समाचारं

२५ सितम्बर् दिनाङ्के वित्तपोषणशेषः १,३६१.५५८ अरब युआन् आसीत्, यत् पूर्वव्यापारदिवसस्य तुलने १५८ मिलियन युआन् न्यूनम् अभवत् ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं एआइ वार्ता, .एक्सचेंजद्वारा प्रकाशितस्य नवीनतमस्य आँकडानुसारं २५ सितम्बर् यावत् शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजेषु मार्जिन-व्यापारस्य प्रतिभूति-ऋणस्य च शेषं १,३७१.०३७ अरब-युआन् आसीत्, यत् पूर्वव्यापारदिवसस्य तुलने ४१२ मिलियन-युआन्-रूप्यकाणां न्यूनता अभवत्, येषु वित्तपोषणशेषः १,३६१.५५८ अरब युआन् आसीत्, यत् पूर्वव्यापारदिने ४१२ मिलियन युआन् न्यूनम् अभवत् विभिन्नविपण्यं दृष्ट्वा शङ्घाई-स्टॉक-एक्सचेंज-मध्ये वित्तपोषणस्य वित्तपोषणस्य च शेषं ७२२.३६३ अरब युआन् आसीत्, यत् पूर्वव्यापारदिवसस्य तुलने १.४४२ अरब युआन् न्यूनीकृतम्, शेन्झेन्-स्टॉक-एक्सचेंजे वित्तपोषणस्य वित्तपोषणस्य च शेषं ६४८.६७४ अरब युआन् आसीत् , पूर्वव्यापारदिवसस्य तुलने १.०३ अरब युआन् वृद्धिः ।

२५ सेप्टेम्बर् दिनाङ्के वित्तपोषणनिधिना सह द्वयोः नगरयोः १८९० स्टॉक्स् इत्यस्य शुद्धक्रयणं जातम् । कुल ७८ स्टॉक्स् इत्यस्य शुद्धवित्तपोषणक्रयणं कुलव्यवहारराशिस्य १०% अधिकं भागं कृतवान्, येषु युचेन् इंटेलिजेण्ट्, कैनरुई टेक्नोलॉजी, फुडा अलॉय च शीर्षत्रयस्थानं प्राप्तवन्तः, येषु क्रमशः ३५.१५%, २८.५९%, २७.७६% च भागः आसीत्

वित्तपोषणनिधिनां शुद्धक्रयणराशितः न्याय्यं चेत्, 100 मिलियन युआनतः अधिका शुद्धक्रयराशियुक्ताः 4 स्टॉकाः सन्ति, येषु hytera, compass, china merchants shekou च शीर्षत्रयस्थाने स्थापिताः, यत्र 145 मिलियन युआन, 130 मिलियन युआन, 145 मिलियनं क्रयराशिः अस्ति । तथा क्रमशः १२२ मिलियन युआन् ।

(सम्वादकः वाङ्ग जिओबो) २.

अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहस्य गठनं न कुर्वन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया