समाचारं

२०२४ अन्तर्राष्ट्रीयसूचनासञ्चारप्रौद्योगिकीप्रदर्शनी आरब्धा, हुवावे मानवरूपी रोबोट् तथा क्लाउड् मोबाईलफोनेन सह पदार्पणं करोति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् तः २७ सितम्बर् पर्यन्तं २०२४ तमस्य वर्षस्य अन्तर्राष्ट्रीयसूचनासञ्चारप्रदर्शनी बीजिंगनगरे आयोजिता । हुवावे इत्यनेन "डिजिटल इंटेलिजेन्सस्य नूतनयुगस्य नेतृत्वम्" इति विषयेण अस्मिन् प्रदर्शने भागं गृहीतम्, 5g-a, f5g-a तथा ai एकीकरणनवाचारयोः नवीनतमं अन्वेषणं अभ्यासं च प्रदर्शितम्
२५ सितम्बर् दिनाङ्के बीजिंग न्यूज शेल् फाइनेन्स इत्यस्य संवाददाता हुवावे प्रदर्शनक्षेत्रस्य प्रवेशद्वारे प्रेक्षकैः सह संवादं कर्तुं प्रतीक्षमाणौ मानवरूपौ रोबोट् दृष्टवान् हुवावे-कर्मचारिणां मते 5g-a मार्गेण मेघे विशालेन मॉडलेन सह सम्बद्धः मानवरूपः रोबोट् प्रेक्षकैः सह वास्तविकसमये वार्तालापं कर्तुं शक्नोति तथा च प्रेक्षकान् सक्रियरूपेण फोटोग्राफं सेल्फी च ग्रहीतुं आमन्त्रयितुं शक्नोति।
समाचारानुसारं हुवावे प्रदर्शनीभवने अस्मिन् समये 5g-a+ai रोबोट् अन्तरक्रियाशीलप्रदर्शनं, 5g-a+ai toc नवीनप्रवेशः, f5g-a+ai toh नूतनप्रवेशः, बुद्धिमान् कम्प्यूटिंग् अनुप्रयोगत्वरणम् इत्यादीनि प्रदर्शनीवस्तूनि सन्ति
"5g-a+ai 'जनानाम्' परितः सेवां अधिकं व्यक्तिगतं करोति, सेवां अधिकं सुसंगतं करोति, अनुभवं च अधिकं सार्वत्रिकं करोति।"हुआवे इत्यस्य ict विपणनस्य समाधानविक्रयविभागस्य अध्यक्षः liu kang इत्यनेन उद्घाटनमञ्चे उक्तं यत् toc तथा toh क्षेत्रेषु , एआइ उपयोक्तृभ्यः बुद्धिमान् सेवाः प्रदातुं शक्नोति ।
huawei इत्यस्य 5g-a+ai toc नवीनप्रवेशः ai फोटो भित्तिः, क्लाउड् फ़ोन लोचदारविस्तारः + ai मस्तिष्क-कम्प्यूटरपरीक्षणं, ai विडियो वास्तविकसमयप्रतिपादनं च इत्यादीनां अनुभवान् प्रदाति हुवावे-कर्मचारिणां मते उपभोक्तृक्षेत्रे 5g-a+ai इत्यस्य नवीनतायाः क्षमता त्वरमाणा अस्ति, व्यक्तिगतसमावेशी ai इत्यस्य प्रमुखप्रवेशद्वारं जातम् , कार्यं कुर्वन्ति, मनोरञ्जनं च कुर्वन्ति।
शेल् वित्तस्य संवाददातारः ज्ञातवन्तः यत् यदा दर्शकाः एआइ-फोटो-भित्तिं उपयुञ्जते तदा एतत् कार्यं दर्शकस्य मुखस्य विशेषतायाः आधारेण व्यक्तिगतं डिजिटल-प्रतिबिम्बं जनयितुं शक्नोति, उपयोक्तारः प्राचीनशैलीं, एनिमेशनं, अन्यशैल्याः च चयनं कर्तुं शक्नुवन्ति, पृष्ठभूमिं च परिवर्तयितुं शक्नुवन्ति
