भगिनी डोंगबेई यु "शर्करा आलू विना शकरकन्दचूर्णस्य" प्रतिक्रियां दत्त्वा दुर्भाषायाः शारीरिकसङ्घर्षस्य च क्षमायाचनां कृतवती! एकदा ६० सेकेण्ड् यावत् व्याप्तस्य विज्ञापनस्य उद्धरणं १० लक्षं इति उक्तम्
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पूर्वं "दवा" इति नामकः नकलीविरोधी ब्लोगरः पूर्वोत्तर-युजी-इत्यस्य लाइव-प्रसारण-कक्षे विक्रीयमाणस्य मधुर-आलू-वर्मिसेल्-इत्यस्य सार्वजनिकरूपेण आलोचनां कृतवान् यत् तत् वस्तुतः कसावा-वर्मिसेली आसीत्, मधुर-आलू-वर्मिसेल्-इत्येतत् च मधुर-आलू नासीत्
२६ सितम्बर् दिनाङ्के डोङ्गबेइयुभगिन्या नकलीविरोधिनां ब्लोगर्-मधुर-आलू-वर्मिसेल्-इत्येतयोः ताडनस्य घटनायाः प्रतिक्रियारूपेण एकं भिडियो प्रकाशितवती ।
तस्मिन् भिडियायां डोङ्गबेई यु भगिनी यदा ब्लोगरः नकलीकार्यं निवारयितुं स्वगृहं गतः तदा किं घटितम् इति कथयति स्म यत् यतः ते जनाः तस्मिन् समये गुप्तरूपेण भिडियो रिकार्ड् कृतवन्तः, तस्मात् तया तस्याः चित्रस्य अधिकारस्य उल्लङ्घनम् अभवत् इति सा तर्कयति स्म बहुवारं भिडियो विलोपयितुं किन्तु निष्फलं जातम्, अतः सा पुलिसं आहूतवती। यु भगिनी अवदत् यत् प्रक्रियायाः कालखण्डे सा आविष्कृतवती यत् अन्यः पक्षः योजनाभिः पूर्वचिन्तनैः च सह व्यावसायिकः नकलीविरोधी अस्ति तदनन्तरं सम्भाषणे अन्यपक्षः मृषावादिना आसीत् was with the anti-counterfeiter wang hai, and she did सः विश्वासं कृतवान् यत् ते वाङ्ग है इत्यस्य बैनरस्य अधः वञ्चनं कुर्वन्ति, अतः सः क्रुद्धः भूत्वा शपथं कृतवान् यदा दलस्य सदस्याः अन्यपक्षतः नकलीविरोधी सूचनां हर्तुं इच्छन्ति स्म। पक्षद्वयस्य शारीरिकविग्रहः आसीत् ।
किं भवन्तः यु भगिन्याः भिडियो दृष्टवन्तः? एकविकल्पः
अपश्यत्
नहि
मतदाता
यु भगिनी अवदत् यत् पश्चात् उभयपक्षं पुलिस-स्थानम् नीतम् इति पुलिसैः निर्धारितं यत् निजी-मेलनस्य अनन्तरं द्वयोः पक्षयोः मध्यस्थता-पत्रे हस्ताक्षरं कृतम्, सा अपि अप्रत्याशितरूपेण, क्षतिपूर्तिं कृतवती। अन्यः पक्षः गुप्तरूपेण चलच्चित्रं कृतं भिडियो पुनः स्थापयित्वा online -इत्यत्र प्रेषितवान्, पश्चात् विवादमध्यस्थतापत्रं प्रेषितम्, यत्र ३,००,००० युआन्-रूप्यकाणां भुक्तिः आग्रही आसीत्, यस्य समक्षं यु भगिनी कदापि तान् न नमति स्म परन्तु सार्वजनिकव्यक्तित्वेन भवन्तः दुर्भाषाणां प्रयोगं कर्तुं न शक्नुवन्ति, अन्ये च अन्येषां प्रहारं कर्तुं न शक्नुवन्ति।
तदतिरिक्तं डोङ्गबेई यु भगिन्या अपि मधुर आलू विना मधुर आलू वर्मिसेली घटनायाः उल्लेखः कृतः यत् 21 सेप्टेम्बर् दिनाङ्के वर्मिसेल् निरीक्षणार्थं प्रेषितं भविष्यति यदि गुणवत्तायाः समस्या अस्ति तर्हि सा सर्वेभ्यः अवश्यमेव सन्तोषजनकं व्याख्यानं दास्यति।
पूर्वं "दावा" इति नामकः नकली-विरोधी ब्लोगरः पूर्वोत्तर-युजी-इत्यस्य लाइव-प्रसारण-कक्षे विक्रीयमाणस्य मधुर-आलू-वर्मिसेल्-इत्यस्य सार्वजनिकरूपेण आलोचनां कृतवान् आलू त्रिवारं वर्मिसेली निरीक्षणार्थं प्रदत्तम्, परन्तु परीक्षणप्रतिवेदने ज्ञातं यत् उत्पादे मधुर आलू जीनः न ज्ञातः, केवलं कसावा जीनः एव ज्ञातः। समाचारानुसारं एकः भिडियो दर्शयति यत् "पूर्वोत्तरवर्षा भगिनी" इत्यनेन मालम् आनयन्ते सति प्रदर्शिता मधुर आलू वर्मिसेली इत्यस्य घटकसूची सूचयति यत्: शकरकन्दस्य स्टार्चः, पेयजलं, खाद्यं फिटकिरी च।
