उच्चगुणवत्तायुक्तानां झेजियांग-डिजिटल-व्यापारिणां प्रथम-समूहस्य घोषणा अभवत्, ततः २०२४ तमे वर्षे अन्हेङ्ग-सूचना-इत्यस्य प्रमुखः झेजियांग-डिजिटल-व्यापारिणां रूपेण चयनं कृतम्
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ सितम्बर् दिनाङ्के अपराह्णे २०२४ तमस्य वर्षस्य वैश्विक-डिजिटल-व्यापार-एक्सपो-दत्तांश-तत्त्व-शासन-विपणन-विनिमय-कार्यक्रमः झेजियांग-प्रान्तीय-जनकाङ्ग्रेसस्य स्थायी-समितेः उपनिदेशकः लियू-शिन्, हाङ्गझौ-नगरस्य उपमेयरः जू वेइहुआ इत्यादयः नेतारः च भागं गृहीतवन्तः आयोजनं कृत्वा भाषणं कृतवान्। हाङ्गझौ नगरपालिकाजनकाङ्ग्रेसस्य स्थायीसमितेः उपनिदेशकः दाई जियानपिङ्गः मुख्यभाषणं कृतवान् ।
घटनास्थले झेजियांग-प्रान्तीय-अर्थव्यवस्था-सूचना-प्रौद्योगिकी-विभागेन २०२४ तमे वर्षे "अग्रणी-झेजियांग-डिजिटल-व्यापारः" तथा "वृद्धः झेजियांग-डिजिटल-व्यापारः" इति कम्पनीनां सूचीं प्रकाशितवती लियू ज़िन् इत्यनेन प्रमुखानां झेजिआङ्ग-डिजिटल-व्यापारिणां प्रथम-समूहस्य पदकानि प्रदत्तानि । अनहेङ्ग इन्फॉर्मेशन इत्यस्य चयनं २०२४ तमस्य वर्षस्य अग्रणी झेजियांग डिजिटल बिजनेस इत्यस्य रूपेण सम्मानितः अभवत्, अनहेङ्ग इन्फॉर्मेशन इत्यस्य कृते उपस्थितः भूत्वा पुरस्कारं प्राप्तवान् ।
झेजिआङ्ग शुशाङ्ग, कीदृशः व्यापारः अस्ति ? वर्षस्य प्रथमार्धे (अतः परं "कार्यन्वयनमताः" इति उच्यन्ते) "झेजियांग-डिजिटलव्यापारिणां उच्चगुणवत्ता-विकासस्य प्रवर्धनविषये कार्यान्वयन-मताः" (अतः परं "कार्यन्वयन-मताः" इति उच्यन्ते) निर्गताः
झेजियांग प्रान्ते पञ्जीकृता आर्थिकसंस्था या आँकडातत्त्वानां मूल्यस्य साक्षात्कारं प्रवर्धयितुं व्यावसायिकक्रियाकलापानाम् मुख्यवस्तुरूपेण अथवा मुख्यनिर्माणकच्चामालस्य रूपेण आँकडानां उपयोगं करोति सा मुख्यतया आँकडाप्रौद्योगिकीसेवासु, आँकडाउत्पादविकासेषु, आँकडासञ्चारसेवासु संलग्नः अस्ति , आँकडा सुरक्षासेवाः, तथा च आँकडा मञ्चसञ्चालनं व्यापारस्य पञ्च प्रमुखवर्गाणां सेवां कुर्वन्ति।
चीनदेशे डिजिटलसुरक्षाक्षेत्रे प्रमुखकम्पनीषु अन्यतमः इति नाम्ना अनहेङ्ग इन्फॉर्मेशनं नेटवर्कसुरक्षा, आँकडासुरक्षा, क्लाउड् सुरक्षा, ऋणनिर्माणसुरक्षा, गुप्तशब्दसुरक्षा, सुरक्षासेवाः च समाविष्टं डिजिटलमञ्चं निर्मातुं स्वस्य वास्तविक-अनुसन्धान-विकासस्य निरन्तर-नवीनीकरण-क्षमतायाः च उपरि निर्भरं भवति , इत्यादीनि सुरक्षाक्षमता, एकलक्षाधिकानां घरेलु-उद्यम-एककानां कृते डिजिटलसुरक्षा-उत्पादाः सेवाश्च प्रदातुं।
स्थापनातः आरभ्य अनहेङ्ग सूचना दीर्घकालं यावत् आँकडासुरक्षाक्षेत्रे केन्द्रीकृता अस्ति तथा च उद्यमस्तरीयरणनीत्याः रूपेण व्यापकरूपेण विकसिता अस्ति एतेन आँकडासंवेदनशीलतानिवृत्तिप्रणाली, आँकडारिसावनिवारणप्रणाली, आँकडासुरक्षावर्गीकरणं तथा जोखिममूल्यांकनप्रणाली, आँकडासुरक्षाविनिमयप्रणाली विकसिता अस्ति प्रणाल्याः, तथा च आँकडासाझेदारी अभिगमननियन्त्रणं ग्राहकानाम् उपरि शीर्षस्तरीयदत्तांशसुरक्षानियोजनं, आँकडासुरक्षावर्गीकरणं वर्गीकरणं च, आँकडासुरक्षाजोखिममूल्यांकनं, आँकडासुरक्षा dsmm अन्तरालमूल्यांकनं, आँकडासुरक्षाशासनं, आँकडानि च प्रदातुं security