समाचारं

हान हाङ्गस्य पुत्रः झाङ्ग जी : मसौदे जानुभ्यां न्यस्तः कटुतया रोदिति स्म, अप्रत्याशितरूपेण हान हाङ्गस्य दीर्घकालं यावत् गुप्तं रहस्यं प्रकाशितवान्

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"इदं केवलं शो!"

अन्तर्जालस्य क्रमेण प्रश्नवाणीः वर्धन्ते बहवः जनाः प्रश्नं कुर्वन्ति यत् हान हाङ्गस्य अनेके वर्षान्ते दानकार्यक्रमाः केवलं शो, धनशोधनं, अथवा दानधनं स्वस्य जेबं स्थापनम् एव।

संशयस्य दुरुपयोगस्य च सम्मुखे हान हाङ्गः धोखाधड़ीपूर्णं दानं कृतवान् वा? कथं कृतवती ?

हान हाङ्गः हानहौहौ च

हान हाङ्गः २० वर्षपूर्वं एकं दरिद्रं बालकं दत्तकं गृहीतवान् तस्य दुर्भाग्यपूर्णः अनुभवः हान हाङ्गस्य बाल्यकालस्य दुःखदं अनुभवं दृष्टवान् इव अभवत्, हान हाङ्गस्य परिचर्याम् समर्थनं च प्राप्य तस्य नामकरणं कृतवान् लाइफः क्रमेण सुस्थः अभवत्

हान हौहौ इत्यस्य वास्तविकं नाम पान जिहान इति सः गुआङ्ग्क्सी-नगरस्य साधारणे कार्यरतपरिवारे जन्म प्राप्नोत् तस्य मातापितरौ परिश्रमं कुर्वन्तः जनाः सन्ति ।

यद्यपि परिवारस्य स्थितिः उत्तमः नासीत् तथापि ते क्षियाओ जिहानस्य वृद्ध्यर्थं शिक्षायाः च कृते उत्तमं दातुं यथाशक्ति प्रयतन्ते स्म, तस्मिन् सर्वान् विचारान् च स्थापयन्ति स्म

१९९९ तमे वर्षे राष्ट्रियदिवसस्य स्वर्णसप्ताहस्य समये पान जिहाओ इत्यस्य मातापितरौ तं गुइझोउ-नगरस्य मालिंग्-नद्याः दर्शनीयक्षेत्रं प्रति नीतवन्तौ, यतः तेषां बालकाः बहिः जगतः अधिकं द्रक्ष्यन्ति इति आशां कुर्वन्तौ

परन्तु को जानाति स्म यत् यतः एतत् दृश्यस्थानं अधिकान् पर्यटकान् आकर्षयितुं प्रयतते स्म, तस्मात् १२ जनान् नेतुं युक्ते केबलकारे ३६ जनाः संकुचिताः आसन्

तेषां वाहनम् अतिभारितम् आसीत्, अनुचितरूपेण च चालितम् आसीत् ।

जीवनस्य मृत्युस्य च तस्मिन् महत्त्वपूर्णे क्षणे पान जिहाओ इत्यस्य मातापितरौ स्वस्य सर्वशक्तिं प्रयुज्य जिहाओ इत्यस्य उच्चैः उत्थापनं कृतवन्तौ । ते स्वसन्ततिभ्यः जीवितस्य अवसरं दातुं स्वप्राणान् बलिदानं कृतवन्तः ।

९० मीटर् ऊर्ध्वतः पतित्वा जिहाओ केवलं कतिपयानि उपरितनक्षतानि एव प्राप्नोत् यत् एतादृशे गम्भीरे परिस्थितौ तस्य मातापितरौ स्वसन्ततिरक्षणार्थं यथाशक्ति प्रयतन्ते स्म

द्विवर्षीयः जिहानः स्वस्य प्रियतमं प्रियतमं च मातापितरौ त्यक्त्वा एकाकी व्यक्तिः अभवत् ।

