2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अपराह्णे एकः शेयरः हाङ्गकाङ्गस्य स्टॉक्स् च हिंसकरूपेण वर्धितः!
२६ सितम्बर् दिनाङ्कस्य अपराह्णे ए-शेयर-विपण्ये प्रबल-वृद्धिः अभवत्, सत्रस्य कालखण्डे सर्वेषां प्रमुख-सूचकाङ्कानां अधिकं वृद्धिः अभवत्, येषु शङ्घाई-समष्टि-सूचकाङ्कः ६० बिन्दुभ्यः अधिकेन वर्धितः
अधिकांशः ए-शेयर-क्षेत्रः स्वस्य लाभस्य अधिकं विस्तारं कृतवान्, यत्र ब्रूइंग-क्षेत्रस्य विस्तारः ७% अधिकः अभवत्, यत्र लुझोउ लाओजियाओ, शान्क्सी फेन्जिउ इत्यादयः स्टॉक्-संस्थाः सत्रस्य कालखण्डे स्वस्य दैनिकसीमाः मारितवन्तः अग्रणीः स्टॉकः kweichow moutai इत्ययं अधिकं तीव्ररूपेण वर्धितः अस्ति, यत्र 6% अधिकं इन्ट्राडे वृद्धिः अभवत् ।
"अचलसम्पत्शृङ्खला" क्षेत्रं सामूहिकरूपेण तीव्ररूपेण वर्धितम् तेषु अचलसम्पत्क्षेत्रं दैनिकसीमायाः प्रवृत्तिं प्रारब्धवान्, सत्रस्य कालखण्डे १० अधिकाः स्टॉकाः दैनिकसीमाम् अतिक्रान्तवन्तः भवनसामग्री, इस्पातः, गृहोत्पादाः इत्यादयः क्षेत्राणि अपि सामूहिकरूपेण लाभस्य नेतृत्वं कृतवन्तः ।
अपराह्णे दलाली अपि तीव्ररूपेण वर्धिता, अपराह्णे बैंक् आफ् चाइना सिक्योरिटीज इत्यनेन दैनिकसीमा वर्धिता, अपराह्णे च प्रमुखः अन्तर्जालदलालः अपि हिंसकरूपेण वर्धितः।
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो वर्तमान आर्थिकस्थितेः विश्लेषणं अध्ययनं च कृत्वा आर्थिककार्यस्य अग्रिमपदस्य योजनां कर्तुं २६ सितम्बर् दिनाङ्के बैठकं कृतवती। सभायां राजकोषीय-मौद्रिकनीतिषु प्रतिचक्रीयसमायोजनं वर्धयितुं, आवश्यकं राजकोषीयव्ययं सुनिश्चितं कर्तुं, तृणमूलस्तरस्य "त्रयः गारण्टी" कार्यं प्रभावीरूपेण कार्यान्वितुं च आवश्यकतायाः उपरि बलं दत्तम्। निवेशं चालयितुं सर्वकारीयनिवेशस्य भूमिकां उत्तमरीत्या निर्वहयितुं अतिदीर्घकालीनविशेषकोषबाण्ड्-स्थानीयसर्वकारविशेषबाण्ड्-निर्गमनं सदुपयोगं च आवश्यकम्। निक्षेप-आरक्षित-अनुपातं न्यूनीकर्तुं, व्याज-दरेषु दृढं कटौतीं च कार्यान्वितुं आवश्यकम् अस्ति । पतनं स्थगयितुं स्थिरं च कर्तुं अचलसम्पत्बाजारस्य प्रचारार्थं अस्माभिः वाणिज्यिकगृहनिर्माणस्य वृद्धिं सख्यं नियन्त्रितव्यं, स्टॉकस्य अनुकूलनं करणीयम्, गुणवत्तायां सुधारः करणीयः, "श्वेतसूची" परियोजनानां कृते ऋणस्य आपूर्तिः वर्धनीया, विद्यमानस्य निष्क्रियभूमिस्य पुनरुत्थानस्य समर्थनं च करणीयम् . जनसमूहस्य चिन्तानां प्रतिक्रियां दातुं, आवासक्रयणप्रतिबन्धनीतिं समायोजयितुं, विद्यमानबन्धकऋणानां व्याजदरेण न्यूनीकर्तुं, भूमिस्य, राजकोषीयकरस्य, बैंकिंगादिनीतीनां च सुधारस्य त्वरिततां कर्तुं, क अचलसंपत्तिविकासस्य नूतनं प्रतिरूपम्। पूंजीविपण्यं वर्धयितुं, मध्यमदीर्घकालीननिधिनाम् विपण्यां प्रवेशाय प्रबलतया मार्गदर्शनं कर्तुं, सामाजिकसुरक्षा, बीमा, वित्तीयप्रबन्धनम् इत्यादीनां निधिनां विपण्यां प्रवेशाय अवरोधबिन्दवः उद्घाटयितुं च प्रयत्नाः करणीयाः। सूचीकृतकम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च समर्थनं कर्तुं, सार्वजनिकनिधिसुधारस्य निरन्तरं प्रवर्धनं कर्तुं, लघुमध्यम-आकारस्य निवेशकानां रक्षणार्थं नीतीनां, उपायानां च अध्ययनं प्रवर्तनं च आवश्यकम् अस्ति
हाङ्गकाङ्ग-शेयर-बजारस्य अपराह्णे अधिकं वृद्धिः अभवत्, यत्र हाङ्ग-सेङ्ग-सूचकाङ्कस्य विस्तारः ३% अधिकः अभवत्, हाङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्कः ५% अधिकं यावत् विस्तारितः बृहत् उपभोक्तृभण्डारः अधिकं वर्धितः, सत्रस्य कालखण्डे हैडिलाओ १५% अधिकं वर्धितः ।
ए-शेयर्स् तथा हाङ्गकाङ्ग स्टॉक्स् इत्येतयोः वृद्ध्या अपि स्टॉक इन्डेक्स वायदा ट्रैकिंग सम्बद्धेषु सूचकाङ्केषु अपि अधिकं वृद्धिः अभवत् घरेलु शङ्घाई स्टॉक एक्सचेंज 50 स्टॉक इंडेक्स फ्यूच्स् इत्यस्य मुख्यः अनुबन्धः सत्रस्य कालखण्डे 3% अधिकं वर्धितः, तथा च एफटीएसई चीन ए५० सूचकाङ्कस्य वायदायां निरन्तरं वृद्धिः अभवत्, सत्रस्य कालखण्डे २% अधिकं वृद्धिः अभवत् ।