2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन २६ सितम्बर् दिनाङ्के ज्ञापितं यत् २०२४ तमे वर्षे घरेलुरूपेण निर्मितं बीएमडब्ल्यू ३ सीरीजं प्रक्षेपितम् अस्ति । पुरातनमाडलस्य तुलने नूतनानां दीर्घचक्रीयमाडलानाम् संख्या न्यूनीकृता, विन्यासः अपि समायोजितः अस्ति । तुलनायै पुरातनस्य bmw 3 series इत्यस्य मार्गदर्शकमूल्यं २९९,९०० तः ३९९,९०० युआन् यावत् अस्ति ।
it house इत्यस्य अनुसारं नवीनं bmw 3 series इत्यस्मिन् कुलम् 5 मॉडल् सन्ति : 325li m sports night package, 330li m sports night package, 330li exclusive m sports night package, 325i m sports night package तथा 330i m sports night package इति स्वरूपं मूलतः वर्तमानस्य प्रतिरूपस्य डिजाइनशैलीं निरन्तरं करोति । अग्रे मुखस्य "द्विगुणगुर्दा" ग्रिलः कृष्णवर्णीयः ऊर्ध्वाधरस्पोक् अलङ्कारेन अद्यतनः अस्ति, तथा च "रिंग-आकारस्य रेडिएण्ट् ग्रिल" रूपरेखाप्रकाशैः सुसज्जितः अस्ति तथा च अग्रभागस्य अधः भागः m वायुगतिकी घटकैः सुसज्जितः अस्ति .
कार-रङ्गस्य दृष्ट्या नूतन-बीएमडब्ल्यू-३-श्रृङ्खलायां पोर्टिमाओ-ब्लू-मेलबर्न्-रेड्-इत्येतयोः रद्दीकरणं कृतम्, अपि च स्पीड्-ब्लू-ब्रुक्लिन्-ग्रे-इत्येतयोः निःशुल्क-वैकल्पिक-रङ्गयोः रूपेण योजितम् । कारस्य पृष्ठभागस्य अधः भागः कृष्णवर्णीयं निम्नपरिवेशविन्यासं स्वीकुर्वति, यत्र उभयतः द्वयनिष्कासननिष्कासनं भवति, "bmw brilliance" इति लोगो इत्यस्य फन्ट् अपि अद्यतनं कृतम् अस्ति
आन्तरिकस्य दृष्ट्या नूतनं bmw 3 series इत्येतत् नूतनेन सपाटतलेन m sports multifunctional leather steering wheel इत्यनेन सुसज्जितम् अस्ति नवीनकारः समोच्चप्रकाशसहितं वातानुकूलनआउटलेट् डिजाइनं अपि योजयति, तथा च वैकल्पिकं उज्ज्वलस्फटिकबनावटं आन्तरिकघटकं (एकस्पर्शप्रारम्भबटनं, शिफ्टपैडल्स्, idrive नॉब् च समाविष्टं) प्रदाति
आसनसामग्री अद्यापि सेन्साटेक-सिंथेटिक-चर्म अस्ति, तथा च मानक-मुक्त-वैकल्पिक-रङ्गाः कृष्णवर्णाः (नीले-विपरीत-छटायुक्ताः), मोचा-(सिलाई-सहितः) तथा ज्वालामुखी-लालः (सिलाई-सहितः) च सन्ति आन्तरिक-ट्रिम्-पट्टिकाः चतुर्षु विकल्पेषु उपलभ्यन्ते : जेट्-ब्लैक्-मैट्, जेट्-ग्रे-एल्युमिनियम-रॉम्बस्, मुक्त-छिद्रयुक्ताः धूम-धूसर-भस्म-काष्ठाः, मुक्त-छिद्रयुक्ताः च हल्के-रङ्ग-सूक्ष्म-रेखाः
शक्तिस्य दृष्ट्या नूतनस्य bmw 3 series इत्यस्य मानकचक्रस्थानस्य दीर्घचक्रस्थानस्य च संस्करणयोः मध्यम उच्चशक्तिसमायोजनैः सह 2.0t इञ्जिनैः सुसज्जितम् अस्ति 325li तथा 330li मॉडल् इत्येतयोः अधिकतमशक्तिः क्रमशः 135 किलोवाट् तथा 180 किलोवाट् अस्ति, तथा च शिखरटोर्क् क्रमशः ३०० एन·एम तथा ४०० एन·एम भवति । संचरणप्रणाली ८-गतिस्वचालित-मैनुअल्-गियार्बॉक्सेन सह सङ्गता अस्ति ।