समाचारं

शङ्घाई स्टॉक सूचकाङ्कस्य पुनः ३,००० अंकाः प्राप्ताः! केन्द्रसर्वकारः स्वरं निर्धारयति यत् पूंजीविपण्यं वर्धयितुं प्रयत्नाः अवश्यं करणीयाः! मौटाई इत्यस्य शेयरमूल्यं १५०० युआन् पुनः प्राप्तम्, अचलसम्पत्त्याः स्टॉक्स् उच्छ्रिताः, वैन्के ए, पोली डेवलपमेण्ट् इत्यादीनां ३० तः अधिकाः स्टॉक्स् दैनिकसीमाम् अवाप्तवन्तः

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के ए-शेयर-बाजारः न्यूनतया उद्घाटितः, दिनभरि अधिकं च गतः, अपराह्णे शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ३% अधिकं वर्धितः, ३,०००-बिन्दु-पूर्णाङ्क-चिह्नं पुनः प्राप्तवान्, शेन्झेन्-घटक-सूचकाङ्कः, चिनेक्स्ट्-सूचकाङ्कः च ४% अधिकेन वृद्धिः अभवत् । व्यक्तिगत-स्टॉक्-मध्ये सामान्य-उच्च-प्रवृत्तिः दृश्यते स्म, तथा च द्वितीय-व्यापार-दिवसस्य कृते कारोबारः १ खरब-युआन्-अधिकः अभवत् ।समापनसमये शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ३.६१%, शेन्झेन्-घटकसूचकाङ्के ४.४४%, चिनेक्स्ट्-सूचकाङ्के च ४.४२% वृद्धिः अभवत् ।



सर्वेषां क्षेत्राणां वृद्धिः अभवत्, यत्र मद्यः, अचलसम्पत्, खाद्यप्रक्रियाकरणं, निर्माणं च, पेयनिर्माणं, प्रतिभूतिक्षेत्रं च लाभस्य अग्रणीः अभवन्

इत्यस्मिन्‌,रियल एस्टेट् स्टॉक्स् इत्यनेन दैनिकसीमावृद्धेः प्रवृत्तिः आरब्धा, यत्र वैन्के ए, चाइना मर्चेन्ट्स् शेकोउ, पोली डेवलपमेण्ट्, गेमडेल् ग्रुप्, सीजेन् होल्डिङ्ग्स् इत्यादीनां ३० तः अधिकाः स्टॉक्स् स्वस्य दैनिकसीमां मारयन्ति स्म

मद्यस्य नेतृत्वे उपभोक्तृ-भण्डाराः सम्पूर्णे बोर्ड्-मध्ये उद्भूताः, यत्र वुलियान्ग्ये, शान्क्सी-फेन्जिउ, लुझौ-लाओजिआओ, जिउगुइ-मद्यः, चीन-शुल्क-रहितः, झोङ्ग्जु-उच्च-प्रौद्योगिकी च इत्यादीनां प्रायः ५० स्टॉक्-समूहाः स्वस्य दैनिक-सीमाम् अङ्गीकृतवन्तःक्वेइचोव मौटाई ९% अधिकं वर्धितः, तस्य शेयरमूल्यं १५०० युआन्-अङ्कं पुनः प्राप्तवान् ।

बृहत् वित्तीयक्षेत्रं निरन्तरं सशक्तं भवति स्म, यत्र तियानफेङ्ग सिक्योरिटीज, गुओहाई सिक्योरिटीज, बैंक आफ् चाइना सिक्योरिटीज, चाङ्गजियाङ्ग सिक्योरिटीज, मिनमेटल्स् कैपिटल इत्यादीनां दशाधिकानां स्टॉकानां दैनिकसीमाः मारिताः

समाचारस्य दृष्ट्या सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य बैठकः २६ सितम्बर् दिनाङ्के अभवत्।

