समाचारं

"१" तः "५० खरब युआन्" पर्यन्तं ई-वाणिज्यम् पूर्णतया प्रफुल्लितम् अस्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ वर्षपूर्वं चीनस्य ई-वाणिज्यस्य प्रथमैकव्यवहारात् अद्यतनस्य राष्ट्रियई-वाणिज्यव्यवहारस्य परिमाणं प्रायः ५० खरब युआन् यावत् यावत् चीनस्य ई-वाणिज्यस्य प्रक्रिया आद्यतः एव, "१" तः समृद्धिपर्यन्तं अनुभविता अस्ति अद्यत्वे ई-वाणिज्यः उत्पादनस्य जीवनस्य च सर्वेषु पक्षेषु प्रविष्टः अस्ति, अनेकेषु क्षेत्रेषु तत्कालीनप्रवृत्तेः अग्रणीः अस्ति ।

१९९८ तमे वर्षे एप्रिलमासस्य ७ दिनाङ्के चीनदेशस्य प्रथमः ई-वाणिज्यव्यवहारः अभवत् । तेषां प्रथमं इलेक्ट्रॉनिकव्यवहारं कर्तुं अन्तर्राष्ट्रीय-अन्तर्जाल-माध्यमेन प्रचलितायाः चीन-वस्तूनाम् व्यापार-केन्द्रस्य ई-वाणिज्य-व्यवस्थायाः उपयोगः कृतः, यत्र लेनदेनस्य परिमाणं १६.६ लक्षं युआन् आसीत् एकसप्ताहस्य अनन्तरं क्षियान्-नगरात् कम्पैक्-सङ्गणकैः युक्तः कंटेनर-वाहनः बीजिंग-नगरम् आगतः, येन व्यवहारस्य सफलसमाप्तिः अभवत् ।

एषः सौदाः ई-वाणिज्यस्य वृद्धेः द्वारं उद्घाटयति। मासत्रयानन्तरं १९९८ तमे वर्षे जुलैमासे चीनस्य वस्तुव्यापारविपण्यस्य आधिकारिकरूपेण स्थापना अभवत् । १९९८ तमे वर्षे अक्टोबर् मासे राज्यस्य आर्थिकव्यापारआयोगः सूचनाउद्योगमन्त्रालयः च संयुक्तरूपेण इलेक्ट्रॉनिकव्यापारस्य मुख्यसामग्रीरूपेण "सुवर्णव्यापारपरियोजनायाः" आरम्भस्य घोषणां कृतवन्तः १९९८ तमे वर्षे बीजिंग, शाङ्घाई इत्यादिषु नगरेषु ऑनलाइन-शॉपिङ्ग्, ऑनलाइन-व्यवहारं च कर्तुं ई-वाणिज्य-परियोजनानि आरब्धानि ।

तदनन्तरवर्षस्य सेप्टेम्बरमासे अलीबाबा-संस्थायाः स्थापना अभवत् । तदनन्तरं ई-वाणिज्यजालस्थलानि वर्षायाः अनन्तरं मशरूम इव उद्भूताः, प्रारम्भे अधिकाधिकं स्पष्टा औद्योगिकशृङ्खलायाः सह उदयमानं सेवाउद्योगं निर्मितवन्तः

तस्मिन् एव काले चीनदेशस्य अन्तर्जाल-उपयोक्तृणां परिमाणं तीव्रगत्या विस्तारितम् अस्ति । "चीनस्य अन्तर्जालविकासस्य स्थितिविषये सांख्यिकीयप्रतिवेदने" दर्शितं यत् २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं मम देशे अन्तर्जालप्रयोक्तृणां संख्या प्रायः १.१ अर्बं भवति, अन्तर्जालप्रवेशस्य दरः च ७८.०% यावत् भवति

उपयोक्तृणां वृद्ध्या, अधिकाधिकसमृद्धैः ऑनलाइनसेवापरिदृश्यैः च ई-वाणिज्यविपण्यम् अपि तीव्रगत्या वर्धमानम् अस्ति । "१४ तमे पञ्चवर्षीययोजना" ई-वाणिज्यविकासयोजना दर्शयति यत् मम देशस्य ई-वाणिज्यव्यवहारस्य मात्रा द्रुतगत्या वृद्धिं कृतवती अस्ति, २०२० तमे वर्षे ३७.२ खरब युआन् यावत् अभवत्, २०२५ तमे वर्षे अपेक्षितं लक्ष्यं ४६ खरब युआन् अस्ति

