2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अपराह्णे चीनदेशस्य सम्पत्तिः तीव्ररूपेण वर्धिता ।
चीनदेशस्य सम्पत्तिः उच्छ्रितः अस्ति
तेषु ए-शेयरस्य दृष्ट्या शङ्घाई-कम्पोजिट्-सूचकाङ्कः, शेन्झेन्-कम्पोजिट्-सूचकाङ्कः, जीईएम-सूचकाङ्कः च रेखीयरूपेण वर्धिताः सन्ति ।
एफटीएसई चीन ए५० सूचकाङ्कस्य वायदा अपि २% अधिकेन वृद्धिः अभवत् ।
हाङ्गकाङ्ग-समूहस्य दृष्ट्या अन्तिमेषु दिनेषु दृढतया प्रदर्शनं कृतवान् हैङ्ग-सेङ्ग-सूचकाङ्कः निरन्तरं वर्धमानः अस्ति तेषु हाङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्कः ५% अधिकं उच्छ्रितः अस्ति ।
पोलिटब्यूरो सभा
समाचारानुसारं सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यस्य बैठकः २६ सितम्बर् दिनाङ्के अभवत्।
सभायां सूचितं यत् मम देशस्य आर्थिकमूलभूताः अनुकूलाः परिस्थितयः च यथा विशालः विपण्यः, दृढः आर्थिकलचीलता, महती क्षमता च परिवर्तनं न जातम् |. तत्सह वर्तमान आर्थिकसञ्चालने काश्चन नूतनाः परिस्थितयः समस्याः च उद्भूताः सन्ति । वर्तमान आर्थिकस्थितिं व्यापकरूपेण, वस्तुनिष्ठतया, शान्ततया च दृष्ट्वा, कठिनतानां वर्गरूपेण सामना कर्तुं, आत्मविश्वासं सुदृढं कर्तुं, आर्थिककार्य्ये उत्तमं कार्यं कर्तुं उत्तरदायित्वस्य तात्कालिकतायाः च भावः प्रभावीरूपेण वर्धयितुं च आवश्यकम्। प्रमुखबिन्दून् गृहीत्वा विद्यमाननीतयः प्रभावीरूपेण कार्यान्वितुं, वृद्धिशीलनीतीनां प्रारम्भार्थं प्रयत्नाः वर्धयितुं, नीतिपरिपाटानां प्रासंगिकतां प्रभावशीलतां च अधिकं सुधारयितुम्, वार्षिक-आर्थिक-सामाजिक-विकास-लक्ष्याणि कार्याणि च पूर्णं कर्तुं प्रयत्नः करणीयः इति आवश्यकम्
सभायां राजकोषीय-मौद्रिकनीतिषु प्रतिचक्रीयसमायोजनं वर्धयितुं, आवश्यकं राजकोषीयव्ययं सुनिश्चितं कर्तुं, तृणमूलस्तरस्य "त्रयः गारण्टी" कार्यं प्रभावीरूपेण कार्यान्वितुं च आवश्यकतायाः उपरि बलं दत्तम्। निवेशं चालयितुं सर्वकारीयनिवेशस्य भूमिकां उत्तमरीत्या निर्वहयितुं अतिदीर्घकालीनविशेषकोषबाण्ड्-स्थानीयसर्वकारविशेषबाण्ड्-निर्गमनं सदुपयोगं च आवश्यकम्। निक्षेपभण्डारानुपातं न्यूनीकर्तुं व्याजदरेषु दृढं कटौतीं कार्यान्वितुं च आवश्यकम्। पतनं स्थगयितुं स्थिरं च कर्तुं अचलसम्पत्बाजारस्य प्रचारार्थं अस्माभिः वाणिज्यिकगृहनिर्माणस्य वृद्धिं सख्यं नियन्त्रितव्यं, स्टॉकस्य अनुकूलनं करणीयम्, गुणवत्तायां सुधारः करणीयः, "श्वेतसूची" परियोजनानां कृते ऋणस्य आपूर्तिः वर्धनीया, विद्यमानस्य निष्क्रियभूमिस्य पुनरुत्थानस्य समर्थनं च करणीयम् . जनसमूहस्य चिन्तानां प्रतिक्रियां दातुं, आवासक्रयणप्रतिबन्धनीतिं समायोजयितुं, विद्यमानस्य बंधकऋणानां व्याजदरेण न्यूनीकर्तुं, भूमिकरस्य, बैंकिंग् इत्यादीनां नीतीनां सुधारं त्वरितुं, नूतनस्य प्रतिरूपस्य निर्माणस्य प्रवर्धनं च आवश्यकम् अस्ति अचलसंपत्तिविकासस्य। पूंजीविपण्यं वर्धयितुं, मध्यमदीर्घकालीननिधिनाम् विपण्यां प्रवेशाय प्रबलतया मार्गदर्शनं कर्तुं, सामाजिकसुरक्षा, बीमा, वित्तीयप्रबन्धनम् इत्यादीनां निधिनां विपण्यां प्रवेशाय अवरोधबिन्दवः उद्घाटयितुं च प्रयत्नाः करणीयाः। सूचीकृतकम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च समर्थनं कर्तुं, सार्वजनिकनिधिसुधारस्य निरन्तरं प्रवर्धनं कर्तुं, लघुमध्यम-आकारस्य निवेशकानां रक्षणार्थं नीतीनां, उपायानां च अध्ययनं प्रवर्तनं च आवश्यकम् अस्ति