समाचारं

ततः सः यान्त्रिकात् नागरिकनटपर्यन्तं ज़ेङ्ग ली इत्यनेन सह विच्छेदं कृत्वा कोरियादेशस्य एकां सौन्दर्यं विवाहितवान् ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मनोरञ्जनक्षेत्रे एकप्रकारस्य व्यक्तिः अस्ति यः नाटकेषु लोकप्रियः अपि न लोकप्रियः अस्ति यद्यपि सः अनेकानि शास्त्रीयाः भूमिकाः निर्वहति तथापि सः अद्यापि स्वनाम स्मर्तुं न शक्नोति।

एतत् ली यिक्सियाङ्गस्य विषये यदा ते तत् मुखं पश्यन्ति तदा एव जनाः सहसा अवगमिष्यन्ति यत् सः एव अस्ति।

तथा च अविस्मरणीयरूपस्य प्रतिष्ठायाश्च अभावेऽपि सः वस्तुतः ठोसः अभिनेता अस्ति, तस्य पूर्वसखी अपि ज़ेङ्ग ली अस्ति ।

तस्य अनुभवः एकस्य लघुव्यक्तिस्य उदयस्य आदर्शः इति वक्तुं शक्यते ।

01

ली यिक्सियाङ्गस्य विषये वदन् मनोरञ्जनक्षेत्रे तस्य रूपं केवलं औसतं इति वक्तुं शक्यते, औसतात् अधः अपि, परन्तु अद्यापि तस्य अतीतः ज़ेङ्ग ली इत्यनेन सह अस्ति ।

यदा वार्ता बहिः आगता तदा बहवः जनाः तत् न विश्वसितवन्तः, तेषां मनसि ली यिक्सियाङ्गः एव उच्चतरस्तरं प्राप्तवान् इति चिन्तयन्ति स्म, सर्वथा, रूपस्य अन्तरं अतीव महत् आसीत् ।

यद्यपि तस्मिन् समये ज़ेङ्ग ली इदानीं इव सुरुचिपूर्णा नासीत् तथापि सा झाङ्ग ज़ीयी इत्यनेन सह मिलित्वा सा निश्चितरूपेण नायिका आसीत् ।

तस्मिन् समये ली यिक्सियाङ्गस्य कार्यक्षेत्रम् एव आरब्धम् आसीत्, तस्य किमपि प्रतिष्ठा नासीत्, सुन्दररूपं च नासीत् इति वक्तुं शक्यते ।

यः कोऽपि तत् पश्यति सः अनुभविष्यति यत् द्वयोः उत्तमः मेलः नास्ति, परन्तु एतादृशेषु परिस्थितिषु ज़ेङ्ग ली ली यिक्सियाङ्ग इत्यनेन अनुसृतः, अतः असंख्यपुरुषाः हृदयविदारिताः अभवन्

तेषां सर्वेषां मध्ये सम्बन्धः "elegy of qinhuai" इति नाटकस्य कारणेन आरब्धः तस्मिन् समये तौ क्रमशः पुरुष-नायकयोः अभिनयम् अकरोत्

कदाचित् एतत् तथाकथितं दैवम् अस्य नाटकस्य पूर्वं तौ परस्परं न मिलितवन्तौ इति वक्तुं शक्यते यत् कोऽपि परस्परं न जानाति स्म।

ली यिक्सियाङ्गः ज़ेङ्ग ली इत्यस्य उपरि एकवारं दृष्टिपातं कृत्वा एव आहतः अभवत्, केवलं एकदृष्ट्या एव सः चिन्तितवान् यत् भविष्ये तस्य बालकस्य नाम किं भविष्यति इति ।

प्रथमदृष्ट्या प्रेम एव इति वक्तुं शक्यते, कारणं च नासीत् ।

यदि तस्य एकं कारणं नामकरणीयं स्यात् तर्हि एतत् स्यात् यत् ज़ेङ्ग ली इत्यस्य विषादपूर्णानि नेत्राणि तम् आकर्षयन्ति स्म, स्वस्य सुरक्षां न कृत्वा तं सुखी कर्तुम् इच्छन्ति स्म ।

हृदये विद्यमानस्य भावनायाः सम्मुखीभूय ली यिक्सियाङ्गः पुनः पुनः गपशपस्य अवसरान् अन्विष्य वीरतया आक्रमणं कर्तुं चितवान्, परन्तु पुनः पुनः अङ्गीकृतः

अप्रत्याशितरूपेण एतेन न केवलं तस्य उत्साहः न मन्दः, अपितु तस्य हठः अपि उत्पन्नः यत् भवन्तः यथा यथा नकारयन्ति तथा तथा अहं समीपं गमिष्यामि ।

तस्मिन् काले एतत् ली यिक्सियाङ्गस्य जीवनस्य लक्ष्यम् आसीत्, दीर्घकालं यावत् दृढतायाः परिश्रमस्य च अनन्तरं सः वास्तवमेव ज़ेङ्ग ली इत्यस्य निष्कपटतायाः कारणात् चालितवान् ।

