चतुर्थः पञ्जियायुआन् लोकसङ्ग्रहकलाप्रदर्शनं बीजिंगनगरे उद्घाट्यते
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
qianlong.com news २६ सितम्बर् दिनाङ्के बीजिंगनगरे चतुर्थः पञ्जियायुआन् लोकसङ्ग्रहकलाप्रदर्शनं उद्घाटितम्। अन्तर्राष्ट्रीयसांस्कृतिकप्रदर्शनस्य उपस्थलेषु अन्यतमत्वेन अस्मिन् प्रदर्शने बुटीक् सैलूनक्रियाकलापाः, चतुर्थः कांस्यक्रीडामेला तथा च षष्ठः मुद्राविनिमयप्रदर्शनक्षेत्रं, राष्ट्रियगैरसरकारीविविधविनिमयप्रदर्शनक्षेत्रं, जनकल्याणमूल्यांकनानि अन्यक्रियाकलापाः च सन्ति .
पंजियायुआन पिस्सूबाजारस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते स्वस्थलोकसङ्ग्रहस्य मार्गदर्शनार्थं लोकसांस्कृतिकावशेषाणां कलानां च संग्रहस्य समृद्ध्यर्थं 26 सितम्बरस्य अपराह्णे "संस्कृतेः स्वादः स्वस्थसङ्ग्रहः च" इति विषयेण सलून् आयोजितः .
२६ सितम्बर् तः २९ सितम्बर् पर्यन्तं "चतुर्थः कांस्यक्रीडामेला तथा च षष्ठः मुद्राविनिमयमेला" इत्यस्य अनावरणं पञ्जियायुआन-पिस्सू-बाजारस्य पश्चिमक्षेत्रस्य बूथे भविष्यति, यत्र विभिन्नकालस्य प्राचीनधातुसामग्रीणां संग्रहाः प्रदर्शिताः भविष्यन्ति तथा च देशस्य सर्वेभ्यः क्षेत्रेभ्यः भिन्नाः क्षेत्रीयलक्षणाः सन्ति .
२६ सितम्बरतः ७ अक्टोबर् पर्यन्तं पञ्जियायुआन् तिब्बती क्लासिक्स् तथा प्राचीनवस्तूनाम् प्रदर्शनीक्षेत्रे संग्राहकानाम् कृते सांस्कृतिकभोजनं आनेतुं राष्ट्रियविविधाः लोकवस्तूनाम् एकत्रीकरणं कृतम् आदानप्रदानसभा बीजिंग, तियानजिन्, हेबेई, शाण्डोङ्ग, शान्क्सी, शङ्घाई, शङ्घाई, इत्यत्र आधारिता आसीत्। नानजिङ्ग् इत्यादिषु प्रान्तेषु नगरेषु च वरिष्ठनिजीसंग्राहकाः भागं ग्रहीतुं आकृष्टाः सन्ति ।
२७ सितम्बर् दिनाङ्के प्रातःकाले पञ्जियायुआन् पिस्सूबाजारसंग्रहभवनस्य उत्तरद्वारस्य बहिः “जनकल्याणमूल्यांकनक्रियाकलापः” भविष्यति। पेकिङ्ग् विश्वविद्यालयस्य गहना-जेड-मूल्यांकन-केन्द्रस्य हे ज़िहोङ्ग्, पञ्जियायुआन्-नगरस्य मुख्यमूल्यांककः शी जुन्चाओ-सहिताः विशेषज्ञानाम् एकेन दलेन नागरिकेभ्यः निःशुल्क-निधि-मूल्यांकनं प्रदत्तं, प्रासंगिक-व्यावसायिक-ज्ञानं च व्याख्यातम्
एक्स्पो-क्रियाकलापाः अक्टोबर्-मासस्य ७ दिनाङ्कपर्यन्तं स्थास्यन्ति ।