुआंगकियांग

प्रतिवेदन/प्रतिक्रिया