2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२६ सितम्बर् दिनाङ्के अपराह्णे राष्ट्रियरक्षामन्त्रालयस्य सूचनाब्यूरोस्य उपनिदेशकः राष्ट्ररक्षामन्त्रालयस्य प्रवक्ता च वरिष्ठकर्णेलः झाङ्ग्जियाओगाङ्गः पत्रकारानां प्रश्नानाम् उत्तरं दत्तवान्।
संवाददाता : समाचारानुसारं ताइवानदेशस्य प्रथमं f-16v इति विमानं अमेरिकादेशात् क्रीतं सेप्टेम्बरमासस्य अन्ते कारखानात् वितरितं भविष्यति, अमेरिकी-ड्रोन्-निर्मातारः २६ ताइवान-देशम् आगताः सन्ति ताइवानदेशे अमेरिकनसंस्थायाः ताइपेकार्यालयस्य निदेशकः अद्यैव अवदत् यत् भविष्ये अमेरिका-ताइवानयोः संयुक्तशस्त्रनिर्माणस्य सम्भावनायाः सम्भावना सः न निराकरोति। परन्तु केषुचित् माध्यमेषु ज्ञातं यत् अमेरिकादेशेन ताइवानदेशाय प्रदत्तासु शस्त्रेषु बहुधा ढालयुक्तशरीरकवचः, अवधिः समाप्तः गोलाबारूदः च प्राप्तः अस्मिन् विषये किमपि टिप्पणी?
झाङ्ग क्षियाओगाङ्गः - अमेरिका-चीन-ताइवान-क्षेत्रयोः मध्ये आधिकारिक-आदान-प्रदानस्य सैन्यसम्बन्धस्य च किमपि प्रकारस्य वयं दृढतया विरोधं कुर्मः | ताइवान-जलसन्धिस्य पारं शान्ति-स्थिरतायाः कृते सर्वाधिकं खतरा "ताइवान-स्वतन्त्रता"-पृथक्तावादी-क्रियाकलापाः, बाह्य-शक्तयः च सहमतिः, समर्थनं च अस्ति इदं ज्ञातव्यं यत् अमेरिका ताइवानदेशाय शस्त्रविक्रयणं करोति वा तथाकथितं संयुक्तशस्त्रनिर्माणक्रियाकलापं करोति वा, तत् कदापि "ताइवानस्य रक्षणार्थं" न भवति अपितु डीपीपी-अधिकारिणः "आरोपितः" इति रूपेण, ताइवानस्य च "रूपेण उपयोगं करोति cash machine." ताइवान स्वस्य सैन्य-औद्योगिक-सङ्कुलं स्थूलं कर्तुं पुरातनं अप्रचलितं च शस्त्रं स्टॉक् मध्ये पातयति। वयं डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य अधिकारिभ्यः वदामः यत् "शतरंज-खण्डः" अन्ते "परित्यक्त-खण्डः" भविष्यति यः अमेरिका-देशस्य आवश्यकतां पूरयति, ताइवान-देशस्य च हानिम् अकुर्वत्, इतिहासस्य, कानूनस्य च कठोरदण्डात् पलायितुं न शक्नोति |. जनमुक्तिसेना कस्यापि "ताइवानस्वतन्त्रता" पृथक्तावादी साजिशं बाह्यशक्तयोः हस्तक्षेपं च दृढतया विफलं कर्तुं सर्वाणि आवश्यकानि उपायानि करिष्यति।