समाचारं

सः विदेशमन्त्रालयस्य एशियाविभागे नूतनं पदं स्वीकृतवान् दक्षिणकोरियादेशे चीनदेशस्य राजदूतः च आसीत् ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणकोरियादेशे चीनदेशस्य राजदूतत्वेन राजीनामा दत्त्वा क्षिंग् हैमिङ्ग् विदेशमन्त्रालयस्य एशियाविभागे स्वस्य नूतनपदं स्वीकृतवान् अस्ति।

"लियाओनिङ्ग दैनिक" इति प्रतिवेदनानुसारं २५ सितम्बर् दिनाङ्के पूर्वोत्तर एशिया स्थानीयसरकारसङ्घस्य १४ तमे उच्चस्तरीयकार्यसमितीसमागमः शेन्याङ्गनगरे अभवत् पूर्वोत्तर एशिया स्थानीयसरकारसङ्घस्य महासचिवः लिन बिङ्गझेन्, मंगोलियादेशस्य उवसुप्रान्तस्य राज्यपालः चिमेड् चुरुन्, किर्गिस्तानस्य बुरियातियादेशस्य चुहे ओब्लास्टस्य राज्यपालः झुमा कासेयेव कानाट्, गणराज्यस्य उपराष्ट्रपतिः, अर्थव्यवस्थामन्त्री च एकातेरिना कोचेटोवा , मंगोलियायाः कुसुगुरप्रान्तस्य उपराज्यपालः मेण्डेबायर कुयागबातरः, दक्षिणकोरियादेशस्य पोहाङ्गनगरस्य उपमेयरः झाङ्ग सांग-गिल् इत्यादयः संयुक्तरूपेण सम्मेलनस्य सचिवालयस्य प्रतिनिधिभिः विदेशीयस्थानीयसरकारानाम् प्रतिनिधिभिः च उद्घाटनसमारोहे उपस्थिताः आसन् प्रान्तीयदलसमितिः उपराज्यपालः च झाङ्गलिलिन्, विदेशमन्त्रालयस्य एशियाविभागस्य राजदूतः ज़िंग् हैमिंग् च उद्घाटनसमारोहे उपस्थिताः भूत्वा भाषणं दत्तवन्तः।

अस्य अपि अर्थः अस्ति यत् क्षिंग् हैमिङ्ग् विदेशमन्त्रालयस्य एशियाविभागे स्वस्य नूतनं पदं स्वीकृतवान् अस्ति।

सार्वजनिकसूचनाः दर्शयन्ति यत् ज़िंग् हैमिङ्ग्, पुरुषः, नवम्बर् १९६४ तमे वर्षे तियानजिन्-नगरे जन्म प्राप्य विश्वविद्यालयात् स्नातकपदवीं प्राप्तवान् । एकदा सः विदेशमन्त्रालयस्य एशियाविभागस्य कर्मचारीसदस्यः, उत्तरकोरियादेशे दूतावासस्य कर्मचारी, अटैची च, विदेशमन्त्रालयस्य एशियाविभागस्य अटैचः तृतीयसचिवः च, दक्षिणकोरियादेशे दूतावासस्य तृतीयसचिवरूपेण च कार्यं कृतवान् , तृतीयसचिवः, द्वितीयसचिवः, विदेशमन्त्रालयस्य एशियाविभागस्य उपनिदेशकः निदेशकश्च , दक्षिणकोरियादेशे दूतावासस्य मन्त्रीपरामर्शदाता, दक्षिणकोरियादेशे दूतावासस्य मन्त्रीपरामर्शदाता इत्यादयः .

२०११ तः २०१५ पर्यन्तं क्षिंग् हैमिङ्ग् विदेशमन्त्रालयस्य एशियाविभागे पुनः आगत्य विभागस्य परामर्शदातृत्वेन उपनिदेशकत्वेन च कार्यं कृतवान् २०१५ तमस्य वर्षस्य अगस्तमासे क्षिङ्ग् हैमिङ्ग् इत्यस्य मङ्गोलियादेशे चीनदेशस्य राजदूतः नियुक्तः ।

२०२० तमस्य वर्षस्य जनवरीमासे क्षिङ्ग् हैमिङ्ग् दक्षिणकोरियादेशे चीनदेशस्य राजदूतस्य नूतनपदं स्वीकृतवान्, २०२४ तमे वर्षे जुलैमासे राजीनामा दत्त्वा चीनदेशं प्रति प्रत्यागमिष्यति । (पत्रम्) २.

प्रतिवेदन/प्रतिक्रिया