समाचारं

शीतलवायुस्य सर्वशक्तिमान् विस्फोटः आगच्छति! दीर्घकालं यावत् अवकाशयात्रायां प्रभावः भविष्यति वा ?

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"तापः समाप्तः भविष्यति"।

२६ दिनाङ्के केन्द्रीयमौसमवेधशालायाः स्मरणं जारीकृतं यत् मम देशस्य अधिकांशक्षेत्रेषु पश्चिमतः पूर्वपर्यन्तं २६ सेप्टेम्बर्-दिनात् अक्टोबर्-मासस्य १ दिनाङ्कपर्यन्तं सर्वतोमुखेन प्रबलः शीतलवायुः प्रभावितः भविष्यति, येन प्रबलवायुः, शीतलीकरणं, वर्षा, हिमः च आगमिष्यन्ति |. दीर्घः अवकाशः आगच्छति, अस्य शीतलनप्रभावस्य यात्रायां किं प्रभावः भविष्यति? कथं तस्य निवारणं करणीयम् ?

प्रबलवायुः, शीतलतापमानः, वर्षा, हिमः, रजः च सर्वे एकत्र आगच्छन्ति

चीनमौसमसंजालस्य मुख्यमौसमविश्लेषकः हू जिओतत्र उक्तं यत् २७ सेप्टेम्बर्-दिनात् आरभ्य बल्खाश-सरोवरस्य गर्तः क्रमेण पूर्वदिशि दक्षिणदिशि च गमिष्यति, तिब्बतीपठारं विहाय मम देशे अधिकांशक्षेत्राणि प्रबलशीतवायुना प्रभावितानि भविष्यन्ति |.एषः शीतलवायुः विस्तृतपरिधिं प्रभावितं करोति, दीर्घकालं यावत् स्थास्यति च प्रबलवायुः, तीव्रशीतलता, मिश्रितवृष्टिः, हिमश्च अस्य त्रीणि उत्कृष्टानि लक्षणानि सन्ति

एषः शीतलवायुः आगामिषु पञ्चदिनेषु ४ तः ८ डिग्री सेल्सियसपर्यन्तं तापमानस्य न्यूनतां आनयिष्यति ।उत्तरे अधिकांशक्षेत्रेषु तापमानस्य न्यूनता १० तः १२ डिग्री सेल्सियसपर्यन्तं भवितुम् अर्हति ।स्थानीयतापमानस्य न्यूनता १४ डिग्री सेल्सियसतः अपि अधिकं भवति, तस्य सह उत्तरवायुः ४ तः ६ पर्यन्तं परिमाणस्य, ७ तः ९ पर्यन्तं परिमाणस्य वायुः च भवति । इत्यस्मिन्‌,२६ दिनाङ्कात् २७ दिनाङ्कपर्यन्तं मुख्यतया झिन्जियाङ्ग-नगरं प्रभावितम्, २८ दिनाङ्कात् च शीघ्रं पूर्वदिशि दक्षिणदिशि च गत्वा मध्यपूर्वप्रदेशयोः प्रभावः अभवत्दक्षिणक्षेत्रे तापमानस्य प्रभावः किञ्चित् पश्चात्तापं करिष्यति, राष्ट्रदिवसस्य अवकाशस्य आरम्भात् परं महत्त्वपूर्णं शीतलीकरणं अपेक्षितम् अस्ति ।

🔹फोटो स्रोतः केन्द्रीय मौसम वेधशाला

केन्द्रीयमौसमवेधशालायाः भविष्यवाणी अस्ति यत् एषा शीतलवायुप्रक्रिया अस्मिन् वर्षे शरदऋतुः आरम्भात् अधिकांशक्षेत्रेषु न्यूनतमं तापमानं अधिकं न्यूनीकरिष्यति, दक्षिणे उच्चतापमानस्य समाप्तिः च भविष्यति

शीतलवायुना प्रभावितः, २.उत्तर-मध्य-झिन्जियाङ्ग, पूर्वोत्तर-पश्चिमप्रदेशः, उत्तरचीनः, हुआङ्गहुआई, जियाङ्गहुआई तथा दक्षिणपश्चिमप्रदेशाःअन्येषु स्थानेषु अपि मध्यमवृष्टिः भविष्यति ।दक्षिणपूर्वोत्तरपश्चिमचीन, दक्षिण उत्तरचीन तथा सिचुआन् बेसिन्केषुचित् क्षेत्रेषु प्रचण्डवृष्टिः अभवत्;उत्तर-मध्य-झिन्जियाङ्ग, वायव्य-प्रदेशाः, पश्चिम-सिचुआन्-पठारः चउच्चोच्चक्षेत्रेषु वर्षा हिमरूपेण वा स्लीट् वा परिणमिष्यति।

🔹फोटो स्रोतः केन्द्रीय मौसम वेधशाला

अपि,वायव्यप्रदेशे वालुकायाः, रजः च मौसमः अपि भविष्यति ।केन्द्रीयमौसमवेधशालायाः स्मरणं कृतं यत् २७ दिनाङ्कात् २९ दिनाङ्कपर्यन्तं दक्षिणपूर्वजिन्जियाङ्ग, गांसु, मध्यपश्चिमाभ्यन्तरमङ्गोलिया, निङ्ग्क्सिया, उत्तरशान्क्सीदेशेषु वालुकाः वा प्लवमानधूलिस्य वा मौसमः भविष्यति, तथा च स्थानीयवालुकातूफानानि भविष्यन्ति।

यदा तापमानं सहसा न्यूनीभवति तदा कथं उष्णतां स्थापयितव्यम् ?

मौसमविज्ञानविशेषज्ञाः स्मारयन्ति यत् यतः मम देशस्य अधिकांशभागेषु सितम्बरमासे विगतवर्षस्य समानकालस्य अपेक्षया महत्त्वपूर्णतया अधिकं भवति, अतः प्रबलशीतवायुना आनयितः शीतलीकरणस्य अनुभवः अतीव महत्त्वपूर्णः भविष्यति तथा कालान्तरे वस्त्राणि योजयन्तु। उत्तरे वायुः प्रबलतरः अस्ति अतः वायुविपदां, अग्निः च निवारयितुं सावधानाः भवन्तु ।२८ दिनाङ्कात् ३० दिनाङ्कपर्यन्तं गांसु, शान्क्सी, सिचुआन्, चोङ्गकिङ्ग्, युन्नान् इत्यादिषु स्थानेषु प्रचण्डवृष्टिः अभवत् ।स्थानीय-आघात-जलप्रलयस्य भूवैज्ञानिक-आपदानां च मौसमविज्ञानस्य जोखिमः अधिकः भवति, अतः आपदा-प्रवणक्षेत्रेषु गन्तुं परिहरन्तु ।

तदतिरिक्तं शीतवायुस्य प्रभावसमयः राष्ट्रियदिवसस्य अवकाशस्य सङ्गमेन भवति, अतः जनसमूहः क्रीडितुं बहिः गच्छन् वायुस्य, शीतरक्षणस्य च विषये ध्यानं दातव्यम्

शरद-शीतकालयोः परिधानस्य दृष्ट्या विशेषज्ञाः स्मारयन्ति यत् सामग्रीचयनस्य दृष्ट्या अन्तःवस्त्रं मुख्यतया कृश-मृदु-सूती-वस्त्रैः निर्मितं भवेत्, ऊन, कश्मीरी, शुद्ध-कपासः च मध्यम-स्तरीय-वस्त्राणां कृते सर्वाधिकं उपयुक्ताः पदार्थाः सन्ति मुख्यतया वायुरोधकः भवेत्, पटः च सघनः भवेत्। शैल्याः दृष्ट्या "अन्ततः उपयुक्तः, अन्तः शिथिलः, बहिः च निमीलितः" इति विषये ध्यानं दत्तव्यम् ।

शरदः शिशिरः च शुष्कः भवति तथा च त्वचा संवेदनशीलाः भवन्ति मध्यस्तरस्य वस्त्रं मध्यमं शिथिलं च भवेत् । कोटस्य कालरात्रि, कफ, कटि, गुल्फ इत्यादिषु समापनस्य डिजाइनं भवितुं श्रेयस्करम् । परिधानस्य दृष्ट्या "ऊर्ध्वभागे कृशं अधः स्थूलं च" इति सिद्धान्तस्य अनुसरणं कर्तुं ध्यानं दातव्यम्, अर्थात् लचीलतां स्थापयितुं ऊर्ध्वशरीरस्य वस्त्रं यथायोग्यं लघु लघु च भवितुम् अर्हति, यदा तु अधोशरीरस्य आवश्यकता भवति पादात् शीतलवायुः न आक्रमणं भवतु इति उष्णतां स्थापयितुं दृढं कृतम्। तदतिरिक्तं कटिसंयोजने अपि अस्माभिः ध्यानं दातव्यं शीर्षस्य कृते कटिम् आच्छादयितुं श्रेयस्करम्।

वर्षादिनेषु वाहनचालनं कथं सुरक्षितं कर्तुं शक्नुमः ?

वर्षादिनानि यातायातदुर्घटनानां उच्चप्रसङ्गयुक्तः मौसमः भवति यदि दीर्घकालीनावकाशकाले स्वयमेव वाहनचालनयात्रायाः समये वर्षा भवति तर्हि अस्माभिः तस्य निवारणं कथं कर्तव्यम्?

1

सद्दर्शनं निर्वाहयन्तु

वर्षादिनेषु वाहनचालनकाले समये एव वाइपर्स् प्रज्वलितव्याः, दीपानां, वातानुकूलनस्य कोहराविच्छेदनस्य इत्यादीनां कार्याणां सम्यक् उपयोगः करणीयः प्रकाशाः न केवलं प्रकाशं दातुं शक्नुवन्ति, अपितु महत्त्वपूर्णं यत् अन्यवाहनानां स्वस्थानं स्मरणं कर्तुं शक्नुवन्ति । वर्षादिनेषु दृश्यता न्यूना भवति। परन्तु ज्ञातव्यं यत् अत्यधिकवृष्टौ उच्चपुञ्जं न प्रज्वलितव्यम्, यतः प्रतिबिम्बेन चालकस्य दृष्टिः प्रभाविता भविष्यति ।

2

टायरस्य स्खलनं निवारयन्तु

वर्षादिनेषु यदा भूमिः आर्द्रः भवति तदा टायरस्य स्खलनं सुलभं भवति अतः भवन्तः भ्रमणकाले सहसा ब्रेकं न कुर्वन्तु ऋजुरेखायां मन्दं कृत्वा ततः वक्रतां प्रविष्टुं श्रेयस्करम् यदि आपत्कालस्य सम्मुखीभवति, सहसा ब्रेकं कर्तुं प्रवृत्तः भवति तर्हि तस्य परिहाराय सुगतिचक्रं वा ऋजुरेखायां ब्रेकं वा विवर्तयितुं शक्नोति, परन्तु एकस्मिन् समये ब्रेकं कृत्वा परिहरणं न कुर्वन्तु, यतः एतस्य किमपि प्रभावः न भविष्यति

3

मन्दं चालयति

मार्गस्य विस्तारं वा मार्गपृष्ठस्य स्थितिं वा न कृत्वा वर्षायां मन्दं चालयन्तु, अग्रे पृष्ठतः च वाहनानां स्वकारस्य च मध्ये सर्वदा दूरं ध्यानं दत्त्वा, विविधानि आपत्कालानि ग्रहीतुं मानसिकरूपेण सज्जाः भवन्तु पूर्वमेव उपायान् करोति। वर्षादिनेषु दृश्यता न्यूना भवति, दृष्टिक्षेत्रं च दुर्बलं भवति, तथा च वाहनस्य आपत्कालीनकार्यक्षमता अपि न्यूनीभवति, येन सुरक्षा सुनिश्चित्य स्थितिं निबद्धुं पर्याप्तं समयं स्थानं च त्यज्यते .

4

जलप्लावनयुक्तेषु मार्गेषु सावधानीपूर्वकं चालयन्तु

स्थगितजलयुक्तेषु मार्गेषु चालकानां सावधानता आवश्यकी भवति ते सामान्यतया न्यूनवेगेन ऋजुरेखायां चालयन्ति, इच्छानुसारं स्थगितुं न शक्नुवन्ति । यदि जलस्तरः निष्कासनपाइपं अतिक्रमति तर्हि भ्रमणस्य आवश्यकता भविष्यति ।

5

पदयात्रिकाणां प्रति ध्यानं ददातु

वर्षायां पदयात्रिकाणां दृष्टिः अवरुद्धा भवति इति कारणतः ते वाहनानां सम्मुखीकरणे मार्गं न दातुं प्रवृत्ताः भवन्ति । अस्मिन् समये चालकः मन्दं कुर्यात्, धैर्यपूर्वकं परिहरति, आवश्यकतानुसारं वाहनस्थापनार्थं सुरक्षितं स्थानं चिनुत, पदयात्रिकाणां द्विचक्रिकाणां च सह स्पर्धां न कुर्यात्