2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नवीनकारवार्ता
एन्विजन प्लस् इत्यस्य नूतनपीढीयाः मूल्यं सीमितकालं यावत् १६९,९०० युआन् तः अस्ति
saic general motors इत्यस्य buick ब्राण्ड् इत्यनेन घोषितं यत् नूतनपीढीयाः envision plus इत्येतत् विशेषतया सुवर्णशरदऋतौ १६९,९०० युआन् इत्यस्मात् आरभ्य नियतमूल्येन सह प्रक्षेपणं भवति, तथा च एतत् २५,००० युआन् पर्यन्तं प्रतिस्थापनसहायतां (राष्ट्रीयव्यापार-प्रतिस्थापनसहायता) अपि आनन्दयितुं शक्नोति १५,००० युआनस्य + १०,००० युआन् पर्यन्तं ब्राण्ड् प्रतिस्थापनसहायता)।
नूतनं टिग्गो ९ १५२,९००-२०३,९०० युआन् मूल्येन प्रक्षेपितम् अस्ति
२५ सितम्बर् दिनाङ्के नूतनानां चेरी ९ श्रृङ्खलानां मॉडल् आधिकारिकतया प्रक्षेपणं कृतम् अस्ति आधिकारिकमार्गदर्शिकायाः मूल्यं १५२,९००-२०३,९०० युआन् अस्ति c-dm संस्करणं विक्रीयते मूल्यं १६५,९००-१७५,९०० युआन् अस्ति ।
डेन्जा एन ९ आधिकारिकतया घोषितम्
डेन्जा आधिकारिकतया डेन्जा एन ९ छलावरणचित्रं प्रकाशितवान् । सम्प्रति तुर्पान् क्षेत्रे अस्य वाहनस्य परीक्षणं क्रियते। नूतनं कारं मध्यमतः बृहत्पर्यन्तं एसयूवीरूपेण स्थापितं अस्ति । किं रोचकं यत् वाहनस्य छद्मरूपे “5 मिलियन युआन् अन्तः मां प्रतिस्थापयतु” “प्रातःकाले उष्णं सोयादुग्धं, सायंकाले हिमयुक्तं कोकं” इति शब्दाः अपि सन्ति उद्योगस्य अन्तःस्थजनाः अनुमानं कुर्वन्ति यत् नूतनकारः द्वयोद्देश्यकारस्य रेफ्रिजरेटरः युक्तः भविष्यति, यत् लिली एल९, वेन्जी एम ९ इत्यादिभिः मॉडलैः सह स्पर्धां कर्तुं शक्नोति
उपभोग सम्बन्धी
राष्ट्रीयविकाससुधारआयोगः : वाहनव्यापार-अनुदानस्य आवेदनस्य अनुरूपं राष्ट्रियऋणनिधिव्ययस्य परिमाणं प्रायः ११ अरब युआन् अस्ति
उपभोक्तृवस्तूनाम् व्यापारस्य प्रगतिः, परिणामाः, विशिष्टप्रथाः च परिचययितुं राष्ट्रियविकाससुधारआयोगेन २५ सितम्बर् दिनाङ्के विशेषपत्रकारसम्मेलनं कृतम्। स्क्रैपिंग तथा नवीकरण अनुदाननिधिनां समीक्षा निर्गमनं च त्वरितम् अभवत् 24 सितम्बरपर्यन्तं राष्ट्रियवाहनव्यापार-मञ्चेन अनुमोदितानां अनुदान-अनुरोधानाम् अनुरूपं सर्वकारीय-ऋणनिधिनां कुलव्ययः 11 अरब-युआनस्य समीपे आसीत् तदतिरिक्तं चोङ्गकिङ्ग्, बीजिंग, तियानजिन्, शङ्घाई, जियाङ्गसु इत्यादिषु २४ क्षेत्रेषु कारप्रतिस्थापनस्य नवीकरणस्य च समर्थनार्थं नीतयः उपायाः च प्रवर्तन्ते, प्रतिस्थापनं नवीकरणं च १८,००० युआन् यावत् अनुदानं प्राप्तुं शक्नोति
एनआईओ तथा सिनोपेक् चार्जिंग् सहकार्यं प्राप्नुवन्ति
२५ सितम्बर् दिनाङ्के एनआईओ तथा सिनोपेक् इत्यनेन चार्जिंग् सेवासहकार्यसम्झौता कृता, उपयोक्तारः एनआईओ एप्, कार इत्यादिभिः चैनलैः देशे सर्वत्र सिनोपेक् इत्यनेन स्थापितान् चार्जिंग् ढेरं अन्वेष्टुं उपयोक्तुं च शक्नुवन्ति। पक्षद्वयं मिलित्वा उपयोक्तृभ्यः चार्जिंगसेवाः प्रदास्यति ये व्यापकरूपेण वितरिताः, प्रश्ने कुशलाः, उपयोगाय च सुलभाः सन्ति । सहयोगसम्झौतेः अनुसारं 25 सितम्बरतः आरभ्य उपयोक्तारः एनआईओ तथा लेटाओ एप्स्, कार मशीन्स् तथा पावर-अप एप्स् इत्येतयोः माध्यमेन सिनोपेक् चार्जिंग पाइल्स् इत्यस्य पृच्छा, नेविगेशन, स्टार्टअप, पेमेण्ट् इत्यादीनां कार्याणां उपयोगं कर्तुं शक्नुवन्ति अग्रे उन्नयनं भवति। द्वयोः पक्षयोः सहकार्यं वेइलाई-लेटाओ-उपयोक्तृभ्यः राष्ट्रियदिवसस्य अवकाशे स्वस्य बैटरी-पुनः चार्जं कर्तुं अधिका सुविधां प्रदास्यति |.
