2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन २६ सितम्बर् दिनाङ्के ज्ञापितं यत् २०२५ तमस्य वर्षस्य गुआङ्गकी होण्डा अकॉर्ड सेडान् इत्येतत् अधुना आधिकारिकतया प्रक्षेपणं कृतम् अस्ति, एषा कारः वार्षिकस्य फेसलिफ्ट् मॉडल् इत्यस्य रूपेण स्थापिता अस्ति तथा च मुख्यतया वाहनस्य केचन विवरणानि समायोजयति।मार्गदर्शकमूल्यं १७९,८०० युआन् तः आरभ्यते。
रूपस्य दृष्ट्या, कारः २०२४ मॉडलस्य रूपस्य डिजाइनं निरन्तरं करोति, यत् "स्मार्ट् अग्रमुखस्य आकारेण" सुसज्जितम् अस्ति, षट्कोणीयकृष्णं अग्रे ग्रिलं च सुडौ हेडलाइट्स् च उपयुज्य, पृष्ठभागे च गुप्तनिष्कासनेन सह सेट् थ्रू-टाइप टेललाइट् च .
काकपिट् इत्यस्य दृष्ट्या एतत् कारं १०.२ इञ्च् एलसीडी इन्स्ट्रुमेण्ट् पैनल, १२.३ इञ्च् केन्द्रीयनियन्त्रणपर्दे, वैकल्पिकं ब्लूटूथ-कुंजी, अग्रे आसनस्य तापनम्/वायुप्रवाहः, चालकस्य आसनस्मृतिः, १२-स्पीकर-bose ऑडियो, होण्डा sensing च सह मानकरूपेण आगच्छति ३६० + बुद्धिमान् वाहनचालनम् ।
विनिर्देशानां दृष्ट्या २.it home इत्यनेन ज्ञातं यत् दीर्घस्य कारस्य विस्तारः, ऊर्ध्वता च ४९८०x१८६२x१४४९ मि.मी., चक्रस्य आधारः २८३० मि.मी., 1.5t ईंधनं 2.0-लीटर प्लग-इन् संकरशक्तिं च निरन्तरं प्रदाति, यस्य 1.5t ईंधनसंस्करणस्य अधिकतमशक्तिः 141 किलोवाट् अस्ति ।