leakage prevention system construction, data security 8 परिचालन प्रणाली निर्माणार्थं व्यावसायिकसेवाः। पूर्वं, idc, विश्वप्रसिद्धा मार्केट रिसर्च संस्था, "idc perspective china data security market research" इति प्रतिवेदनं प्रकाशितवती यत्: anheng information data security solution चीनदेशे प्रथमं व्यापकं समाधानं वर्तते यत् नेटवर्कं, टर्मिनल्, अनुप्रयोगाः, डाटाबेस्, इन्टरफेस् च कवरं करोति सम्पूर्णदत्तांशजीवनचक्रस्य सह सम्बद्धम्।
आँकडा-तत्त्वानां प्रसारणस्य दृष्ट्या, अनहेङ्ग-सूचना दत्तांशतत्त्वानां "उपलब्धता, प्रवाहः, सदुपयोगः सुरक्षा च" इति सिद्धान्तस्य आधारेण, "आँकडातत्त्व x" इत्यत्र केन्द्रीकृत्य, राष्ट्रियदत्तांशरणनीत्याः सेवां कर्तुं प्रतिबद्धा अस्ति data aggregation and processing , circulation, application, and operation throughout the life cycle, एकं सुरक्षितं विश्वसनीयं च आधारभूतसंरचनं निर्माय, यत् data elementization, resourceization, and valueization कृते अनुकूलं भवति, सार्वजनिकदत्तांशप्राधिकरणे, गोपनीयतागणनायां, data trusted circulation, data compliance transactions, and data assetization.दत्तांशसुरक्षा, आँकडासुरक्षा इत्यादीनां दत्तांशतत्त्वानां क्षेत्रे समाधानस्य आधारभूतसंरचनायाः च कार्यान्वयनेन उत्कृष्टं परिणामं प्राप्तम् अस्ति तथा च आँकडातत्त्वविपण्यस्य विकासः प्रवर्धितः।
सार्वजनिकदत्तांशप्राधिकरणसञ्चालनस्य क्षेत्रे अनहेङ्ग इन्फॉर्मेशन इत्यनेन अनेकाः प्रमुखाः परियोजनाः कार्यान्विताः, प्रभावी प्रगतिः च प्राप्ता । अनहेङ्ग सूचना शेन्झेन् फ्यूटियन जिला सर्वकारस्य सहायतां कृतवती यत् गुआंगडोङ्ग प्रान्तस्य प्रथमस्य सिन्चुआंग आर्किटेक्चर गोपनीयता कम्प्यूटिंग मञ्चस्य निर्माणं कृतवान् सार्वजनिकदत्तांशप्राधिकरणसञ्चालनस्य माध्यमेन, आँकडा सुरक्षायाः अनुपालनस्य च आधारेण, एतत् वित्तीय उद्योगं संवेदनशीलं उच्चमूल्यं च सरकारी आँकडानां सह सशक्तं करोति यत् तेन सरकारीकार्याणां साकारं भवति .दत्तांशः "बाह्यसञ्चारः" केचुआङ्गदाई उत्पाद अनुकूलनं, समावेशी वित्तं, ऋणप्रोफाइलिंगम् इत्यादीन् सशक्तं करोति।
अग्रणी-दत्तांशसुरक्षा-प्रणाल्याः क्षमतायाश्च आधारेण अनहेङ्ग-सूचना "चीन-अन्तर्जाल-समाजेन २०२३ तमे वर्षे डिजिटल-परिवर्तनार्थं विशेषतया अनुशंसित-प्रकरणं", "चीन-सूचना-सञ्चार-प्रौद्योगिकी-अकादमी-गैलेक्सी-कप-गोपनीयता-कम्प्यूटिंग्-प्रतियोगितायां प्रथमपुरस्कारं" प्राप्तवान् ", तथा "2024 डिजिटल चीन नवीनता प्रतियोगिता डेटा तत्वों ट्रैक विजेता पुरस्कार", "गार्टनर डेटा वर्गीकरण तथा अनुशंसित विक्रेता (2022-2023)" तथा अन्ये बहवः सम्मानाः।
2024 तमस्य वर्षस्य प्रमुखः झेजियांग-आँकडा-प्रदाता इति चयनं कृत्वा आँकडा-तत्त्व-सञ्चारस्य क्षेत्रे अनहेङ्ग-सूचनायाः उपलब्धीनां कृते पुष्टिः प्रोत्साहनं च अस्ति अङ्कीययुगे दत्तांशतत्त्वानां महत्त्वं स्वयमेव स्पष्टं भवति, तस्य सुरक्षाविषयाणि च उपेक्षितुं न शक्यन्ते । भविष्ये अन्हेङ्ग् सूचना आँकडासुरक्षाक्षेत्रे ध्यानं दत्त्वा डिजिटल अर्थव्यवस्थायाः विकासाय सुरक्षामूलं सुदृढं करिष्यति।