अन्तर्राष्ट्रीयवार्ता
ट्रम्पः - मेक्सिकोसीमातः अमेरिके प्रविशन्तीनां कारानाम् उपरि शतप्रतिशतम् शुल्कं आरोपयिष्यति
अमेरिकीनिर्वाचनात् केवलं षट् सप्ताहाः अवशिष्टाः सितम्बर् २४ दिनाङ्के पूर्वसमये अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः आर्थिकभाषणं कृतवान् सः अवदत् यत् यदि सः अमेरिकादेशस्य राष्ट्रपतित्वेन निर्वाचितः भवति तर्हि मेक्सिकोसीमातः अमेरिकादेशं प्रविशति प्रत्येकं वाहनस्य उपरि शतप्रतिशतम् शुल्कं आरोपयिष्यति। विदेशीयवाहननिर्मातृणां कृते शुल्कं परिहरितुं एकमात्रं मार्गं अमेरिकादेशे एव स्ववाहननिर्माणम् इति अपि सः अवदत्।
जर्मनीदेशस्य कारखानानां बन्दीकरणस्य विषये फोक्सवैगनस्य संघैः सह संघर्षः
फोक्सवैगन-सङ्घः च २५ सितम्बर्-दिनाङ्के स्थानीयसमये कठोर-व्यय-कटाहस्य विषये वार्तायां प्रविष्टवन्तौ, वर्षेभ्यः द्वयोः पक्षयोः मध्ये तनावः एतावत् गम्भीरः न अभवत् अस्मिन् मासे प्रारम्भे दशकशः पुरातनं कार्यसंरक्षणं त्यक्त्वा प्रथमवारं जर्मनकारखानानि बन्दं कर्तुं फोक्सवैगन एजी इत्यस्य योजनायाः विषये एताः वार्ताः केन्द्रीभवन्ति। जर्मनीदेशस्य धातुउद्योगसङ्घः (ig metall) योजनानां विरुद्धं युद्धं कर्तुं प्रतिज्ञां कृतवान्, हड़तालस्य धमकी च दत्तवान् यत् यूरोपस्य बृहत्तमं कारनिर्मातृकं सप्ताहान् यावत् लकवाग्रस्तं करिष्यति। कारखानानां बन्दीकरणस्य, सामूहिकपरिच्छेदस्य च विषये वार्ता न भविष्यति इति संघप्रतिनिधिभिः उक्तम्।
दक्षिणकोरियादेशस्य सियोलदेशे रात्रौ स्वयमेव चालयितुं टैक्सीसेवा आरभ्यते
दक्षिणकोरियादेशस्य सियोलदेशे अस्मिन् सप्ताहे राजधानीतः दक्षिणदिशि व्यस्तगङ्गनाममण्डले रात्रौ स्वयमेव चालयितुं टैक्सीसेवा आरभ्यते इति अधिकारिणः बुधवासरे अवदन् यत् दक्षिणकोरियादेशे अस्य प्रकारस्य प्रथमा। केजी मोबिलिटी इत्यस्य त्रीणि स्वयमेव चालयितुं शक्नुवन्ति टैक्सी "कोराण्डो इमोशन" गुरुवासरे सायं ११ वादनतः प्रातः ५ वादनपर्यन्तं कार्यं कर्तुं आरभन्ते, ये गङ्गनाम-गु तथा सिओचो-गु इत्येतयोः भागेषु ११.७ वर्गकिलोमीटर् क्षेत्रे यात्रिकाणां परिवहनं करिष्यन्ति।
byd जापानदेशे "tang" मॉडल् प्रवर्तयितुं योजनां करोति
विषये परिचितानाम् अनुसारं जापानदेशे विक्रयणार्थं वर्तमानस्य उत्पादमात्रिकायाः समृद्धीकरणाय byd जापानदेशे ७-सीटर्-माडलं tang इति प्रक्षेपणं करिष्यति इदं चतुर्थं मॉडलं जापानदेशे byd japan इत्यनेन प्रक्षेपितं यत् compact suvs, small cars, sedans इत्येतयोः पश्चात् प्रक्षेपितम् अस्ति । तदतिरिक्तं जापानदेशे byd han, qin इत्येतयोः अपि क्रमेण प्रक्षेपणं भविष्यति ।
घरेलुवार्ता
बाजारविनियमनार्थं राज्यप्रशासनम् : स्वायत्तवाहनचालन इत्यादिषु पक्षेषु उच्चगुणवत्तायुक्तानि प्रमाणीकरणपरियोजनानि कर्तुं प्रमाणीकरणसंस्थाः प्रोत्साहयन्तु