परन्तु अन्तिमविश्लेषणे अयं सम्बन्धः सदा स्थातुं असफलः अभवत् यथा तयोः विच्छेदस्य कारणं यत् तौ कदापि किमपि न उक्तवन्तौ, बाह्यजगत् च अनुमानं कुर्वन् आसीत्

अहं स्मरामि यत् यदा एकः संवाददाता ली यिक्सियाङ्ग इत्यस्य साक्षात्कारं कृतवान् तदा सः प्रश्नं पृष्टवान् यत् "भविष्यत्काले यदि वयं विच्छेदं कुर्मः तर्हि मया किं कर्तव्यम्?"

"तर्हि तत् भङ्गं कुर्मः, यावत् सा सुखी, आरामदायिनी च अस्ति।"

02

ली यिक्सियाङ्गस्य उदयः न तावत् आकस्मिकः अपितु अपरिहार्यः, यतः सः सर्वदा पृथिव्याः अधः एव तिष्ठति, अभिनयकौशलं च निखारति ।

सः हृदये जानाति स्म यत् एतत् सर्वं कठिनतया प्राप्तम् अस्ति यदि सः उपरि गन्तुम् इच्छति तर्हि सः केवलं स्वस्य अभिनयकौशलस्य उपरि एव अवलम्बितुं शक्नोति किन्तु मनोरञ्जनक्षेत्रे तस्य कोऽपि सम्बन्धः नासीत् ।

अहं हेनान् प्रान्तस्य झेङ्गझौ-नगरे एव वृद्धः अभवम्, मध्यविद्यालयात् स्नातकपदवीं प्राप्त्वा अहं एकस्मिन् कारखाने सम्मिलितवान् यद्यपि अहं न्यूनतमः श्रमिकः नासीत् तथापि अहं यान्त्रिकस्य अपेक्षया न्यूनः नासीत् ।

यद्यपि कार्यं औसतं आसीत् तथापि स्थिरात् श्रेष्ठम् आसीत्, परन्तु तदनुरूपं कार्यं बहु नीरसम् आसीत् बहुकालानन्तरं ली यिक्सियाङ्ग् इत्यनेन ज्ञातं यत् एतत् सः यत् अनुसृत्य आसीत् तत् न आसीत् ।

अभवत् यत् तस्मिन् समये एकः निर्देशकः चलच्चित्रनिर्माणार्थं झेङ्गझौ-नगरं गतः, तस्य भाग्यशाली अभवत् यत् सः अतिरिक्तरूपेण चयनितः अभवत् तदनन्तरं एषा घटना तस्य हृदये अमिटस्मृतिं त्यक्तवती

अत एव मया मम कला-अनुसन्धानं, बृहत्-पटले दृश्यमानस्य इच्छा च प्रज्वलितः यद्यपि अस्य प्रदर्शनस्य कृते मम एकं पैसा अपि न प्राप्तम् ।

पश्चात् यदा बेयिङ्ग् इत्यनेन तस्य नियुक्तिविस्तारस्य घोषणा कृता तदा सः स्वप्नानि साधयितुम्, स्वस्य कृते जीवितुं च इच्छन् स्वस्य स्थिरकार्यात् दृढतया त्यागपत्रं दत्तवान्

ली यिक्सियाङ्गः मूलतः स्वस्य ग्रेड्-आधारितं परीक्षायां असफलः अभवत्, परन्तु तस्य भाग्यं तस्य प्रतिरोधं कर्तुं न शक्तवान्, संयोगेन अपि एकं स्थानं अपि आसीत्, अतः सः परीक्षां सफलतया उत्तीर्णं कर्तुं समर्थः अभवत्

बीजिंग-चलच्चित्र-अकादमी-प्रवेशानन्तरं सः उन्मत्तरूपेण अभिनय-ज्ञानं प्राप्तुं आरब्धवान्, अध्यापकेन अवशिष्टं गृहकार्यम् अपि सः अतीव सम्यक् सम्पन्नं कर्तुं शक्नोति स्म ।

तत्सह, तस्य प्रामाणिकं चरित्रं सहपाठिषु अपि अतीव लोकप्रियं भवति, अन्येषां साहाय्यं कर्तुं सः सर्वदा इच्छुकः इति न वक्तव्यम्, अतः सः सर्वैः निरीक्षकत्वेन निर्वाचितः

सः चतुर्वर्षं यावत् स्क्वाड् लीडरस्य पदं धारयति अस्मिन् काले सः पारस्परिकसम्बन्धस्य दृष्ट्या वा स्वस्य कौशलस्य दृष्ट्या वा पृष्ठतः न पतितः ।

