समाचारं

भ्रातुः दायस्य पौत्रस्य अद्यतनचित्रेषु सः यथा यथा वृद्धः भवति तथा तथा झू क्षियाओवेई पिता भवितुं अधिकं परिपक्वः उत्तरदायी च अभवत् ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २५ दिनाङ्कः अस्ति ।कृषकगायकस्य दायी गे इत्यस्य पौत्रः झू फाशुन् इत्यस्य जन्म पञ्चमासान् यावत् अभवत् ।

यदा सः "एवेन्यू आफ् स्टार" इत्यनेन प्रसिद्धः अभवत् तदा आरभ्य दायभ्रातुः परिवारः सुचारुतया गच्छति। .

दायभ्रातुः अद्वितीयः स्वरः, उच्चैः स्वरः, सम्यक् गायति च एते एव तस्य लाभाः, परन्तु ते सर्वे कारणानि न सन्ति यत् सः एतावत् लोकप्रियः अस्ति ।

दायभ्रातुः लोकप्रियः भवितुं कारणं तस्य सरलजीवनशैल्याः, प्रसिद्धस्य अनन्तरं स्वस्य मूलआकांक्षेषु लम्बितुं तस्य दृष्टिकोणेन च बहु सम्बन्धः अस्ति

दायभ्राता सुप्रसिद्धः कृषकगायकः अस्ति, प्रशंसकाः प्रायः झुलौ ग्रामं गच्छन्ति, ग्रामजनाः दायभ्रातुः जीवनस्य भिडियो कृत्वा अपि बहु धनं अर्जयन्ति ।

लाइव प्रसारणस्य लोकप्रियतायाः लघुविडियोस्य च कारणेन न केवलं भ्राता दायी, अपितु तस्य पत्नी "भगिनी दायी" ली युहुआ अपि, यत्र तस्य पुत्रः झू जिओवेई, पुत्री च झू ज़ुमेई च सन्ति, अन्तर्जालद्वारा अतीव लोकप्रियाः सन्ति

विशेषतः झू जिओवेइ इत्यस्य विवाहः प्रेमजीवनं च प्रायः नेटिजनानाम् चर्चायाः विषयाः अभवन् ।

झू जिओवेइ इत्यस्य भावनात्मकयात्रा सुचारुः नास्ति।

तस्य प्रथमा पत्नी चेन् यानान् आसीत् झु परिवारे विवाहं कृत्वा सा प्रायः प्रशंसकान् आकर्षयितुं भ्रातुः दायस्य प्रतिष्ठायाः उपयोगं कृतवती ।

दायभ्राता, दायभगिनी च पारिवारिकसौहार्दार्थं हस्तक्षेपं न कृतवन्तौ ।

अप्रत्याशितरूपेण चेन् यानान् इत्यस्य मालविक्रयव्यापारस्य निश्चितविकासस्य अनन्तरं वस्तुतः तस्य विचारः आसीत् यत् सः झू क्षियाओवेइ इत्यस्य परित्यागं करिष्यति इति एतत् भ्रातुः दायस्य भगिन्याः च कृते सर्वथा अस्वीकार्यम् आसीत्

यदा दायी भ्राता, भगिनी च दायी च जिओवेइ इत्यस्मै पुनः झुलोउ ग्रामं नीतवन्तौ तदा आरभ्य विवाहः असफलः भवितुम् अर्हति स्म ।

तस्मिन् समये झू क्षियाओवेइ अद्यापि युवा आसीत्, तुल्यकालिकरूपेण लीलालुः, उत्तरदायित्वस्य, उत्तरदायित्वस्य च अभावः आसीत्, यत् चेन् यानान् तस्य विषये असन्तुष्टस्य एकं कारणम् आसीत्

न केवलं वयः एव जनान् वर्धयति, अपितु अधिकः अनुभवः एव।

असफलविवाहस्य अनुभवं कृत्वा झू क्षियाओवेई स्वस्य मानसिकतायाः सर्वेषु पक्षेषु परिपक्वः भवितुम् आरब्धवान् ।

वर्षद्वयात् पूर्वं दायभ्रातुः व्यवस्थानुसारं झू क्षियाओवेई वर्तमानपत्न्या चेन् मेङ्ग इत्यनेन सह मिलितवान् ।

चेन् मेङ्गः चेन् यानान् इत्यस्मात् भिन्नः अस्ति सः अतीव पृथिव्याः कृते अस्ति तथा च तस्य अन्ये विचाराः न सन्ति सः केवलं क्षियाओवेइ इत्यस्य कृते उत्तमः भवितुम् इच्छति।

अस्मिन् वर्षे एप्रिलमासस्य २६ दिनाङ्के चेन् मेङ्गः झू क्षियाओवेइ इत्यस्य कृते पुत्रं जनयति स्म यद्यपि गोपनीयताकार्यं सम्यक् कृतम् आसीत् तथापि एषा वार्ता उजागरिता आसीत् ।

विगतकेषु वर्षेषु दायभ्राता, भगिन्या दायी च पितामहः पितामहः च भवितुम् उत्सुकौ आस्ताम्, अधुना ते अन्ततः आगताः।

दायभ्राता पितामहः भवति, यत् झुलोउ ग्रामे महत् आयोजनम् अस्ति।

बालस्य जन्मनः एकमासपश्चात् दायभ्राता स्वस्य पौत्रस्य पूर्णिमाम् आयोजयितुं स्वस्य गृहनगरे झुलोउ ग्रामे भव्यभोजनं कृतवान् सः बालकस्य नाम अपि स्वयमेव झू फाशुन् इति कृतवान्, यस्य अर्थः "केशाः, केशाः, स्निग्धाः, स्निग्धः" इति

यदा बालकः एकमासस्य आसीत् तदापि सजीवाः दृश्याः मम मनसि सजीवाः सन्ति।

मम बालकस्य जन्मनः पञ्चमासेषु अहं अनुभवामि यत् यः व्यक्तिः सर्वाधिकं परिवर्तनं कृतवान् सः झू क्षियाओवेई अस्ति।

कथ्यते यत् भार्यायाः विवाहः, सन्तानं च पुरुषस्य परिपक्वतायाः आरम्भः भवति ।

यदा चेन् मेङ्गः कारावासकेन्द्रे आसीत् तदा झू जिओवेई प्रायः उपरि अधः च धावति स्म, व्यक्तिगतरूपेण भोजनं जलं च आनयति स्म यद्यपि कारावासकेन्द्रे तस्याः परिचर्यायै कारावासस्य आचार्यः, एकः विशालः वस्त्रस्य भिक्षुणी च आसीत् तथापि प्रसवोत्तरपरिचर्या अद्यापि किञ्चित् असुविधाजनकम् आसीत्

झू क्षियाओवेई वजनक्षयप्रशिक्षणशिबिरे कतिपयान् मासान् यावत् स्थितवान् परन्तु तस्य परिणामेण स्वस्य कारावासकाले दशकिलोग्रामात् अधिकं वजनं न्यूनीकृतम् ।

झू क्षियाओवेइ इत्यस्य अपि स्वसन्ततिपालनस्य विषये किमपि वक्तुं नास्ति ।

बहुकालपूर्वं केचन नेटिजनाः झू क्षियाओवेइ इत्यस्य बालकानां पालनं कुर्वन् एकं भिडियो गृहीतवन्तः । मा वदतु, बालकाः प्रतिदिनं वस्तुतः भिन्नाः भवन्ति।

यदा अहं निरोधकेन्द्रात् गृहं प्रत्यागच्छम् तदा मम त्वचा कृष्णा आसीत्, मम नेत्राणि स्फुरन्ति स्म, मया दृष्टं सर्वं नवीनं इव आसीत् ।

अधुना पञ्चमासाः व्यतीताः, लघुः वयस्कः बहु बलवान् अभवत् तस्य नेत्राणि मुखं च दीर्घं भवति, सः च अधिकाधिकं स्वमातुः चेन् मेङ्ग इव दृश्यते।

अहं स्मरामि यत् तस्मिन् समये बहवः जनानां बालकाः दायभ्रातुः इव दृश्यन्ते स्म, परन्तु अधुना एतत् सर्वथा न भवति इति भाति यत् दायभ्रातुः मुखस्य आकारः तुल्यकालिकरूपेण विशालः, प्रायः वर्गाकारः च अस्ति।

पुनः झू फशुन् पश्यतु तस्य मुखं लघु अस्ति, अतीव प्रियः च अस्ति।

अन्यत् किमपि विहाय कति पुरुषाः झू क्षियाओवेइ इव मानकस्थाने शिशुं धारयितुं शक्नुवन्ति?

अहं कामये यत् झू फशुन् इत्यस्य बालकाः स्वस्थतया सुखेन च वर्धन्ते, अपि च अहं कामये यत् भ्रातुः दायस्य परिवारः सर्वदा सुखी भवतु इति ।