2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यद्यपि अमेरिकी-समूहानां प्रदर्शनं रात्रौ एव औसतं आसीत् तथापि एशिया-प्रशान्त-विपण्यं अद्य प्रातःकाले उच्छ्रितम् आसीत् । निक्केई २२५ सूचकाङ्कः दक्षिणकोरियायाः कोस्पी सूचकाङ्कः च एकस्मिन् समये १.७% अधिकं वर्धितः, दक्षिणकोरियायाः कोस्पी२००० एकस्मिन् समये २.३% अधिकं वर्धितः वार्तातः न्याय्यं चेत् महत्त्वपूर्णाः लाभाः अपि आगच्छन्ति।
प्रथमं फेडस्य गवर्नर् एड्रियाना कुग्लर इत्यनेन गतसप्ताहे संघीयमुक्तबाजारसमित्याः (fomc) व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं निर्णयस्य दृढसमर्थनं प्रकटितम्। यदि एतावत्पर्यन्तं गच्छन्ति दिशि विषयाः निरन्तरं भवन्ति तर्हि अधिकानि दरकटनानि समीचीनानि भविष्यन्ति। अस्मिन् समये अमेरिका-बैङ्कस्य वित्तीय-अधिकारी अवदत् यत् अमेरिकी-महङ्गानि-विरुद्धे युद्धे फेडरल् रिजर्व्-संस्था विजयं प्राप्नोति इति दृश्यते ।
द्वितीयं, बैंक् आफ् जापानस्य गवर्नर् काजुओ उएडा इत्यनेन उक्तं यत् अगस्तमासे मार्केट्-अशान्तिस्य आंशिकरूपेण उत्तरदायी अल्पकालीन-सट्टा-यन्-स्थानानां सफाई समाप्तुं शक्नोति इति। तदतिरिक्तं जापानबैङ्कस्य एकः सदस्यः अवदत् यत् जापानस्य बैंकेन भविष्ये व्याजदरवृद्धेः कृते अत्यधिकं विपण्यप्रत्याशाः निर्मातुं परिहारः करणीयः यतोहि महङ्गानि अपेक्षाः अद्यापि २% स्थिराः न अभवन्।
तृतीयम्, अमेरिकी-विपण्य-तरलता पुनः उड्डीयत भवितुम् अर्हति । कालः फेडरल् रिजर्व् इत्यनेन रात्रौ एव प्रायः ४१६.२ अरब अमेरिकी डॉलरस्य विपरीतपुनर्क्रयणं कृतम्, यस्य अर्थः अस्ति यत् फेड् इत्यनेन कोषबाण्ड्-विक्रयणस्य उपयोगः कृतः यत् ४०० अरब अमेरिकी-डॉलर्-अधिकं तरलतां पुनः प्राप्तुं शक्यते, यत् एतदपि सिद्धयति यत् मार्केट् इत्यस्य हाले एव तरलतास्तरः अतीव उच्चः अस्ति
ब्रेकिंग न्यूज
नवीनतमवार्तानुसारं फेडरल् रिजर्वस्य गवर्नर् एड्रियाना कूग्लर इत्यनेन बुधवासरे स्थानीयसमये उक्तं यत् सा व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं निर्णयस्य "दृढतया" समर्थनं करोति तथा च यदि महङ्गानि निरन्तरं प्रगतिम् कुर्वन्ति तर्हि व्याजदरेषु अधिककटाहस्य समर्थनं करिष्यति। "यद्यपि एफओएमसी द्वारा भविष्ये कार्याणि महङ्गानि, रोजगारः, आर्थिकक्रियाकलापः च इति विषये अस्माभिः प्राप्तानां आँकडानां उपरि निर्भरं भविष्यति, यदि एतावता तेषां दिशि गच्छन्ति एव" इति कुग्लरः हार्वर्ड केनेडी विद्यालये भाषणे अवदत् उचितः भवतु" इति ।
सा अवदत् यत् कार्यविपण्यं शीतलं जातम् अस्ति तथा च सा न इच्छति यत् तस्य ध्यानं रोजगारं प्रति प्रेषयितुं शक्यते; पूर्वं व्याजदरेषु कटौती आवश्यकी भवति।;व्याजदरनिर्णयेषु तटस्थव्याजदरः मुख्यः कारकः नास्ति।
कुग्लरः २०११ तमे वर्षे २०१२ तमे वर्षे च अमेरिकीश्रमविभागस्य मुख्यअर्थशास्त्रज्ञरूपेण कार्यं कृतवान् तथा च २०१३ तः २०१६ पर्यन्तं जॉर्जटाउनविश्वविद्यालयस्य उपप्रोवॉस्टरूपेण कार्यं कृतवान् । तस्याः मुख्यानि शोधकार्यं शिक्षणं च श्रमविपण्यं नीतिमूल्यांकनं च अन्तर्भवति । तस्याः कार्ये श्रमविनियमनस्य, बेरोजगारी, आप्रवासनस्य च भूमिकायाः विषये योगदानं भवति । कदाचित् सा श्रमविपण्ये दबावं दृष्ट्वा एतादृशं मतं प्रकटितवती ।