पान जिहाओ इत्यस्य अनुभवं ज्ञात्वा हान हाङ्गः अतीव भावविह्वलः भूत्वा बालकं दत्तकं ग्रहीतुं निश्चयं कृतवान् ।

सा अनुभूतवती यत् जिहानस्य अनुभवः स्वस्य अनुभवस्य सदृशः अधिकाधिकः अस्ति तथा च सा प्रारम्भिकेषु वर्षेषु स्वपितरं त्यक्तवती तथा च मातापितृणां प्रेम्णः परिचर्यायाः च आवश्यकतायां सा पूर्वमेव बुद्धिमान् भवितुम् बाध्यतां प्राप्तवती तस्याः भवितुमर्हति स्म।

तस्याः लघुबालानां समानानि त्रुटयः न कर्तुं हान हाङ्ग् इत्यनेन पान जिहाओ इत्यस्य दत्तकग्रहणस्य निर्णयः कृतः ।

पान जिहाओ इत्यस्य गृहं नीत्वा सः आशीर्वादैः, सौभाग्यैः च परिपूर्णः भविष्यति इति आशां कुर्वन् स्वनाम परिवर्त्य हान हौहौ इति कृतवान् । हान हाङ्गः न केवलं तस्मै भोजनं वस्त्रं च प्रदत्तवती, अपितु सा स्वस्य बालकं पूर्णं नैतिकसमर्थनं, प्रोत्साहनं च दत्तवती ।

सा सदैव हौहौ इत्यनेन सह तिष्ठति, तस्मै अधिकं प्रेम्णः परिचर्या च ददाति यथा सः उष्णकुटुम्बे स्वस्थतया वर्धयितुं शक्नोति।

लेखनं सुलभं नास्ति आशासे यत् भवान् प्रेक्षकाः अवगमिष्यन्ति लेखकः प्रतिदिनं 12 घण्टाभ्यः अधिकं लेखयति तथा च केवलं 50 युआन् अधिकं अर्जयति मया लेखस्य तालान् उद्घाटयितुं ५ सेकेण्ड् विज्ञापनं योजितम् yuan इति दृष्ट्वा भवन्तः सम्पूर्णं पाठं निःशुल्कं पठितुं शक्नुवन्ति इति आशासे प्रेक्षकाः अवगमिष्यन्ति।

हान हाङ्गस्य सावधानीपूर्वकं परिचर्यायां हान हौहौ शनैः शनैः स्वस्थः, सूर्य्यमयः, प्रसन्नः च बालकः अभवत् । सः अतीव उत्तमः व्यक्तित्वः, सर्वदा प्रसन्नः, जीवनस्य उत्साहपूर्णः च अस्ति ।

एतत् सर्वं हान् हाङ्गः अनिवार्यः आसीत् । हान हाङ्गः अपि "daybreak" इति गीतं निर्मितवान् यत् houhou इत्यस्य व्यक्तिगत-अनुभवस्य आधारेण जनान् रोदिति, यत् houhou इत्यस्य जैविक-मातापितरौ स्वसन्ततिं उद्धारयितुं स्वप्राणान् बलिदानं कृतवन्तः तस्य महान् कार्यस्य स्मरणार्थम्

अस्मिन् अनुच्छेदे सूचना अस्ति: उत्तरीजालम् - ""मृत्युयात्रा" इत्यस्य अनन्तरं रोदनं...——गुइझोउनगरे अक्टोबर्-मासस्य ३ दिनाङ्के xingyi केबलकारस्य पतनस्य दुर्घटनायाः अभिलेखः" - २० दिसम्बर २००१

हान हाङ्गः झाङ्ग जी च

हान हाङ्गः एकादशाधिकं पुत्रं हौहौ इति दत्तकं गृहीतवान् । "द वॉयस् आफ् चाइनीज ड्रीम" इत्यस्य एकस्मिन् प्रकरणे झाङ्ग जी इत्यस्य निर्गमनं जातम् । शो इत्यस्य पुरातननियमानुसारं निर्वाचितप्रतियोगिनः एकैकशः स्वगुरुभ्यः विदां कर्तुं अर्हन्ति ।

