समाचारं

रूसस्य "महासागर-२०२४" सैन्यअभ्यासे निवारणं सुधारं च समानरूपेण बलं दत्तम् अस्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य "महासागर-२०२४" सैन्यअभ्यासे निवारणं सुधारं च समानरूपेण बलं दत्तम् अस्ति
■दाई क्सुनक्सुन
सितम्बर्-मासस्य १० दिनाङ्कात् १६ दिनाङ्कपर्यन्तं रूसीसेना "महासागर-२०२४" इति सामरिक-अभ्यासं कृतवती । रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् उक्तवान् यत् एषः रूसस्य ३० वर्षेषु बृहत्तमः नौसैनिकः अभ्यासः अस्ति। रूस-युक्रेन-देशयोः मध्ये गतिरोधस्य, रूसस्य स्वदेशे आक्रमणानां च बहुविधपृष्ठभूमिषु रूसीसैन्येन एतादृशं बृहत्-प्रमाणेन समुद्रीयसैन्य-अभ्यासः कृतः, तथैव प्रतिद्वन्द्वीनां निवारणार्थं स्वस्य शक्तिशालिनः सैन्यक्षमतायाः प्रदर्शनस्य अतिरिक्तं स्वस्य यथार्थतां अपि प्रकाशितवती तस्य समुद्रीययुद्धक्षमतासु सुधारस्य विचाराः।
इदं ज्ञायते यत् अभ्यासः द्वयोः चरणयोः विभक्तः अस्ति : कमाण्ड-सङ्गठन-अभ्यासाः तथा वास्तविक-सैन्य-कार्यक्रमाः अस्य उद्देश्यं रूसी-नौसेना-वायु-अन्तरिक्ष-सेना-कमाण्ड-सङ्गठनानां, सैनिकानाम्, गठनानां च युद्ध-तत्परतायाः प्रमुख-तत्त्वानां परीक्षणं, कार्याणां समन्वयं सुनिश्चितं कर्तुं च अस्ति , and combine the experience of special military operations , उच्च-सटीक-शस्त्राणां उन्नत-शस्त्राणां च व्यापकरूपेण उपयोगाय रूसीसेनायाः तत्परतायाः परीक्षणार्थम्।
अस्मिन् अभ्यासे रूसः बहूनां नौसैनिक-वायु-युद्ध-बलानाम् निवेशं कर्तुं न संकोचम् अकरोत्, यस्य अमेरिका-देशस्य तस्य मित्रराष्ट्रानां च विरुद्धं निवारणस्य प्रतिकारस्य च प्रबलाः प्रभावाः सन्ति अस्य अभ्यासस्य विस्तृतः व्याप्तिः, बहुसंख्या च सैनिकाः सन्ति, येन किञ्चित्पर्यन्तं ज्ञायते यत् रूसस्य अद्यापि दृढं सामरिकनियन्त्रणक्षमता अस्ति प्रशान्तमहासागरः, आर्कटिकमहासागरः, भूमध्यसागरः, कैस्पियनसागरः, बाल्टिकसागरः च सहितं बहुषु समुद्रक्षेत्रेषु अयं अभ्यासः कृतः सैनिकाः च प्रेषिताः। ज्ञातव्यं यत् एषः रूसी-अभ्यासः मूलतः रूस-देशस्य परितः नाटो-अभ्यासस्य श्रृङ्खलायाः समये एव आयोजितः आसीत्, येन सम्मुखीकरणस्य प्रबलः संकेतः प्रेषितः विशेषतः अमेरिका-युरोप-देशयोः बहवः देशाः अद्यैव रूसी-लक्ष्य-आक्रमणार्थं युक्रेन-देशस्य दीर्घदूर-शस्त्र-प्रयोगे प्रतिबन्धान् उत्थापयितुं धमकीम् अयच्छन् ।
तस्मिन् एव काले रूसस्य "महासागर-२०२४" सामरिकव्यायामव्यायामस्वरूपं, पाठ्यक्रमस्य सेटिंग्, समुद्रस्य वायुस्य च समन्वयस्य सुदृढीकरणस्य लक्षणं च वास्तविकसैन्यव्यायामानां सुदृढीकरणेन रूसस्य समुद्रीययुद्धक्षमतासु सुधारस्य तत्कालीनावश्यकताम् अपि प्रकाशयति
सम्मुखीकरणस्य अभ्यासः वास्तविकयुद्धवातावरणस्य समीपे एव भवति । वास्तविकयुद्धविरुद्धं सम्मुखीकरणं रूसीसेनायाः कृते अभ्यासस्य निरन्तरं रूपम् अस्ति । अस्मिन् अभ्यासे प्रशान्तबेडाः, बाल्टिकबेडाः, कैस्पियनबेडाः च लालसेना आसन्, उत्तरबेडाः तु नीलसेनायाः आसन्, उभयपक्षः निर्धारितकार्यं सम्पादयितुं स्वस्य मुख्यजहाजान् प्रेषितवान् एतादृशः अत्यन्तं टकरावपूर्णः अभ्यासः जटिलवातावरणेषु रूसीसैन्यस्य द्रुतप्रतिक्रियाक्षमतायां युद्धक्षमतायां च प्रभावीरूपेण सुधारं कर्तुं शक्नोति