फेडरल् रिजर्वस्य व्याजदराणां विषये अपि विपण्यस्य नवीनतमाः अपेक्षाः सन्ति । २६ सितम्बर् दिनाङ्के सीएमई इत्यस्य "फेड् वॉच्" इत्यस्य अनुसारं नवम्बरमासे फेड् इत्यनेन व्याजदरेषु २५ आधारबिन्दुभिः कटौतीयाः सम्भावना ४०.८% आसीत्, व्याजदरेषु ५० आधारबिन्दुभिः कटौतीयाः सम्भावना ५९.२% आसीत् दिसम्बरमासपर्यन्तं संचयी ५० आधारबिन्दुव्याजदरे कटौतीयाः सम्भावना १९.५%, संचयी ७५ आधारबिन्दुव्याजदरे कटौतीयाः सम्भावना ४९.६%, संचयी १०० आधारबिन्दुव्याजदरकटनस्य सम्भावना ३०.९% च अस्ति
अमेरिकीविपण्ये तरलता निकटभविष्यत्काले अत्यन्तं प्रचुरं भवितुम् अर्हति इति ज्ञातव्यम् । बुधवासरे फेडस्य रात्रौ विपर्ययपुनर्क्रयणसम्झौते (rrp) उपयोगः ४१६.१९३ अरब डॉलरः आसीत् । इदानीं सुरक्षितरात्रिवित्तपोषणदरः (sofr) तुल्यकालिकरूपेण न्यूनः एव अस्ति ।
एशिया-प्रशांतविपणनं उड्डीयते
अद्यत्वे प्रारम्भिकव्यापारे एशिया-प्रशांत-विपण्यम् अपि उड्डीयत । सत्रस्य आरम्भे जापानी-शेयर-बजारः १.७% अधिकं वर्धितः, ततः वृद्धिः २% अधिकं यावत् विस्तारिता, कोरिया-देशस्य शेयर-सूचकाङ्कः अपि तस्य अनुसरणं कृतवान् ये च येन पृष्ठभूमिः अद्यापि वर्धमानः आसीत् इति पृष्ठभूमितः एतत् अभवत्। विपर्ययव्यापारं वहितुं विपणः अतिप्रतिक्रियां त्यक्तवान् इति दृश्यते।
जापानस्य बैंकस्य गवर्नर् काजुओ उएडा इत्यनेन कालमेव उक्तं यत् अगस्तमासे विपण्य-अशान्तिं प्रति आंशिकरूपेण उत्तरदायी अल्पकालीन-सट्टा-येन-स्थानानां निष्कासनं समाप्तं भवितुं शक्नोति। मंगलवासरे ओसाकानगरे वदन् काजुओ उएडा इत्यनेन अपि उक्तं यत् नीतयः निर्मातुं जापानस्य बैंकेन आन्तरिकविदेशीयवित्तीयपूञ्जीबाजारेषु प्रवृत्तीनां, तेषां पृष्ठतः विदेशीयानां आर्थिकस्थितेः अन्यकारकाणां च सावधानीपूर्वकं आकलनं करणीयम्। "अस्माकं कृते एतत् कर्तुं पर्याप्तः समयः अस्ति।"
तदतिरिक्तं जापानस्य बैंकेन प्रकाशितस्य जुलैमासस्य मौद्रिकनीतिसमागमस्य कार्यवृत्ते ज्ञातं यत् जापानस्य बैंकेन सदस्येन उक्तं यत् व्याजदराणि समये क्रमेण च वर्धयितुं आवश्यकानि सन्ति स्तरः न्यूनातिन्यूनं १% परितः भवति ।
ए-शेयरस्य दृष्ट्या अद्य प्रारम्भिकव्यापारे अपि प्रतिआक्रमणं जातम्, व्यक्तिगत-स्टॉर्-मध्ये सामान्य-उत्थान-प्रकारः पुनः आरब्धः । दीर्घकालीनः अवकाशः समीपं गच्छति, कालस्य आँकडानां आधारेण, कालः नगरद्वये वित्तपोषणस्य शेषं १५९ मिलियन युआन् न्यूनीकृतम्। परन्तु विपण्यस्य उत्साहः दीर्घकालं यावत् अद्यापि अस्ति ।
citic construction investment इत्यस्य मुख्य अर्थशास्त्री huang wentao इत्यनेन उक्तं यत् ए-शेयराः सम्प्रति जोखिममुक्तव्याजदरेषु न्यूनतायाः, दीर्घकालीननिधिनां विपण्यां प्रवेशस्य क्रमेण उन्नतिः, पूंजीबाजारनीतीनां निरन्तरं स्थिरीकरणस्य कारणेन अधः तः वर्धन्ते , तथा एकाग्रमौद्रिकनीतीनां प्रवर्तनम् ।
एवीआईसी फण्ड् इत्यस्य डेङ्ग हाइकिंग् इत्यस्य मतं यत् ऐतिहासिकदृष्ट्या मौद्रिकनीतिसञ्चारतन्त्रस्य प्रत्येकं प्रमुखं समायोजनं सुपरबुल मार्केट् इत्यस्य आरम्भं करिष्यति। २०१४ तमे वर्षे केन्द्रीयबैङ्कस्य विपण्य-उन्मुखस्य व्याजदरसुधारस्य आरम्भेण २०१४ तः २०१५ तमस्य वर्षस्य प्रथमार्धपर्यन्तं ए-शेयर-वृषभ-बाजारः अपि वर्धितः एषः समयः अपवादः न भवेत् ।