हाङ्गकाङ्गः निःशुल्कशिपिङ्गक्षेत्रे सम्मिलितः अस्ति! ताओबाओ हाङ्गकाङ्ग-देशे निःशुल्क-शिपिङ्ग-प्राप्त्यर्थं १ अर्ब-रूप्यकाणां निवेशं करोति
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीजिंग न्यूज शेल् वित्तसमाचारः (रिपोर्टरः चेङ्ग जिजियाओ) २६ सितम्बर् दिनाङ्के अलीबाबा इत्यनेन हाङ्गकाङ्गनगरे ताओबाओ हाङ्गकाङ्गव्यापारसम्मेलनं कृतम्, यत्र ताओबाओ हाङ्गकाङ्गं मुक्तशिपिङ्गक्षेत्रे परिणतुं १ अरबं निवेशं करिष्यति इति घोषितवान् आगामिषु शिखर-उपभोग-ऋतौ हाङ्गकाङ्ग-उपभोक्तारः ताओबाओ-इत्यत्र ९९ युआन्-अधिकं शॉपिङ्गं कुर्वन्तः निःशुल्क-शिपिङ्गस्य आनन्दं लब्धुं शक्नुवन्ति । अस्याः परियोजनायाः निवेशं आकर्षयितुं ताओबाओ, त्माल् च उत्तरदायी स्तः, अलीबाबा इन्टरनेशनल् च हाङ्गकाङ्ग-देशे उपयोक्तृसञ्चालनस्य, रसदस्य च उत्तरदायी अस्ति
अस्मिन् वर्षे अगस्तमासे ताओबाओ-संस्थायाः हाङ्गकाङ्ग-नगरे वस्त्रेषु निःशुल्क-शिपिङ्गस्य परीक्षणं प्रारब्धम्, यस्य स्वागतं उपभोक्तृभिः कृतम् । अस्मिन् समये परिधान-उद्योगात् सम्पूर्ण-उद्योगे निःशुल्क-शिपिङ्ग-विस्तारः कृतः, यत्र 3c-डिजिटल, गृह-भण्डारणं, क्रीडा-मनोरञ्जनं, मेकअप-त्वक्-संरक्षणं च अन्ये च उष्ण-विक्रय-वर्गाः समाविष्टाः १ अरब-अधिक-उत्पादाः सन्तिसम्प्रति ताओबाओ इत्यत्र ९२% उत्पादाः हाङ्गकाङ्ग-देशं प्रति आधिकारिक-प्रत्यक्ष-शिपिङ्गस्य समर्थनं कुर्वन्ति, तथा च वितरणसमयः ३-४ दिवसान् यावत् न्यूनीकृतः अस्ति । उपभोक्तृभ्यः मालम् उद्धर्तुं सुविधां दातुं हाङ्गकाङ्ग-नगरे आधिकारिक-ताओबाओ-स्वयं-उत्थापन-स्थानानां, स्व-उत्थापन-लॉकर-स्थानानां च संख्या ८०० यावत् वर्धिता भविष्यति तस्मिन् एव काले स्थानीयप्रतिगमनस्य अतिरिक्तं ताओबाओ सीमापारं प्रतिगमनसेवाः अपि योजयिष्यति हाङ्गकाङ्ग-उपभोक्तृभ्यः केवलं स्थानीय-रसद-विक्रय-स्थानेषु पुनरागमनस्य आवश्यकता वर्तते ।
चेन् ली इत्यनेन सम्पादितम्, लुसी इत्यनेन च प्रूफरीड् कृतम्