एजेन्सी-अनुमानानाम् अनुसारं मम देशस्य ई-वाणिज्य-विपण्यस्य आकारः २०२३ तमे वर्षे एतत् लक्ष्यं प्राप्तवान् भविष्यति । सामाजिकचिन्तनटङ्कसंजाल आर्थिकसमाजस्य ई-वाणिज्यसंशोधनकेन्द्रेण प्रकाशितेन "२०२३ चीनस्य ई-वाणिज्यबाजारदत्तांशप्रतिवेदनेन" ज्ञायते यत् चीनस्य ई-वाणिज्यबाजारः २०२३ तमे वर्षे ५०.५७ खरब युआन् यावत् भविष्यति। २०१९ तः २०२२ पर्यन्तं घरेलुई-वाणिज्यस्य परिमाणं क्रमशः ३५.६३ खरब युआन्, ३८.१६ खरब युआन्, ४२.१३ खरब युआन्, ४७.५७ खरब युआन् च भविष्यति ।

विशेषज्ञाः अवदन् यत् यद्यपि भिन्न-भिन्न-एल्गोरिदम्-इत्यनेन भिन्न-भिन्न-परिणामः प्राप्यते तथापि सामान्यतया ते चीन-देशस्य ई-वाणिज्यस्य विशाल-परिमाणं, वृद्धिं च प्रतिबिम्बयन्ति ।

तेषु लाइव प्रसारण ई-वाणिज्यम्, सामग्री ई-वाणिज्यम्, रुचिः ई-वाणिज्यम्, लघु-वीडियो ई-वाणिज्यम्, सामाजिक-ई-वाणिज्यम्, विपरीत-अनुकूलनम्, सामुदायिक-ई-वाणिज्यम् इत्यादिभिः प्रतिनिधित्वं कृत्वा नूतनः ई-वाणिज्यः प्रफुल्लितः अस्ति तथा च अस्ति उपभोगस्य उन्नयनार्थं महत्त्वपूर्णं चालकशक्तिं भवन्ति। राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानुसारम् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं मम देशे भौतिकवस्तूनाम् ऑनलाइन-खुदरा-विक्रयः वर्षे वर्षे ८.१% वर्धितः, यत् उपभोक्तृवस्तूनाम् कुल-खुदरा-विक्रयस्य २५.६% भागः अभवत्

व्यावसायिकस्वरूपं सक्रियं कुर्वन् मम देशस्य ई-वाणिज्यस्य क्रमेण दृढं तुलनात्मकं लाभं संवर्धितम्, सीमापारं ई-वाणिज्यम् इत्यादीनि विदेशव्यापारस्वरूपाणि च शीघ्रमेव उद्भूताः। पञ्चवर्षेभ्यः १० गुणाधिकवृद्ध्या द्रुतविकासस्य अनन्तरं मम देशस्य सीमापारं ई-वाणिज्यं प्रबलं वर्तते । २०२४ तमस्य वर्षस्य प्रथमार्धे मम देशस्य सीमापारं ई-वाणिज्यस्य आयातनिर्यातस्य परिमाणं १.२२ खरब युआन् आसीत्, यत् वर्षे वर्षे १०.५% वृद्धिः अभवत्, यत् मम देशस्य विदेशीयानां समग्रवृद्धेः दरात् ४.४ प्रतिशताङ्काधिकम् आसीत् तस्मिन् एव काले व्यापारः ।

"चीनस्य ई-वाणिज्यः आद्यतः वर्धितः, लघुतः बृहत्पर्यन्तं वर्धितः, तथा च '1' इत्यस्मात् उत्पन्नः भूत्वा विभिन्नक्षेत्रेषु निरन्तरं उच्चसङ्ख्यां अभिलेखयति, आर्थिकसामाजिकविकासस्य प्रवर्धने महत्त्वपूर्णां भूमिकां निर्वहति the china digital and real integration 50-person forum think tank , प्रौद्योगिक्याः निरन्तर उन्नतिः नवीनता च सह, ई-वाणिज्यम् भौतिक-उद्योगेन सह अधिकं निकटतया एकीकृतं भविष्यति, ऑनलाइन-अफलाइन-योः गहनं एकीकरणं प्रवर्धयति। एतेन न केवलं उपभोगप्रतिमानानाम् परिवर्तनं प्रवर्धितं भविष्यति, अपितु आपूर्तिशृङ्खलाप्रबन्धनस्य, रसदस्य वितरणस्य च इत्यादीनां अनुकूलनं उन्नयनं च चालयिष्यति, आर्थिकविकासे औद्योगिक उन्नयनं च अधिकं गतिं प्रविशति।

प्रतिवेदन/प्रतिक्रिया