समाचारं

१-१, यूरोपालीग्-क्रीडायां महत् दुःखम्! ७०,००० जनाः म्यान्चेस्टर-युनाइटेड्-क्लबस्य ७ कोटि-डॉलर्-मूल्यकस्य सममूल्यस्य साक्षिणः अभवन्, येन टेन्-हग्-इत्यस्य शिरः शून्यः, आनन्दितः च अभवत् ।

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ सेप्टेम्बर् दिनाङ्के प्रातःकाले बीजिंगसमये नूतनस्य सत्रस्य यूरोपालीग्-क्रीडायाः प्रथमपरिक्रमे म्यान्चेस्टर-युनाइटेड्-क्लबस्य गृहे ट्वेन्टे-क्लबस्य सामना अभवत् । प्रथमे अर्धे एरिकसेन् म्यान्चेस्टर-युनाइटेड्-क्लबस्य कृते प्रथमं गोलं कृतवान् । अन्ते म्यान्चेस्टर-युनाइटेड्-क्लबः ट्वेन्टे-क्लबस्य सह १-१ इति बराबरी अभवत्, प्रथमे क्रीडने ७०,००० तः अधिकाः प्रशंसकाः उपस्थिताः आसन् ।

प्रीमियरलीग्-दिग्गजानां मध्ये एकः इति नाम्ना म्यान्चेस्टर-युनाइटेड्-क्लबः २०१७ तमे वर्षे प्रथमवारं यूरोपा-लीग्-क्रीडायां विजयं प्राप्तवान्, यदा प्रशिक्षकः मौरिन्हो आसीत् । गतसीजनस्य म्यान्चेस्टर-युनाइटेड्-क्लबः नूतन-सीजन-क्रीडायां प्रत्यक्षतया यूरोपा-लीग्-क्रीडायां प्रविष्टुं एफए-कप-विजेता इति स्वस्य स्थितिं अवलम्बितवान् ।

कार्यक्रमानुसारं म्यान्चेस्टर-युनाइटेड्-क्लबस्य प्रथमः प्रतिद्वन्द्वी एरेडिविसी-क्रीडाङ्गणे ट्वेन्टे-नगरात् आगच्छति ।

उद्घाटनक्रीडायाः ७ तमे मिनिट् मध्ये म्यान्चेस्टर-युनाइटेड्-क्लबः पूर्वमेव कन्दुकं हारितवान् ।