2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२६ सितम्बर् दिनाङ्के प्रातःकाले बीजिंगसमये २४/२५ ब्रिटिश स्नूकर ओपनस्य स्पर्धा मुख्याङ्कस्य तृतीयदिने समाप्तवती विश्वस्य एकमात्रं शीर्ष १६ खिलाडयः सेल्बी इति तथा जैक जोन्सः प्रमोशनस्य पुष्टिः अभवत्; भागं गृह्णन्तः २५ चीनीयक्रीडकाः २३ निर्गताः सन्ति, यत् अत्यन्तं दुःखदम् अस्ति! विवरणं अधः आनीतम् अस्ति।
इदं ब्रिटिशस्नूकर ओपनं २४/२५ ऋतुस्य षष्ठं स्पर्धा अस्ति तथा च अस्य सत्रस्य पञ्चमः क्रमाङ्कनस्पर्धा अस्ति १/८ अन्तिमपर्यन्तं योग्यता-परिक्रमणं, ७-क्रीडायाः सर्वोत्तम-व्यवस्था स्वीक्रियते; अन्तिमः १९ मध्ये सर्वोत्तमः क्रीडाव्यवस्था अस्ति । प्रतियोगितायाः आरम्भात् पूर्वं ओ'सुलिवन् स्वस्य निवृत्तेः घोषणां कृतवान्, येन बहवः प्रशंसकाः अतीव खेदं अनुभवन्ति स्म ।
उल्लेखनीयं यत् अस्य आयोजनस्य बृहत्तमं वैशिष्ट्यम् अस्ति यत् प्रत्येकं गोलं प्रतिद्वन्द्वी निर्धारयितुं यादृच्छिकरूपेण आकृष्टः भवति एवं प्रकारेण प्रत्येकं गोलं प्रबलसंवादस्य आरम्भं कर्तुं शक्नोति विश्वस्य ९ शीर्ष १६ खिलाडयः हारस्य निर्गमनस्य च महत्त्वपूर्णं कारणं क्रीडा रोमाञ्चकारी रोमाञ्चकारी च अस्ति, तथा च अनेकेषां प्रशंसकानां महत् ध्यानं आकर्षितवती अस्ति! विश्वस्य नव शीर्ष १६ खिलाडयः ये हारितवन्तः, निर्मूलिताः च सन्ति, तेषां विशिष्टपरिणामाः निम्नलिखितरूपेण सन्ति (कोष्ठकेषु स्थापिताः सङ्ख्याः विश्वस्य श्रेणीं प्रतिनिधियन्ति) ।
मार्क विलियम्स (७) १-४ तु झेन्लोङ्ग (८१, मलेशिया), मुख्यसममूल्यं (६४ गोलम्) त्यक्तवान्;
मर्फी (८) २-४ हिगिन्स् (१७), शीर्ष ३२ त्यक्तवान्;
डिङ्ग जुन्हुई (९) ३-४ एरोन् हिल् (६३), मुख्यसममूल्यं (शीर्ष ६४) त्यक्तवान्;
गैरी विल्सन (१०) ३-४ मार्क एलेन् (३), मुख्यसममूल्यं (६४ गोलम्) त्यक्तवान्;
अली कार्टर् (११) ३-४ बुर्चु रेविस् (९१), मुख्यसममूल्यं (६४ राउंड) त्यक्तवान्;
झाङ्ग अण्डा (१२) ३-४ स्टैन् मूडी (८६), शीर्ष १६ मध्ये त्यक्तवान्;
सी जियाहुई (१३) १-४ बोयको (कोऽपि नास्ति), शीर्ष ३२ त्यक्तवान्;
टॉम फोर्ड (१४) ३-४ गोङ्ग चेन्झी (८५);
नील राबर्टसन (१५) ३-४ तु झेन्लोङ्ग (८१), शीर्ष १६ मध्ये त्यक्तवान्
भवन्तः अवश्यं जानन्ति यत् नील राबर्टसनः अधुना एव स्नूकर इङ्ग्लैण्ड् ओपन इत्यस्मिन् चॅम्पियनशिपं जित्वा २३ सितम्बर् दिनाङ्के प्रातःकाले समाप्तवान्, विश्वक्रमाङ्कने शीर्ष १६ मध्ये पुनः आगतः सः तत्क्षणमेव अस्मिन् ब्रिटिश ओपन मध्ये गतः, शीर्ष ३२ मध्ये च स्थगितवान् .किञ्चित् आश्चर्यं खलु।
विश्वस्य शीर्ष १६ मध्ये स्थापिताः त्रयः चीनीयाः स्नूकरक्रीडकाः, डिङ्ग जुन्हुई, झाङ्ग अण्डा, सी जियाहुई च सर्वे हारिताः, निर्मूलिताः च अस्मिन् स्पर्धायां कुलम् २५ चीनीयक्रीडकाः भागं गृहीतवन्तः , २३ चीनीयक्रीडकाः पूर्वमेव हारितवन्तः तथा निराकृतम्, यत् खलु अति दुःखदं विशिष्टानि परिणामानि सन्ति।
११ चीनदेशस्य क्रीडकाः मुख्यसममूल्यं त्यक्तवन्तः (top 64) ।
डिंग जुन्हुई (9) 3-4 हारून हिल (63);
