समाचारं

मेदः डोङ्गलैः प्रातःकाले एव प्रतिक्रियाम् अददात् यत् "समायोजनं स्थगितम् भविष्यति" इति ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव अन्तर्जालद्वारा प्रकाशितस्य भिडियोमध्ये फैट् डोङ्गलै इत्यस्य अध्यक्षः यू डोङ्ग्लै इत्यनेन उक्तं यत्, "कमपि अक्टोबर्-मासस्य अन्ते यावत्, यदि शीघ्रं न भवति तर्हि सेप्टेम्बर-मासस्य अन्ते यावत् वयं स्वसैनिकं निष्कास्य कस्यचित् पुनर्गठनं विना कम्पनीयाः पुनर्गठनं करिष्यामः" इति मया भवद्भ्यः पद्धतिः कथिता भवान् स्वयमेव तत् शिक्षितुं शक्नोति, अस्माकं प्रौद्योगिकी सहितं यदि भवान् मां वक्तुं शक्नोति, परन्तु पुनः भवतः कम्पनीं गन्तुं मा मां पृच्छतु, यतः अत्र बहवः सन्ति। " " .
तस्य भिडियो किण्वनस्य अनन्तरं "मोटः डोङ्गलैः परिवर्तनं न करिष्यति" इति उष्णविमर्शस्य केन्द्रं जातम् । अस्य विषयस्य प्रतिक्रियारूपेण यू डोङ्गलै इत्यस्य डौयिन् आधिकारिकलेखेन २६ सितम्बर् दिनाङ्के प्रातःकाले सकारात्मकप्रतिक्रिया दत्ता यत् -
उद्यमानाम् समर्थनस्य, संयुक्तव्यापारछात्रोद्यमानां समर्थनस्य तथा च yonghui bbk इत्यस्य कार्यस्य विषयेप्रायः वर्षद्वयं यावत् स्थास्यति,एताः कम्पनयः मूलतः स्वयमेव समायोजनं कर्तुं शक्नुवन्ति! मोट डोंगलै कर्मचारिणां सामान्यकार्यस्य जीवनस्य च कृते,मोटः डोङ्गलै केवलं सहायतार्थं नूतनानां कम्पनीनां कृते स्वस्य दलं न प्रेषयति!
अस्मिन् वर्षे मेमासस्य अन्ते योङ्गहुई सुपरमार्केटस्य झेङ्गझौ सिन्वान् प्लाजा भण्डारस्य पुनर्गठनस्य प्रारम्भसमागमात् पूर्वं,यू डोङ्गलै सार्वजनिकरूपेण उक्तवान् यत् फैट् डोङ्गलैः कस्यापि सुपरमार्केटस्य सहायतां कर्तुं इच्छति यः उत्तमभविष्यस्य दिशि गन्तुम् इच्छति तस्य आधारः अस्ति यत् तया उत्तमाः उत्पादाः विक्रेतव्याः, जनानां कृते आश्वासितानि उच्चगुणवत्तायुक्तानि उत्पादनानि प्रदातव्यानि, विक्रयानन्तरं उत्तमसेवाः च प्रदातव्या।
तदनन्तरं केषुचित् सुपरमार्केट्-मध्ये पाङ्ग-डोङ्गलै-इत्यस्य महत्त्वपूर्णपरिवर्तनं अस्मिन् वर्षे सुपरमार्केट्-उद्योगस्य प्रमुखं केन्द्रं जातम् ।
२० सितम्बर् दिनाङ्के पाङ्ग डोङ्ग्लाय इत्यनेन नवीनीकरणं कृतं तृतीयं झेङ्गझौ योन्ग्हुई सुपरमार्केट युहुआ प्लाजा भण्डारं यथानिर्धारितं पुनः व्यापारं प्रारब्धवान् । अनेके उपभोक्तारः दहे कै क्यूब इत्यस्य संवाददातृभिः सह साक्षात्कारे अवदन् यत् पुनर्निर्मितस्य योङ्गहुई सुपरमार्केटस्य विन्यासः उत्पादाः च पाङ्गडोङ्ग्लै इत्यस्य विन्यासः उत्पादाः च बहु सदृशाः सन्ति, येन जनाः अधिकं सहजतां अनुभवन्ति, भविष्ये च अधिकं भ्रमणं कर्तुं इच्छन्ति।
पूर्वं पुनर्गठितयोः भण्डारयोः उत्तमं परिणामः प्राप्तः अस्ति । आँकडा दर्शयति यत् समायोजनस्य, व्यापारस्य पुनः आरम्भस्य च अनन्तरं विगतमासे झेङ्गझौ योङ्गहुई सिन्वान् प्लाजा भण्डारस्य औसत दैनिकविक्रयः १८ लक्षं युआन्, औसत दैनिकयात्रिकप्रवाहः १०,००० जनानां, औसतदैनिकग्राहकमूल्यं च प्रायः १७४ युआन् आसीत् . झेङ्गझौ हानहाई हैशाङ्ग-भण्डारः अगस्त-मासस्य ७ दिनाङ्के उद्घाटितः ।अगस्त-मासस्य २२ दिनाङ्कपर्यन्तं औसत-दैनिक-विक्रयः १.०८ मिलियन-युआन् आसीत्, यत् समायोजनात् पूर्वं औसत-दैनिक-प्रदर्शनस्य ८.२ गुणा आसीत्, यात्रिकाणां प्रवाहः च प्रायः १० गुणान् वर्धितः
अवगम्यते यत् योङ्गहुई सुपरमार्केट् अगस्तमासस्य अन्ते स्वतन्त्रतया समायोजितुं नगरीयभण्डारस्य प्रथमसमूहं निर्धारितवान्, मुख्यतया क्षियान्, हेफेई, हाङ्गझौ, फुझौ, चेङ्गडु, गुइयाङ्ग इत्यादिषु १० नगरेषु वर्तमान समये शीआन् स्वतन्त्रं भण्डारसमायोजनं सम्पन्नवान्, चोङ्गकिङ्ग्, बीजिंग इत्यादिषु केषुचित् नगरेषु भण्डाराः स्वतन्त्रसमायोजनं कुर्वन्ति
प्रतिवेदन/प्रतिक्रिया