समाचारं

क्वान् होङ्गचान् ६ समूहचित्रं स्थापितवान्, हुआङ्ग् क्षियाओमिङ्ग् इत्यस्य सन्देशः मधुं प्रयोक्तुं इव आसीत्, तस्य अस्थिषु स्निग्धतां प्रकाशितवान्

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के क्वान् होङ्गचान् इत्यनेन स्वस्य व्यक्तिगतवेइबो-इत्यत्र नवीनतम-अद्यतन-समूहः स्थापितः सा बे एरिया-पार्टि-मध्ये अनेकेषां प्रसिद्धानां सह समूह-चित्रं गृहीतवती, यत्र चलच्चित्र-दूरदर्शन-तारकाः जेङ्ग-शुन्क्सी, झाङ्ग-यी, हुआङ्ग-जियाओमिङ्ग्, टेबल-टेनिस्-विजेतारः फैन् च सन्ति झेण्डोङ्ग तथा पिली नर्तकी लियू किंग्यी।

क्वान् होङ्गचान् शीर्षके लिखितवान् यत् न, सर्वे एतावन्तः सुन्दराः सन्ति।

अहं च कतिपयान् मित्राणि कृतवान्।

तस्य छायाचित्रस्य प्रकाशनानन्तरं नेटिजनाः क्रमेण सन्देशान् त्यक्तवन्तः, क्वान् होङ्गचान् इत्यस्य प्रति ईर्ष्याम् अभिव्यक्तवन्तः यत् सः एकदा एव एतावता प्रसिद्धैः सह फोटोग्राफं ग्रहीतुं शक्नोति, यत् तस्याः तारा-अनुसरणव्यसनस्य तृप्त्यर्थं पर्याप्तम् आसीत्

वस्तुतः तस्मिन् दिने पार्टिषु क्वान् होङ्गचान् सर्वाधिकं उज्ज्वलः तारकः आसीत् तया सह फोटोग्राफं ग्रहीतुं बहवः बृहद्नामानि यजमानाः च उपक्रमं कृतवन्तः, येषु जैकी चान्, वाङ्ग लीहोम् च अपि तया सह संवादं कृतवन्तः

केवलं एतत् यत् फोटोग्राफं गृह्णन्तः जनाः अतिशयेन आसन्, अतः सा तान् सर्वान् पोस्ट् कर्तुं न शक्नोति स्म तस्याः व्यञ्जनस्य स्वरात् न्याय्यं चेत्, सा सम्भवतः अनुभवति स्म यत् एते जनाः परस्परं परिचिताः सन्ति, तेषां मनसि किमपि न आसीत्, अतः सा तत् पोस्ट् कृतवती . यथा, सा ज़ेङ्ग शुन्क्सी इत्यस्य कृतीः प्राधान्यं ददाति, ओलम्पिकदले हुआङ्ग् ज़ियाओमिङ्ग् इत्यस्य मातुलपुत्रस्य चेन् मेङ्ग इत्यस्य पुरातनपरिचिता च अस्ति ।

क्वान होङ्गचान् इत्यनेन चित्रं पोस्ट् कृत्वा टिप्पणीक्षेत्रं अनेकेषां प्रसिद्धानां मध्ये भावात्मकबुद्धिप्रतियोगिता अभवत् झाङ्ग यी इत्यनेन सः एव स्वभावः दर्शितः यः सः सामान्यतया सर्वेभ्यः ददाति स्म, परिपक्वः विवेकी च, सुवर्णसदृशाः शब्दाः पोषयन्, केवलं व्यञ्जनेन उत्तरं दत्तवान्, क्वान होङ्गचान् इत्यस्य आनन्दं लभते इव तस्य उपचारः ।

ज़ेङ्ग शुन्क्सी अपि अतीव बुद्धिमान् अवगतः च आसीत् सः शीघ्रमेव स्वस्य पूर्ववर्ती इत्यस्य व्यञ्जनेन सह उत्तरं दत्तवान्, यस्य अर्थः अस्ति यत् अहं तस्य इव प्रसन्नः अभवम्, परन्तु सम्यक् समानः न।

सदैव वाक्पटुः प्रायः अतिथि-आतिथ्यं च कुर्वन् हुआङ्ग् ज़ियाओमिङ्ग् स्वस्य वाक्पटुतां दर्शयित्वा सन्देशं त्यक्तवान् यत् भगिनी क्वान्, यम् सर्वेषां प्रियं भवति, भवद्भिः सह फोटोग्राफं ग्रहीतुं मम गौरवम् अस्ति।

मनोरञ्जन-उद्योगे मित्रतां प्राप्तुं योग्यः हुआङ्ग-जियाओमिंग्-महोदयस्य मुखं मधु इव आसीत् वदतिब्रू।

वस्तुतः त्रयाणां जनानां सन्देशानां सावधानीपूर्वकं तुलनां कृत्वा यद्यपि हुआङ्ग् ज़ियाओमिंग् सर्वाधिकं वदति, सुन्दरं च वदति तथापि सः उच्चतमः भावनात्मकबुद्धिः नास्ति यतोहि तस्य व्यञ्जनाः किञ्चित् अतिशिष्टाः स्निग्धाः च सन्ति, अपि च प्रशंसायाः अर्थाः सन्ति यत् अधिकं व्यर्थं जनानां कृते अतीव कठिनं भवति, परन्तु क्वान् होङ्गचान् इव कस्यचित् कृते यः सत्यं निष्कपटं च भवति तथा च गुल्मस्य परितः ताडनं न रोचते, तस्य कृते स्पष्टतया किञ्चित् अभिभूतं संवादं कर्तुं असमर्थः च आसीत्।

अपरपक्षे ज़ेङ्ग शुन्क्सी व्यञ्जनेन स्वस्य मनोदशां प्रकटितवान्, समये अन्तरक्रियां कृतवान्, तत्सहकालं च किञ्चित् दूरस्य भावः अपि निर्वाहितवान्, येन परपक्षः सहजतां अनुभवति स्म

अतः त्रयाणां प्रसिद्धानां सन्देशेषु हुआङ्ग् ज़ियाओमिंग् सर्वाधिकं मिलनसारः परन्तु अत्यधिकं स्निग्धः अस्ति, यदा तु ज़ेङ्ग शुन्क्सी, झाङ्ग यी च अधिकं विवेकशीलौ स्तः ।

वस्तुतः मित्रतां कुर्वन् न तु यत् अधिकं उत्साहं तत् उत्तमम्, कदाचित् किञ्चित् अधिकं आकस्मिकं आकस्मिकं च भवितुं परस्परं दूरं समीपं गमिष्यति किं मन्यसे ?