बाजारविनियमनार्थं राज्यप्रशासनस्य गुणवत्तानिरीक्षणविभागस्य उपनिदेशकः वाङ्ग शेङ्गली इत्यनेन उक्तं यत् उपभोक्तृवस्तूनाम् व्यापारस्य प्रगतिः परिणामाश्च विशिष्टाश्च प्रथाः च परिचययितुं राष्ट्रियविकाससुधारायोगेन २५ सितम्बरदिनाङ्के आयोजिते विशेषे पत्रकारसम्मेलने उक्तम् in action. , गृहउपकरणानाम् अन्ये च उत्पादानाम् उच्चगुणवत्तायुक्तप्रमाणीकरणेन सह आपूर्तिः भवति। वाङ्ग शेङ्गली इत्यनेन उक्तं यत् वयं वाहन-उद्योगे विद्युत्करणस्य, बुद्धिमत्ता-संपर्कस्य च एकीकृत-विकासस्य नूतन-स्थितेः निकटतया अनुसरणं करिष्यामः, तथा च बुद्धिमान्-सम्बद्ध-वाहन-प्रमाणीकरण-प्रणाल्याः स्थापनां प्रवर्धयितुं प्रमाणीकरण-एजेन्सी-इत्येतत् प्रोत्साहयितुं च नूतन-बाजार-उपभोग-आवश्यकताभिः सह तस्य संयोजनं करिष्यामः | स्वायत्तवाहनचालनं, सूचनासुरक्षा, संजालसुरक्षा, आँकडासुरक्षा, शक्तिबैटरी इत्यादिषु उच्चगुणवत्तायुक्तानि प्रमाणीकरणपरियोजनानि औद्योगिक उन्नयनार्थं उच्चगुणवत्तायुक्तानि आपूर्तिं प्रदातुं शक्नुवन्ति। हरित-स्मार्ट-गृह-उपकरणानाम् इत्यादीनां उपभोक्तृ-आवश्यकतानां पूर्तये स्मार्ट-गृह-उपकरण-वर्गीकरण-प्रमाणीकरणं, डिजिटल-टीवी-उच्च-गुणवत्ता-प्रदर्शन-प्रमाणीकरणं, वृद्धावस्था-अनुकूलं गृह-उपकरण-उत्पाद-प्रमाणीकरणं च कर्तुं प्रमाणीकरण-एजेन्सीनां समर्थनं मार्गदर्शनं च करोति
chery automobile cherygpt व्यापारचिह्नस्य कृते प्रवर्तते
tianyancha बौद्धिकसम्पत्त्याः सूचना दर्शयति यत् chery automobile co., ltd. इत्यनेन हालमेव द्वौ "cherygpt" व्यापारचिह्नौ पञ्जीकरणार्थं आवेदनं कृतम्, ये अन्तर्राष्ट्रीयरूपेण वैज्ञानिकयन्त्राणां वेबसाइटसेवानां च रूपेण वर्गीकृताः सन्ति वर्तमानव्यापारचिह्नस्य स्थितिः ठोससमीक्षायाः प्रतीक्षां कुर्वन् अस्ति। चेरी ऑटोमोबाइल कं, लिमिटेड जनवरी 1997 तमे वर्षे स्थापिता अभवत् अस्य कानूनी प्रतिनिधिः यिन tongyue अस्ति, यस्य पंजीकृतराजधानी अस्ति लगभग 5.47 अरब युआन इदम् chery holding group co., ltd., anhui credit financing guarantee group co. , ltd., wuhu construction investment co., ltd., and co., ltd. इत्यादयः संयुक्तरूपेण भागं धारयन्ति।
ग्री इलेक्ट्रिक इत्यादिभिः झेजियाङ्ग-नगरे एककोटि-युआन्-रूप्यकाणां पञ्जीकृत-पूञ्जीया नूतना ऊर्जा-कम्पनी स्थापिता
tianyancha app दर्शयति यत् zhejiang gree new energy co., ltd जनरेशन तकनीकी सेवाएँ, चार्जिंग ढेर विक्रय, नवीन ऊर्जा वाहन विद्युत सहायक उपकरणों की विक्रय आदि। इक्विटी पैनोरमिक पैनेट्रेशन चार्ट दर्शयति यत् कम्पनी संयुक्तरूपेण zhuhai gree technology management co., ltd., xinyi guoshen enterprise management co., ltd., तथा hangzhou huage electric appliance co., ltd., gree electric इत्यस्य सहायककम्पनीद्वारा धारिता अस्ति।