"दावा" इत्यनेन उक्तं यत् सः अन्येन ब्लोगरेन सह २० सितम्बर् दिनाङ्के "नकली-विरुद्धं युद्धं कर्तुं" लिओनिङ्ग-प्रान्तस्य बेन्क्सी-नगरे यु-भगिन्या-गृहं गत्वा ताडितः अभवत् ।
परन्तु स्थानीयपुलिसस्थानस्य जनसुरक्षामध्यस्थतासम्झौतेन अस्य घटनायाः भिन्नसंस्करणस्य वर्णनं कृतम् यत् "दा वा" इत्यादयः प्रशंसकरूपेण द्वारे आगत्य तस्मिन् काले गुप्तरूपेण भिडियो रिकार्ड् कृतवन्तः, येन द्वन्द्वः उत्पन्नः . यद्यपि पक्षद्वयं निपटनं कृत्वा परस्परं क्षमायाचनां कृतवान् तथापि "दावा" अद्यापि "ईशानवृष्टिभगिनी" उपभोक्तृभ्यः व्याख्यातव्यः इति आग्रहं करोति तथा च उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणार्थं विपण्यनिरीक्षणविभागं प्रति शिकायत इति उक्तवान्।
२३ सितम्बर् दिनाङ्के अन्तर्जालस्य हाले एव उष्णविमर्शस्य विषयस्य प्रतिक्रियारूपेण यत् "पूर्वोत्तरवर्षा भगिनी" इति लाइवप्रसारणकक्षे विक्रीतस्य मधुर आलूस्य वर्मिसेल्लिः मधुरस्य आलूजीनानि न सन्ति इति, चाओयाङ्ग-मण्डलस्य लिउहे वर्मिसेल्लि-निर्माण-कम्पनीयाः प्रभारी व्यक्तिः ., लिमिटेड् इत्यनेन प्रतिक्रिया दत्ता यत् तस्य उत्पादेषु कसावापिष्टेषु ३ एकः अवश्यमेव अस्ति, परन्तु कसावापिष्टस्य योजनस्य मुख्यं उद्देश्यं सूचकाङ्कस्य समायोजनं भवति इति बोधितम् अस्ति प्रभारी व्यक्तिः अवदत् यत् मधुर आलू वर्मिसेल् निर्माणे अनिवार्यः कच्चा पदार्थः अस्ति, यस्य भागः द्वितीयतृतीया भवति, यदा तु कसावा सहायकसामग्रीरूपेण अल्पमात्रायां योज्यते २४ सितम्बर् दिनाङ्के चाओयाङ्ग काउण्टी मार्केट् सुपरविजन एण्ड् एडमिनिस्ट्रेशन ब्यूरो इत्यनेन उक्तं यत् सः एतस्य घटनायाः विषये अवगतः अस्ति, सम्प्रति अन्वेषणं च कुर्वन् अस्ति।
ब्लू व्हेल-सञ्चारकर्तृभिः तृतीयपक्षस्य आँकडा-मञ्चस्य जाँचः कृतः तथा च दर्शितं यत् २०२४ तमे वर्षात् ईशान-युजी-इत्यनेन कुलम् ४ वारं मधुर-आलू-वर्मिसेली-प्रसारणं कृतम् अस्ति मूल्यं ५ किलोग्रामस्य कृते प्रायः २५ युआन्, तथा च ४ लाइव्-काले वर्मिसेली-विक्रयः प्रसारणं १० लक्ष युआन् इत्यस्य समीपे अस्ति । यद्यपि ते सर्वे yujie’s sweet potato vermicelli तथा yujie’s exclusive इत्यनेन चिह्निताः सन्ति तथापि 4 लाइव प्रसारणैः सह सम्बद्धाः 3 भण्डाराः सन्ति, तथा च 2 उत्पादलिङ्काः chaoyang liujiazi इत्यनेन सह प्रत्यक्षतया सम्बद्धाः सन्ति
तदतिरिक्तं डोङ्गबेई युजी इत्यस्य ६० सेकेण्ड् यावत् विज्ञापनस्य कृते १० लक्षं मूल्याङ्कनं प्राप्तम् इति अपि उजागरितम् । समाचारानुसारं डोङ्गबेई युजी इत्यस्य २१-६० सेकेण्ड् यावत् लघुः विडियो १० लक्षं उद्धृतः, ६० सेकेण्ड् वा अधिकं वा विडियो १२ लक्षं च उद्धृतः, यत् sannong weekly इत्यस्य शीर्ष-अवश्य-चयन-सूचौ प्रथमस्थानं प्राप्तवान् जूनमासात् आरभ्य नॉर्थईस्ट् रेन सिस्टर इत्यनेन कुलम् ३ तारा-नक्शा-वीडियाः प्रकाशिताः, येषु ई-वाणिज्य-मञ्चाः, विद्युत्-वाहनानि, केश-निष्कासन-यन्त्राणि इत्यादयः सन्ति ।
सम्पादकः丨वाङ्ग नैक्सिन् बीजिंग बिजनेस दैनिकः श्वेतमृगविडियो, नीलतिमिङ्गलविडियो, जनानां ध्यानं, नवीनपीतनदी, जिङ्गुआनसमाचारः, पूर्वप्रतिवेदनानि इत्यादीनां संयोजनं करोति।
चित्रम्