f5g-a+ai toh इत्यस्य नूतनप्रवेशद्वारे फिटनेस-मनोरञ्जनस्य, स्वास्थ्य-सेवा-सुरक्षायाः, गृह-मेघ-ई-क्रीडायाः च त्रयः प्रमुखाः गृहव्यापार-परिदृश्याः प्रदर्शिताः सन्ति हुवावे-कर्मचारिणां मते ऑप्टिकल् ब्रॉडबैण्ड-व्यापारः f5g-a 10g बुद्धिमान् युगे प्रविष्टः अस्ति नवीनं वास्तुकला, नवीनं बुद्धिमान्, नूतनं आधारं, नूतनः व्यापारः च संचालकानाम् कृते नूतनं गतिं प्रदातुं शक्नोति।
स्वास्थ्यसेवा-सुरक्षा-उत्पादानाम् प्रदर्शनस्य उत्तरदायी कर्मचारिणः शेल्-वित्त-सम्वादकान् अवदत् यत् "दृश्य-संवेदी-भण्डारण"-लिङ्केज-प्रौद्योगिक्याः माध्यमेन गृहसुरक्षा-स्वास्थ्य-सेवा-दृश्यानि प्रदर्शयितुं शक्यन्ते, यथा गृहसुरक्षा, पतन-परिचयः इत्यादयः।
बुद्धिमान् कम्प्यूटिंग-अनुप्रयोग-त्वरण-प्रदर्शन-विभागे स्मार्ट-कानूनी-कार्याणां प्रदर्शनानि, गृह-ब्रॉडबैण्ड-सञ्चालन-रक्षण-बृहत्-माडल-प्रदर्शनानि, ए.आइ .
huawei इत्यस्य अनुसारं tob बृहत् ai मॉडल् इत्यस्य अनुप्रयोगस्य केन्द्रबिन्दुः अस्ति तथा च huawei सक्रियरूपेण ai2b आन्तरिकबाह्य अनुप्रयोगानाम् कार्यान्वयनस्य अन्वेषणं कुर्वन्ति, तथा च तेषां बहु व्यावहारिकः अनुभवः अस्ति भविष्ये वयं उद्योगस्य बृहत् मॉडल् इत्यस्य अग्रे विकासाय अनुकूलनार्थं च संचालकस्य स्वविकसितस्य बृहत् मॉडल् आधारस्य उपरि अवलम्बनं निरन्तरं करिष्यामः।
लियू काङ्गः स्वभाषणे अवदत् यत् संचालकाः स्वस्य आधारभूतसंरचनायाः लाभं गृहीत्वा सर्वेषां एआइ-सेवाप्रदातृणां कृते विभेदितजाल-अनुभव-गारण्टीं प्रदातुं शक्नुवन्ति तथा च बहुभिः भागिनेयैः सह स्मार्ट-जगत् निर्मातुं शक्नुवन्ति यत्र सर्वं सम्बद्धं भवति तस्मिन् एव काले एतेषां एआइ-सेवानां माध्यमेन। end users can संजालस्य आवश्यकतां पूर्तयितुं, संयोजनस्य मूल्यं वर्धयितुं जालपुटे अग्रे पश्चात् च मूल्यवर्धितप्रीमियमं योजयन्तु।
लियू काङ्ग इत्यनेन प्रकटितं यत् भविष्ये हुवावे चतुर्षु पक्षेषु पुनर्निर्माणस्य साकारीकरणाय संचालकानाम् समर्थनं करिष्यति: व्यापारः, व्यापारप्रतिरूपः, आधारभूतसंरचना, तथा च संचालनं, अनुरक्षणं च, येन अन्त्यप्रयोक्तृभ्यः उत्तमः अनुभवः सेवा च प्रदातुं शक्यते।
बीजिंग न्यूज शेल् वित्तस्य संवाददाता वी बोया
सम्पादक चेन ली
यांग जूली द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया