समाचारं

ziroom इत्यस्य "deep breath 2.0" सूचीः: फॉर्मेल्डीहाइड्-रहितं वातावरणं, किरायेदारेभ्यः मनःशान्तिं स्वीकृत्य जीवितुं अनुमतिं ददाति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किरायाविपण्ये अधिकाधिकं तीव्रप्रतिस्पर्धायाः सन्दर्भे नवनिर्मितानि सम्पत्तिः किरायेदारानाम् आकर्षणे महत्त्वपूर्णं कारकं जातम् परन्तु केचन अमानकसज्जा अत्यधिकं फॉर्मेल्डीहाइड् इत्यस्य कारणं भवितुम् अर्हन्ति, येन किरायेदाराणां स्वास्थ्याय गम्भीरः खतरा भवति । उद्योगस्य नेता इति नाम्ना जिरूमः शीघ्रं प्रतिक्रियां दत्त्वा "डीप् ब्रीथ् २.०" आवासश्रृङ्खलां प्रारब्धवान् । एषा श्रृङ्खला किरायेदाराणां कृते सुरक्षितं सुखदं च जीवनस्थानं निर्मातुं लक्ष्यं कृत्वा फॉर्मेल्डीहाइड् इत्यस्य गुप्तसंकटानाम् पूर्णतया निवारणार्थं सजावटसामग्रीणां सख्यं चयनं करोति इदं कदमः न केवलं किरायेदाराणां स्वास्थ्यस्य विषये जिरूमस्य गहनचिन्ताम् प्रदर्शयति, अपितु पर्यावरणसौहृदं स्वस्थं च दिशि किरायाबाजारस्य विकासं प्रवर्धयितुं तस्य दृढनिश्चयं व्यावहारिककार्याणि च प्रदर्शयति।
फॉर्मेल्डीहाइड्-रहितं वातावरणं निर्मातुं सामग्रीभिः आरभत
वैज्ञानिकसंशोधनेन ज्ञायते यत् नूतनगृहसज्जायां फॉर्मेल्डीहाइडसमस्यायाः समाधानार्थं अस्माभिः स्रोतः आरभ्य अर्थात् फॉर्मेल्डीहाइड्-रहितसज्जासामग्रीणां चयनं करणीयम् जिरूमः एतत् पूर्णतया अवगच्छति तथा च सजावटार्थं सामग्रीनां सख्तीपूर्वकं चयनं करोति उच्चगुणवत्तायुक्ताः फॉर्मेल्डीहाइड्-रहिताः बोर्डाः, उद्योगस्य शीर्ष-यूएल ग्रीनगार्ड-फॉर्मेल्डीहाइड्-रहिताः रङ्गाः, तथा च प्रयुक्ताः दश-रिंग-प्रमाणित-सहायक-सामग्रीः सर्वे राष्ट्रिय-फॉर्मेल्डीहाइड्-मुक्त-मानकान् पूरयन्ति, अतः सुनिश्चितं भवति अलङ्कारसामग्रीणां गुणवत्ता सुरक्षितं पर्यावरणस्य अनुकूलं च।
ज़िरूम इत्यस्य सामग्रीनां सम्यक् चयनस्य कारणात् एव सम्पत्तिस्य शीघ्रं अलङ्कारवितरणं प्राप्तुं शीघ्रं व्यवहारस्य सुविधां च सम्भवति एतेन न केवलं किरायेदाराणां कृते गृहं भाडेन ग्रहीतुं सुविधासु सुधारः भवति, अपितु स्वामिनः लाभं प्राप्नुवन्ति, आवाससम्पत्त्याः द्रुतसञ्चारस्य, प्रभावीप्रशंसायाः च साक्षात्कारं कुर्वन्ति
आन्तरिकवायुः गभीरं शुद्धीकर्तुं प्रक्रियां कठोररूपेण नियन्त्रयन्तु
आन्तरिकवायुः अधिकं शुद्धं कर्तुं तथा च जीवनवातावरणं निर्मातुं यत्र किरायेदाराः आत्मविश्वासेन गभीरं निःश्वासं ग्रहीतुं शक्नुवन्ति, जिरूम इत्यनेन समग्रसज्जायाः गुणवत्तां सुरक्षां च सुनिश्चित्य विवरणात् आरभ्य १२६ प्रक्रियाभिः सह सख्तनिर्माणप्रबन्धनव्यवस्था स्थापिता अस्ति
उदाहरणार्थं, अलङ्कारप्रक्रियायाः कालखण्डे जिरूम उच्चस्तरीयस्मार्ट ताजावायुप्रशंसकैः एल्डीहाइडशुद्धिकरणैः च सुसज्जितः भविष्यति यत् वैज्ञानिकपद्धत्या यथा बलात् वायुप्रवाहः, उत्प्रेरकविघटनं च इत्यादिभिः आन्तरिकवायुः अधिकं शुद्धीकर्तुं शक्यते। अवश्यं, वास्तविकपट्टेदानात् पूर्वं, यद्यपि, जिरूमः मानकानुसारं उद्योगे आधिकारिकं तृतीयपक्षपरीक्षणसंस्थां नियोक्ष्यति, वायुगुणवत्तायाः निरीक्षणं कृत्वा योग्यतायाः पुष्टिः कृत्वा एव गृहं किरायेदारेभ्यः भाडेन दत्तं भविष्यति .
जिरूमस्य सद्यः एव भव्यरूपेण प्रारब्धस्य नवनिर्मितस्य आवासश्रृङ्खलायाः - जिरूम फ्रेण्ड्स् ६.० तथा जिरूम रेण्टल् ४.० इत्यस्य उत्साहेन स्वागतं विपणेन कृतम् अस्ति गृहाणां द्वयोः श्रृङ्खलयोः जिरूमस्य "डीप ब्रीथ् २.०" सजावटमानकानां सख्यं अनुसरणं भवति, येन नवनिर्मितगृहेषु सम्भाव्यं फॉर्मेल्डीहाइड्-खतराः पूर्णतया समाप्ताः भवन्ति उच्चगुणवत्तायुक्तं जीवनवातावरणं अनुसृत्य जिरुक्सिन् ग्राहकानाम् कृते एतत् निःसंदेहं तेभ्यः दृढं स्वास्थ्यसंरक्षणं प्रदाति। नूतनजीवनवातावरणस्य आनन्दं लभन्ते सति वयं कथं फॉर्मेल्डीहाइड् प्रदूषणस्य चिन्तां परिहरितुं शक्नुमः? ziroom इत्यस्य "deep breath 2.0" इति सूचीः सम्यक् उत्तरं ददाति। अस्मिन् उच्चगुणवत्तायुक्तानां अलङ्कारसामग्रीणां उन्नतप्रौद्योगिक्याः च उपयोगः भवति यत् प्रत्येकं गृहे उत्तमः आन्तरिकवायुगुणवत्ता भवति, येन किरायेदाराः प्रत्येकं निःश्वासेन गृहस्य उष्णतां मनसः शान्तिं च अनुभवितुं शक्नुवन्ति
प्रतिवेदन/प्रतिक्रिया