झाङ्ग जी कोको ली इत्यादीन् त्रीन् प्रशिक्षकान् एकैकं आलिंगितवान् तस्मिन् समये सम्पूर्णाः प्रेक्षकाः विदाईभावे निमग्नाः आसन् ।

सर्वेषां मनसि आसीत् यत् एतत् विदाईयाः अन्तः अस्ति, यदा हान हाङ्गस्य वारः आसीत् तदा झाङ्ग जी सहसा हान हाङ्गस्य पुरतः जानुभ्यां न्यस्तवान्।

तौ परस्परं आलिंग्य रोदितौ, प्रेक्षकान् कथयन्तौ यत् तयोः सम्बन्धः असाधारणः अस्ति । एषा घटना तत्क्षणमेव अन्तर्जालस्य उपरि उष्णचर्चाम् उत्पन्नवती यत् हान हाङ्ग इत्यनेन झाङ्ग जी इत्यस्य दत्तकग्रहणस्य विषये अपि सर्वेषां ज्ञातम्, अपि च हान हाङ्ग इत्यनेन २८० अनाथाः दत्तकग्रहणस्य विषये अपि ज्ञातम्!

धोखाधड़ी दान काण्ड

हान हाङ्ग इत्यनेन शतशः अनाथबालानां दत्तकग्रहणस्य अनन्तरं जनसामान्यं ज्ञातं जातं ततः परं क्लेशाः अभवन् ।

अनेके नेटिजनाः अवदन् यत् हान हाङ्गस्य एतावता बालकानां दत्तकग्रहणं केवलं प्रचारार्थं, दर्शयितुं च आसीत् यत् "एतावन्तः बालकाः सन्ति चेत् वयं तान् सर्वान् परिपालयितुं न शक्नुमः, अतः अद्यापि अन्येषां साहाय्यस्य उपरि अवलम्बनं कर्तव्यम्? कीदृशं दत्तकग्रहणम् किम् एतत्?"

संशयस्य सम्मुखे हान हाङ्गः प्रतिक्रियां न दत्तवती सा केवलं स्वस्य दानवृत्तौ अग्रे गता, केवलं अधिकजनानाम् साहाय्यार्थं । वर्षेषु हान हाङ्ग इत्यनेन स्थापितं बीजिंग हान् हाङ्ग चैरिटी फाउण्डेशन मौनेन वंचितसमूहानां सहायतां कुर्वन् अस्ति ।

हान हाङ्गः तस्याः संस्था च सर्वदा चिकित्सासहायार्थं प्रतिबद्धा अस्ति, विशेषतः दूरस्थक्षेत्रेषु, तृणमूलेषु च जनानां साहाय्यं कर्तुं ।

तेषां हस्ताक्षरपरियोजना "hanhong love·hundred people medical assistance series" २०११ तः अनेकप्रान्तेषु अस्ति, यत्र तृणमूलजनानाम् उच्चगुणवत्तायुक्तानि चिकित्सासेवानि प्रदाति

ते बृहत्प्रमाणेन निःशुल्कचिकित्सालयानाम् आयोजनं कुर्वन्ति, चिकित्सासाधनं दानं कुर्वन्ति, तृणमूलवैद्यान् प्रशिक्षयन्ति, निःशुल्कशल्यक्रियाः कुर्वन्ति, आपदाः भवन्ति चेत् उद्धारं च कुर्वन्ति ।

तत्सह ते शिक्षायाः विषये अपि महत् ध्यानं ददति, निर्धनक्षेत्रेषु बालकानां कृते विद्यालयनिर्माणार्थं दानं कुर्वन्ति, निर्धनछात्राणां अनुदानं ददति, विद्यालयसामग्रीप्रदानं कुर्वन्ति, बालकानां उत्तमशैक्षिकावसरं प्राप्तुं साहाय्यं कुर्वन्ति च