सभा सूचितवतीनिक्षेप-आरक्षित-अनुपातं न्यूनीकर्तुं, व्याज-दरेषु दृढं कटौतीं च कार्यान्वितुं आवश्यकम् अस्ति ।पतनं त्यक्त्वा स्थिरं कर्तुं स्थावरजङ्गमविपण्यस्य प्रचारार्थं,वाणिज्यिक आवासस्य निर्माणार्थं वृद्धिं सख्यं नियन्त्रयितुं, स्टॉकस्य अनुकूलनं कर्तुं, गुणवत्तायां सुधारं कर्तुं, "श्वेतसूची" परियोजनानां कृते ऋणस्य आपूर्तिं वर्धयितुं, निष्क्रियभूमिसञ्चयस्य पुनर्जीवनस्य समर्थनं च आवश्यकम् अस्ति जनसमूहस्य चिन्तानां प्रतिक्रियां दातुं, आवासक्रयणप्रतिबन्धनीतिं समायोजयितुं, विद्यमानबन्धकऋणानां व्याजदरेण न्यूनीकर्तुं, भूमिस्य, राजकोषीयकरस्य, बैंकिंगादिनीतीनां च सुधारस्य त्वरिततां कर्तुं, क अचलसंपत्तिविकासस्य नूतनं प्रतिरूपम्।पूंजीविपण्यस्य उन्नयनार्थं प्रयत्नाः करणीयाः,वयं मध्यमदीर्घकालीननिधिभ्यः विपण्यां प्रवेशार्थं सशक्ततया मार्गदर्शनं करिष्यामः, सामाजिकसुरक्षा, बीमा, वित्तीयप्रबन्धनम् इत्यादीनां निधिनां विपण्यां प्रवेशाय अवरोधबिन्दून् उद्घाटयिष्यामः।अस्माकं सूचीकृतकम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च समर्थनं करणीयम्,वयं सार्वजनिकनिधिसुधारं निरन्तरं प्रवर्तयिष्यामः तथा च लघुमध्यमनिवेशकानां रक्षणार्थं नीतीनां उपायानां च अध्ययनं प्रवर्तयिष्यामः च।

सभायां सूचितं यत् उद्यमानाम् कठिनतानां ज्वारस्य उपरि सहायतां कर्तुं उद्यमसम्बद्धानां कानूनप्रवर्तनस्य नियामकव्यवहारस्य च अधिकं मानकीकरणं आवश्यकम् अस्ति। असार्वजनिक अर्थव्यवस्थायाः विकासाय उत्तमं वातावरणं निर्मातुं निजी अर्थव्यवस्थाप्रवर्धनकानूनस्य आरम्भः आवश्यकः अस्ति ।उपभोगस्य प्रवर्धनं जनानां आजीविकायाः ​​लाभेन सह संयोजयितुं, न्यून-मध्यम-आय-समूहानां आय-वृद्धिं प्रवर्धयितुं, उपभोग-संरचनायाः उन्नयनं च आवश्यकम्नूतनानां उपभोगस्वरूपाणां संवर्धनम् आवश्यकम् अस्ति । वृद्धानां परिचर्या-बाल-पालन-उद्योगानाम् विकासे सामाजिकशक्तयः समर्थनं नियमनं च कर्तुं, प्रजनन-समर्थन-नीति-व्यवस्थायां यथाशीघ्रं सुधारं कर्तुं च आवश्यकम् अस्ति निवेशं आकर्षयितुं स्थिरीकर्तुं च प्रयत्नाः वर्धयितुं, विनिर्माणक्षेत्रे विदेशीयनिवेशप्रवेशादिकं सुधारपरिपाटं शीघ्रं प्रवर्तयितुं कार्यान्वितुं च, विपण्य-उन्मुखस्य, कानूनी-अन्तर्राष्ट्रीय-प्रथम-श्रेणी-व्यापार-वातावरणस्य अधिकं अनुकूलनं च आवश्यकम् अस्ति

द पेपर इत्यस्य अनुसारं अस्मिन् विषये citic securities इत्यस्य मुख्यरणनीतिज्ञः chen guo इत्यनेन उक्तं यत् “अद्यतनस्य समागमेन अर्थव्यवस्थायाः पूर्णतया पुनरुत्थानाय अतीव सशक्तः संकेतः प्रेषितः, तथा च पूंजीबाजारस्य उन्नयनार्थं प्रयत्नानाम् अपि विशेषरूपेण उल्लेखः कृतः, यत् उत्साहवर्धकं च... लाभप्रदतायां शेयरबजारे च सकारात्मकं प्रभावं करोति मूल्याङ्कनं द्विगुणं सकारात्मकं भवति, ए-शेयरस्य, हाङ्गकाङ्ग-स्टॉकस्य च प्रवृत्तिः उच्चस्तरं प्राप्तुं शक्नोति” इति अपेक्षा अस्ति।

"विपण्यदृष्टिकोणं अग्रे दृष्ट्वा वयं अस्माकं निर्णयं निर्वाहयामः यत् ए-शेयर-विपण्ये प्रमुखाः सूचकाङ्काः मे-मासे वर्षस्य उच्चतमं स्तरं चुनौतीं दास्यन्ति इति अपेक्षा अस्ति।"

दैनिक आर्थिकवार्ताः सिन्हुआ न्यूज एजेन्सी, द पेपर, तथा च सार्वजनिकसूचना सह एकीकृताः

अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहस्य गठनं न कुर्वन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया