2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
25 सितम्बर दिनाङ्के जियांग्सू-प्रान्तस्य चाङ्गझौ-नगरे आयोजिते मधुकोश-ऊर्जा-आपूर्ति-शृङ्खला-वित्तीय-बैङ्क-उद्यम-सहकार-सम्मेलने मधुकोश-ऊर्जा, औद्योगिक-बैङ्कः, जियांग्सु-चाङ्ग्लियन-यिफाङ्ग-इत्यनेन च संयुक्तरूपेण रणनीतिक-सहकार्य-सम्झौते हस्ताक्षरं कृतम्, त्रयः पक्षाः स्व-स्व-उद्योगस्य पूर्ण-उपयोगं करिष्यन्ति | लाभप्रदसंसाधनं संयुक्तरूपेण प्रवर्धयितुं तथा च छत्ता ऊर्जा उद्योगस्य पारिस्थितिकीतन्त्रस्य बाजारप्रतिस्पर्धायां जोखिमप्रतिरोधं च सुधारयितुम् एकं आपूर्तिश्रृङ्खलावित्तीयमञ्चं निर्मातुं। झाओ सुहोंग, चांगझौ नगरपालिका सरकारी कार्यालय (वित्त) के उपनिदेशक, वांग झीकुन, पार्टी समिति के सचिव एवं मधुकोश ऊर्जा के वरिष्ठ उपाध्यक्ष, मा लियोंग, मधुकोश ऊर्जा के निदेशक एवं वरिष्ठ उपाध्यक्ष, तान जी, चांगझौ निवेश के उपाध्यक्ष समूह कं, लिमिटेड, झू मिन, औद्योगिक बैंक के चांगझौ शाखा के पार्टी समिति के सचिव, आदि प्रतिनिधि फांग हस्ताक्षर समारोह में भाग लिया।
सहयोगसम्झौतेः अनुसारं हनीकॉम्ब ऊर्जा औद्योगिकबैङ्केन सह सहकार्यं करिष्यति यत् अपस्ट्रीम-साझेदारानाम् तरल-सम्पत्त्याः पुनः सजीवीकरणे सहायतां कर्तुं, पूंजी-उपयोग-दक्षतायां सुधारं कर्तुं, तथा च सुनिश्चितं करोति यत् प्रत्येकं भागीदारः सहकार्यात् वास्तविकलाभान् प्राप्तुं शक्नोति तथा च बाजार-परिवर्तनस्य बाह्यस्य च सामना कर्तुं शक्नोति factors यदा आव्हानानां सामना भवति तदा अस्माभिः मिलित्वा सम्पूर्णस्य पारिस्थितिकीतन्त्रस्य विपण्यप्रतिस्पर्धायाः जोखिमप्रतिरोधस्य च उन्नयनार्थं तालमेलस्य निर्माणं कर्तव्यम्। देशस्य प्रथमः आपूर्तिश्रृङ्खलावित्तीयसेवामञ्चः इति नाम्ना नगरसर्वकारस्य नेतृत्वे चाङ्गलियान् मञ्चः व्यक्तिगतआवश्यकतानां कृते अनुकूलितसेवाः तथा च मानकीकृतव्यापारदत्तांशअन्तरफलक डॉकिंगसेवाः प्रदास्यति येन आँकडासुरक्षा सुनिश्चिता भवति तथा च हनीकॉम्ब ऊर्जायाः डिजिटलीकरणे पूर्णतया सहकार्यं भविष्यति।
वाङ्ग झीकुन् इत्यनेन स्थले एव उक्तं यत् हनीकॉम्ब ऊर्जा, औद्योगिकबैङ्कः, चाङ्गलियन यिफाङ्ग च इत्येतयोः मध्ये सामरिकसहकार्यस्य घोषणया हनीकॉम्ब ऊर्जायाः आपूर्तिश्रृङ्खलावित्तीयव्यापारं प्रवर्धयितुं दृढनिश्चयः दृष्टिः च प्रदर्शिता, तथा च औद्योगिकबैङ्कस्य चाङ्गलियनमञ्चस्य च मान्यतां विश्वासं च प्रतिबिम्बितम् मधुकोश ऊर्जायाः व्यावसायिकविकासः तथा च सशक्तवित्तीयसमर्थनं, बङ्कानां उद्यमानाञ्च मध्ये बहुपक्षीय, बहुस्तरीय, बहुक्षेत्रसहकार्यस्य प्रतिरूपं निर्धारयति, सहकार्यस्य अर्थं निरन्तरं गभीरं करोति, सहकार्यस्य निकटतां वर्धयति, तथा च एकत्र कार्यं करोति परस्परं विश्वासं निर्माय विजय-विजय-परिणामं च!
औद्योगिकबैङ्क मुख्यकार्यालयस्य लेनदेनबैङ्किंगविभागस्य नेता ली जिओयुः मधुकोश ऊर्जा आपूर्तिश्रृङ्खलावित्तीयमञ्चस्य विकाससंभावनानां अत्यन्तं पुष्टिं कृतवान् तथा च आशां प्रकटितवान् यत् मधुकोश ऊर्जायाः सहकार्यस्य माध्यमेन "चाङ्गलियन" मञ्चस्य निर्माणं एकं... कुशलं, न्यूनलाभयुक्तं, उच्चगुणवत्तायुक्तं सुरक्षितं च मञ्चं आपूर्तिशृङ्खलावित्तीयसेवामञ्चः मञ्चस्य माध्यमेन औद्योगिकशृङ्खलायां उद्यमानाम् अधिकानि उच्चगुणवत्तायुक्तानि सेवानि प्रदाति, वर्तमानसम्पत्तौ पुनः सजीवीकरणं करोति, पूंजीप्रयोगदक्षतायां सुधारं करोति, उद्यमानाम् उत्तमविकासं च प्रवर्धयति .
चाङ्गझौ इन्वेस्टमेण्ट् ग्रुप् कम्पनी लिमिटेड् इत्यस्य उपाध्यक्षः तान जी इत्यनेन उक्तं यत् "नवीन आधारभूतसंरचना" इत्यस्य निरन्तरप्रगतेः सङ्गमेन नूतनः ऊर्जा-उद्योगः, महत्त्वपूर्णः मूलभूत-उद्योगः इति रूपेण, उदयमान-उद्योगेषु अपि अन्यतमः अस्ति यस्य देशः समर्थनं करोति विकास के। चांगझौ इन्वेस्टमेण्ट् ग्रुप् कं, लिमिटेड् हनीकॉम्ब ऊर्जा इत्यनेन सह कार्यं कर्तुं बहु उत्सुकः अस्ति यत् एकं आपूर्तिश्रृङ्खलावित्तीयसेवामञ्चं निर्मातुं शक्नोति यत् निगमविकासरणनीतयः क्षेत्रीयआर्थिकआवश्यकतानां च पूर्तिं करोति। भविष्ये चाङ्गझौ निवेशसमूहकम्पनी लिमिटेड् अपि नवीन ऊर्जा-उद्योगस्य विकासाय सशक्ततया समर्थनं करिष्यति, छत्ता ऊर्जां बृहत्तरं सशक्तं च भवितुं साहाय्यं करिष्यति, तथा च "सशक्तं, समृद्धं, सुन्दरं उच्चं च" नवीनं चांगझौ-निर्माणे योगदानं करिष्यति .
खंजरबैटरी तथा लेमिनेशन प्रौद्योगिक्याः वैश्विकनेतृत्वेन हनीकॉम्ब एनर्जी इत्यनेन २०२३ तः आपूर्तिशृङ्खलावित्तव्यापारस्य प्रचारः कृतः सम्प्रति विपण्यां ३० तः अधिकाः आपूर्तिकर्ताः हनीकॉम्ब ऊर्जायाः आपूर्तिश्रृङ्खला उत्पादाः स्वीकृतवन्तः, येन कम्पनी समृद्धा अभवत् मधुकोश ऊर्जा आपूर्तिश्रृङ्खला वित्तीयव्यवस्थायाः पूर्णतया साक्षात्कारं कृतवान् तथा च मूल उद्यमानाम्, आपूर्तिकर्तानां, बङ्कानां, मञ्चानां च मध्ये परस्परलाभस्य, विजय-विजयस्य च स्थितिं पूर्णतया साक्षात्कृतवान्। स्थिरस्य आपूर्तिश्रृङ्खलावित्तीयप्रणाल्याः समर्थनेन हनीकॉम्ब ऊर्जायाः वर्तमानस्य द्रुत-चार्जिंग्, सुरक्षितस्य, उच्च-ऊर्जा-घनत्वस्य च खड्ग-बैटरीः स्टेलाण्टिस्, जीली, ग्रेट् वाल मोटर्स् इत्यादिभिः अनेकैः सुप्रसिद्धैः कार-कम्पनीभिः अत्यन्तं मान्यतां प्राप्तवन्तः सन्ति जनवरीतः अगस्तमासपर्यन्तं खड्ग बैटरी संकुलस्य प्रेषणं विश्वे प्रथमस्थाने भवति ।