हान हाङ्गः अपि स्वयमेव अनाथालयेभ्यः सामग्रीं दानं कृतवती, निर्धनक्षेत्रेभ्यः च शिशिरवस्त्राणि अपि दानं कृतवती, सा प्रायः दानसन्ध्यासु, विभिन्नेषु जनकल्याणकार्येषु च भागं गृह्णाति स्म, स्वस्य प्रभावस्य, आह्वानस्य च उपयोगेन दानार्थं धनं सामग्रीं च संग्रहयति स्म

परन्तु एतादृशाः जनाः सन्ति येषां हान हाङ्गस्य दयालुतायाः प्रति "दुर्भावना" वर्तते । २०२० तमे वर्षे वुहान-महामारी-काले एकः वेइबो-ब्लॉगरः "सिमा संजी" आसीत् यः वास्तविकनाम्ना निवेदितवान् यत् हान हाङ्ग-प्रतिष्ठानेन "दानधनं निगलितम्" तथा च "कोटि-कोटि-रूप्यकाणि आलिंगितानि" इत्यादयः विषयाः

सः दावान् अकरोत् यत् फाउण्डेशनेन सर्वैः दानं कृतं धनं दुरुपयोगं कृतम्, सम्बन्धितविभागाः अन्वेषणं कर्तुं शक्नुवन्ति इति च आशासितवान् ।

तत् प्रकाशितमात्रेण अन्तर्जालः तत्क्षणमेव वायरल् अभवत् । अनेके नेटिजनाः हान हाङ्ग इत्यस्य प्रश्नं कर्तुं आरब्धवन्तः, केचन अपि चिन्तयन्ति स्म यत् वर्षेषु तस्याः दानकार्यं सर्वं नकली अस्ति वा इति ।

"अहं केवलं वदामि। तदा मया यत् किमपि उक्तं तत् सर्वं सम्यक् आसीत्। अनाथानाम् दत्तकग्रहणं सामग्रीदानं च सर्वं नकली आसीत्। सा सर्वं तस्य प्रचारं कुर्वती आसीत्!"

प्रथमं हान हाङ्ग इत्यनेन एतेषु आरोपेषु बहु ध्यानं न दत्तम्, परन्तु यथा यथा ऑनलाइन चर्चा वर्धते स्म तथा तथा अन्ततः तस्याः प्रतिक्रिया दातव्या आसीत् । हान हाङ्गः अवदत् यत् सा यस्य व्यक्तिं प्रतिवेदनं सम्मुखीकृतवान् तस्मै स्पष्टं कर्तुं इच्छति, सा निर्दोषः इति च बोधयति।

प्रतिवेदनं प्राप्य बीजिंग-नागरिककार्याणां ब्यूरो इत्यादयः प्रासंगिकाः विभागाः अपि शीघ्रमेव हान हाङ्ग-प्रतिष्ठानस्य अन्वेषणं आरब्धवन्तः । ते पुनः पुनः, अतीव सावधानीपूर्वकं परीक्षन्ते स्म, अन्ते च निश्चयं कृतवन्तः यत् अस्मिन् आधारे नियमानाम् उल्लङ्घनं वा नास्ति इति ।

सत्यं प्रकाशितं भवति, ये च अफवाः प्रसारयन्ति तेषां मुखं भृशं प्रहारः भविष्यति यदि कश्चन व्यक्तिः केवलं प्रदर्शनार्थं दानं करोति तर्हि सा किमर्थम् एतावत् वर्षाणि यावत् तत् कृतवती।

किमर्थं स्वस्य जेबतः एतावत् धनं व्यययित्वा शो स्थापयितुं शक्यते? नेटिजनाः केवलं एतादृशं सरलं सत्यं अवगन्तुं न शक्नुवन्ति।

जनमतस्य तूफानस्य सम्मुखे हान हाङ्गः स्वस्य दृढतायाः व्यावहारिकक्रियाभिः च स्वस्य निर्दोषतां दृढनिश्चयं च सिद्धवती । सा कदापि न स्थगितवती, सर्वेषां संशयानां, दुर्बोधानाम् च व्यावहारिकक्रियाभिः प्रतिक्रियां दत्त्वा स्वस्य दानमार्गे दृढतया अग्रे गच्छति स्म