दुर्भाग्येन स्नातकपदवीं प्राप्तस्य जीवनं विद्यालयस्य जीवनेन सह समानं नास्ति यतः तस्य रूपस्य कारणात् ली यिक्सियाङ्गः विद्यालयं त्यक्त्वा सर्वत्र बाधानां सामनाम् अकरोत् ।

निर्देशकेन चयनितः अपि सः केवलं सीमान्तसहायकभूमिकाः एव निर्वहति स्म, सम्पूर्णे नाटके तस्य कतिपयानि पङ्क्तयः न भवन्ति स्म ।

सः सर्वथा निरुत्साहं न अनुभवति स्म, परन्तु प्रत्येकं विघ्नं भवति स्म, चलच्चित्रं भवति वा न वा इति न कृत्वा सः स्वकौशलं सुदृढं कृत्वा अवसरस्य प्रतीक्षां कुर्वन् आसीत्

03

२००३ तमे वर्षे ली यिक्सियाङ्गस्य जीवने एकः मोक्षबिन्दुः आसीत् ।

अस्य चलच्चित्रस्य कारणात् सः आधिकारिकतया जनस्य दृष्टिक्षेत्रे प्रविष्टः, प्रमुखनिर्देशकानां दृष्टिक्षेत्रे अपि प्रविष्टः, स्वस्य चिह्नं च कर्तुं आरब्धवान्

अयं वर्षः तस्य कृते एकः मोक्षबिन्दुः आसीत् अस्य नाटकस्य अतिरिक्तं सः सन होङ्गलेइ इत्यनेन सह "विजय" इति चलच्चित्रे अपि अभिनयम् अकरोत् ।

तस्य अभिनीतः जिन् बाओ इत्यनेन बहुषु जनासु गहनं प्रभावः त्यक्तः यद्यपि एषा सहायकभूमिका आसीत् तथापि तस्य अभिनयकौशलेन सा सजीवः अभवत् ।

अद्यपर्यन्तं "विजय" इति पुलिस-चलच्चित्रेषु "छत"-स्तरः इति वक्तुं शक्यते ।

२००६ तमे वर्षे ली यिक्सियाङ्गः पुनः चलच्चित्रक्षेत्रे प्रवेशं कृत्वा "द रेस्टलेस् डॉग्" इति हास्यचलच्चित्रे अभिनयम् अकरोत्, यत् पुनः लघु हिट् अभवत् ।

पश्चात् सः स्वस्य अभिनयवृत्तेः विस्तारं कर्तुम् इच्छति, अथवा सः स्वयमेव आव्हानं कर्तुम् इच्छति, स्वस्य आरामक्षेत्रात् बहिः कूर्दितुं आरभते, खलनायकस्य भूमिकां कर्तुम् इच्छति वा ।

पूर्वं कृतानां भूमिकानां तुलने एतेन प्रबलः विपरीतता उत्पद्यते, परन्तु तस्य सजीव अभिनयकौशलेन सह सर्वथा कठोरता न अनुभूयते

२००८ तमे वर्षे "my name is liu yuejin" इति नाटकं प्रदर्शितम् अभवत्, एतत् नाटकं दृष्ट्वा प्रेक्षकाः अपि अस्य कृते विशेषरूपेण निर्मितम् इति अनुभूतवन्तः ।

वस्तुतः एतत् न आसीत् ।

मार्गे ली यिक्सियाङ्गः सर्वदा पृथिव्याः अधः आसीत्, कदापि अत्यधिकं लक्ष्यं न करोति यदि संभावना नास्ति तर्हि सः स्वस्य अभिनयकौशलं परिष्कृत्य अवसरस्य प्रतीक्षां करिष्यति।

उल्लेखनीयं यत् ज़ेङ्ग ली इत्यनेन सह विच्छेदं कृत्वा तस्य यथार्थसुखं मिलितुं बहुकालं न व्यतीतवान् तस्य पत्नी कोरियादेशस्य कलाकारा आसीत् या प्रारम्भिकेषु वर्षेषु विकासाय मम देशे आगता आसीत्

तथा च सः एकदा एकस्मिन् चलच्चित्रे कैमियो कृतवान् यस्मिन् सः भागं गृहीतवान् अद्यत्वे ली यिक्सियाङ्गस्य सफलं करियरं प्रेम च इति वक्तुं शक्यते, तस्य च द्वौ प्रियौ पुत्रौ अपि सन्ति।

निगमन

यद्यपि सः अद्यापि स्वस्य करियरं न त्यक्तवान् तथापि तस्य प्रतिष्ठा न्यूना न्यूना भवति यतोहि अद्यत्वे मनोरञ्जन-उद्योगे प्रवृत्तिः रूपम् एव ।

ली यिक्सियाङ्ग इत्यादीनां शक्तिशालिनां जनानां कृते अत्यल्पाः जनाः एव तस्मिन् ध्यानं ददति मया वक्तव्यं यत् एतत् वस्तुतः एकप्रकारस्य दुःखम् अस्ति, तथा च एतत् एकस्य युगस्य दुःखम् अस्ति।