रूस-युक्रेन-सङ्घर्षस्य युद्धक्षेत्रस्य अनुभवस्य आधारेण पाठ्यक्रमाः स्थापयन्तु । रूस-युक्रेन-देशयोः संघर्षे युक्रेनदेशस्य मानवरहितयुद्धसैनिकाः अनेकानि नवीनरणनीत्यानि स्वीकृत्य रूसीकालासागरबेडानां जहाजानां आधाराणां च उपरि आक्रमणं कर्तुं बहुवारं मानवरहितनौकानां, ड्रोन्-यानानां च उपयोगं कृतवन्तः, येन रूसीसेनायाः पर्याप्तं युद्धक्षतिः अभवत् अस्य अभ्यासस्य पाठ्यक्रमस्य परिवेशः रूसी-युक्रेन-युद्धक्षेत्रस्य अनुभवं पूर्णतया अवशोषितवान्, समुद्रे काल्पनिकशत्रुभिः बृहत्-परिमाणेन आक्रमणानां प्रतिकारं कर्तुं केन्द्रितः, मानवरहित-नौकाः, यूएवी-विरोधी, नौसैनिक-आधार-रक्षा-कार्यक्रमाः, समुद्र-अवरोहणं, परिवहन-अनुरक्षणं च लक्षितवन्तः . अभ्यासस्य कालखण्डे रूसदेशेन मानवरहितनौकानां, ड्रोन्विरोधीविषयाणां च अभ्यासार्थं का-२९ आक्रमणहेलिकॉप्टर्, तोड़फोड़विरोधी नौकाः, इलेक्ट्रॉनिकयुद्धसाधनं च प्रेषितम्, येन सूचितं यत् रूसः सैन्यप्रशिक्षणे युद्धक्षेत्रस्य अनुभवं प्रयोजयति, अनुकूलतां प्राप्तुं रणनीतिषु नवीनतां प्रवर्धयति च मानवरहित संचालन।
समुद्र-वायु-सहकार्यं समुद्रीय-संयुक्त-सञ्चालन-क्षमतां वर्धयति । अभ्यासस्य कालखण्डे रूसी-वायु-अन्तरिक्ष-सेना वायु-समुद्र-समन्वयित-एकीकृत-युद्ध-क्षमतायाः अभ्यासे केन्द्रीकृत्य, प्रासंगिक-व्यायाम-कार्यं सम्पन्नं कर्तुं नौसेनायाः सहकार्यं कर्तुं अभ्यासे भागं ग्रहीतुं विविधप्रकारस्य शताधिकानि विमानानि हेलिकॉप्टराणि च प्रेषितवती रूसी एयरोस्पेस् सेनाः सु-३०एसएम तथा सु-३५एस युद्धविमानाः बैरेन्ट्स् सागरस्य उपरि उड्डीयमानानि tu-160 सामरिकबम्बविमानानि आच्छादितवन्तः तथा च महत्त्वपूर्णेषु "शत्रु" लक्ष्येषु क्रूजक्षेपणानि प्रक्षेपितवन्तः; ओखोत्स्क् तथा बाल्टिकसागरे क्रमशः "शत्रु" बम्ब-विमानाः, सु-३३ वाहक-आधारित-विमानानाम् आच्छादनेन कोला-द्वीपसमूहे भू-लक्ष्येषु बम-प्रहारं कृतवन्तः । अभ्यासे नौसेनायाः वायुसेनायाः च संयुक्तभागीदारी रूसीसेनायाः समग्रयुद्धक्षमतासु सुधारं कर्तुं साहाय्यं करिष्यति।
उल्लेखनीयं यत् "समुद्र" अभ्यासश्रृङ्खला सोवियत-नौसेनायाः बृहत्-प्रमाणस्य समुद्रीय-अभ्यासस्य पारम्परिकं कोडनाम अस्ति । अमेरिका-सङ्घस्य सोवियत-सङ्घस्य च वर्चस्वस्य संघर्षस्य सन्दर्भे १९७० तमे वर्षे "महासागर"-अभ्यासेन "गोर्श्कोव्-युगे" सोवियत-नौसेनायाः शक्तिशालिनः युद्धक्षमता प्रथमवारं पश्चिमेभ्यः प्रदर्शिता, येन महती आघातः अभवत् नाटो। दशकेभ्यः अनन्तरं पुनः "समुद्र"-अभ्यासः पुनः आरब्धः, न केवलं रूसस्य महाशक्ति-पदवीं प्राप्तुं प्रयत्नपूर्वकं अनुसरणं कर्तुं, बलेन राष्ट्रियसुरक्षायाः रक्षणार्थं च तस्य दृढशक्तिं प्रदर्शयितुं, अपितु तस्य सम्मुखीकरणे सम्झौतां न कर्तुं वा न त्यक्तुं वा तस्य दृढनिश्चयं प्रदर्शयितुं च नाटो।
(लेखकस्य इकाई: युद्धाध्ययनसंस्था, सैन्यविज्ञानस्य अकादमी)
(स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्)
प्रतिवेदन/प्रतिक्रिया