पाङ्ग जुन्क्सु (28) 3-4 सेल्बी (5);
फैन झेंगयी (51) 2-4 झोउ युएलोंग (26);
हे गुओकियाङ्ग (६२) ३-४ बिंगहम (२५);
लियू होंगयु (65) 3-4 रिच वाल्टन (36);
ज़िंग जिहाओ (74) 3-4 मार्क जॉयस् (कोऽपि नास्ति);
जियांग जून (75) 1-4 मैगुएर (32);
लेई पेइफन (88) 3-4 लाइन्स (99);
हुआंग जियाहाओ (112) 2-4 जिओ गुओडोंग (29);
वांग युचेन (117) 2-4 हमद मिया (80);
बैयुलु (१२०) २-४ ब्लैकवेल (कोऽपि नास्ति);
९ चीनदेशस्य क्रीडकाः शीर्ष ३२ मध्ये त्यक्तवन्तः
सी जियाहुई (13) 1-4 जूलियन बोयको (कोई भी नहीं);
झोउ युएलोंग (26) 1-4 ग्रीम डोर्ट (54);
जिओ गुओडोङ्ग (29) 2-4 मार्क डेविस (59);
वू यिज़े (31) 2-4 वाकेलिन् (24);
तियान पेंगफेई (56) 2-4 ब्रेचर (6);
लांग जेहुआंग (71) 0-4 केटी (67);
मा हैलोंग (78) 2-4 फू जियाजुन (69);
गोंग चेन्झी (65) 1-4 जू सी (52);
झाङ्ग जियावेई (१०५) ३-४ रायन्स् (९९) २.
३ चीनदेशस्य क्रीडकाः शीर्ष १६ मध्ये त्यक्तवन्तः
अण्डा झाङ्ग (12) 3-4 स्टैन मूडी (86);
युआन सिजुन (39) 3-4 सेल्बी (5);
जू सि (५२) ३-४ स्लेसर (३७);
सारांशेन २३ चीनीयक्रीडकाः हारिताः निर्मूलिताः च इति द्रष्टुं न कठिनं सम्प्रति पुष्टिः कृता यत् केवलं लु हाओटियनः एव शीर्ष १६ मध्ये उन्नतः अस्ति, अद्यापि एकः चीनीयः खिलाडी फू जियाजुन् अस्ति यः मुख्यक्रीडायां क्रीडति on the evening of september 26th, beijing time द्वितीयपक्षे (16 मध्ये 32) वयं विश्वस्य द्वितीयक्रमाङ्कस्य करेन् विल्सनस्य सामनां कृतवन्तः फू जियाजुन् इत्यस्य वर्तमानशक्त्या नूतनं विश्वचैम्पियनशिपविजेतां करेन् विल्सनं पराजयितुं खलु सुकरं नास्ति।
२६ सेप्टेम्बर्-मासस्य प्रातःकाले मुख्य-अङ्कस्य द्वितीयः दौरः (३२ तः १६) ८ क्रीडाभिः समाप्तः अस्ति, अर्थात् शीर्ष-१६ मध्ये अर्धं जन्म अभवत्
सेल्बी (5) 4-3 युआन सिजुन (39);
जैक जोन्स (१६) ४-१ बोयको (कोऽपि नास्ति);
गिल्बर्ट (21) 4-3 कार्टी (67);
मैगुएर (32) 4-3 बिंगहम (25);
लु हाओतियन (33) 4-2 ताहिर (120);
स्लेसर (37) 4-3 जू सी (52);
तु जेनलोङ्ग (८१) ४-३ नील राबर्टसन (१५);
स्टैन्-मूडी (८६) ४-३ झाङ्ग अण्डा (१२) २.
कार्यक्रमानुसारं शेषं अष्टौ १/१६ अन्तिमपक्षः २६ सितम्बर् दिनाङ्के २०:०० वादनात् आरभ्य क्रीडितः भविष्यति।विशिष्टाः मेलनानि निम्नलिखितरूपेण सन्ति।
ट्रम्प (१) बनाम मार्क डेविस् (५९);
केलेन् विल्सन (2) बनाम मार्को फू (69);
मार्क एलेन् (3) बनाम बेन मेर्टेन्स् (94)
ब्रेचर (6) बनाम लियाम डेविस (105)
हिगिन्स (17) बनाम ग्रेम डॉट (54);
वाकेलिन् (24) बनाम डेविड ग्रेस (66);
रिच वाल्टन (36) बनाम थचैया (40);
गीत शवा (९५) वि.स.रायन्स (९९);
२७ सितम्बर्-मासस्य प्रातःकाले मुख्य-अङ्कस्य तृतीय-परिक्रमे (१६ तः ८) ८ क्रीडाः क्रीडिताः भविष्यन्ति, शीर्ष-अष्टौ च निर्धारिताः भविष्यन्ति! चीनीयः खिलाडी लु हाओटियनः डेविड् गिल्बर्ट् इत्यस्य सामना करिष्यति, यः विश्वे २१ तमे स्थाने अस्ति इति आशासे लु हाओटियनः उत्तमं प्रदर्शनं कर्तुं शक्नोति तथा च चीनीयस्नूकरस्य सम्मानस्य रक्षणं कर्तुं शक्नोति।