समाचारं

प्रायः त्रयः मासाः अनन्तरं पुनः शङ्घाई-समष्टिसूचकाङ्कः ३००० अंकानाम् उपरि अभवत् ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सितम्बर् दिनाङ्के शङ्घाई-शेन्झेन्-योः स्टॉक-सूचकाङ्कयोः पुनः वृद्धिः अभवत्, यत्र शङ्घाई-सूचकाङ्कः १०४.५४ अंकैः वर्धितः, ३,००० अंकात् उपरि स्थितः, ३.६१% अधिकः, ३,०००.९५ अंकैः च समाप्तः शेन्झेन् घटकसूचकाङ्कः ४.४३%, चिनेक्स्ट् सूचकाङ्कः च ४.४९% वर्धितः ।
अन्तिमवारं शङ्घाई-स्टॉक-सूचकाङ्कः ३०००-बिन्दुभ्यः उपरि बन्दः अभवत्, तदा प्रायः मासत्रयपूर्वं जुलै-मासस्य २ दिनाङ्के पुनः ३,००४.९९-बिन्दुषु अभवत् ।
प्रायः त्रयः मासाः अनन्तरं शाङ्घाई-समष्टिसूचकाङ्कः पुनः ३००० अंकं प्राप्तवान् । फ्लश स्क्रीनशॉट
अद्य शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः कारोबारः १,१६२.५ अर्ब-रूप्यकाणि अभवत्, यत् पूर्वव्यापारदिनात् ५.१ अर्ब-अधिकं भवति, तथा च द्वौ व्यापारदिनौ यावत् एक-खरब-युआन्-अधिकं जातम् सम्पूर्णे मार्केट्-मध्ये ५,१०० तः अधिकाः स्टॉक्स् वर्धिताः, यत्र वैन्के ए, वुलियान्ग्ये, लुझौ लाओजियाओ, किआन्वेइ सेण्ट्रल् किचन, जुएवेई फूड्, तियानफेङ्ग सिक्योरिटीज, चाङ्गजियाङ्ग सिक्योरिटीज, यिन्झिजी, कोफ्को कैपिटल, मिनमेटल्स् कैपिटल इत्यादीनां १०० तः अधिकाः स्टॉक्स् दैनिकसीमाम् अवाप्तवन्तः
क्षेत्राणां दृष्ट्या मद्यं, अचलसम्पत्, खाद्यं, प्रतिभूतिपत्राणि इत्यादयः क्षेत्राणि सर्वोच्चलाभकारिणां मध्ये आसन्, यत्र क्षेत्राणि क्षीणतां न प्राप्नुवन्ति स्म ।
सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो 26 सितम्बर दिनाङ्के वर्तमान आर्थिकस्थितेः विश्लेषणं अध्ययनं च कृत्वा अग्रिमस्य आर्थिककार्यस्य योजनां कृत्वा बैठकं कृतवती। सभायां व्याजदरे सशक्तं कटौतीं कार्यान्वितुं पूंजीबाजारं वर्धयितुं च प्रयत्नः प्रस्तावितः।
किआनहाई कैयुआन् कोषस्य मुख्य अर्थशास्त्री याङ्ग डेलोङ्ग इत्यनेन उक्तं यत् वर्तमान आर्थिकस्थितेः आर्थिककार्यस्य च विश्लेषणं अध्ययनं च कर्तुं, पूंजीबाजारस्य महत्त्वपूर्णव्यवस्थां कर्तुं, सकारात्मकं संकेतं च प्रकाशयितुं पोलिट्ब्यूरो-समागमः सफलतया आयोजितः, येन निवेशकानां अपेक्षाः बहुधा वर्धिताः आर्थिकपुनरुत्थानाय ए-शेयर-विपण्ये मात्रायां वृद्धिः अभवत् ।
"ए-शेयर-विपण्ये वृषभ-विपण्यं आरभ्यते। सर्वेषां विश्वासः धैर्यं च धारयितुं अनुशंसितम्। उच्चगुणवत्तायुक्तानां स्टॉकानां वा उच्चगुणवत्तायुक्तानां निधिनां वा व्यवस्थां कृत्वा अस्य विपण्यस्य अवसरं गृह्णन्तु।
स्रोत चाओ न्यूज
सम्पादक यु हुई
द्वितीय परीक्षण यांग ताओ
लियू दानस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया