2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
caizhongshe वांग weifang / लिखित
कतिपयदिनानि पूर्वं अनहुई शंख सामग्री प्रौद्योगिकी कम्पनी लिमिटेड (अतः "अनहुई शंख" इति उच्यते) द्वितीयवारं हाङ्गकाङ्ग-देशे सूचीकरणार्थं प्रॉस्पेक्टस् प्रदत्तवती यद्यपि द्वयोः प्रमुखयोः उत्पादयोः एकस्य क्षमतायाः उपयोगस्य दरः ३०% अधिकं न्यूनः अभवत्, अपरः २०% परितः अपि भ्रमितवान्, तथापि कम्पनी उत्पादनविस्तारार्थं धनसङ्ग्रहं कर्तुं चयनं कृतवती
सीमेण्टमिश्रणं कंक्रीटमिश्रणं च अनहुईशङ्खस्य प्रमुखौ उत्पादौ स्तः विशेषतः यदा सीमेण्टमिश्रणादिउत्पादानाम् राजस्वं स्थगितम् अस्ति तदा कंक्रीटमिश्रणस्य राजस्वस्य उदयेन कम्पनीयाः राजस्ववृद्धिः वर्धिता अस्ति
"कैझोंगशे" इत्यनेन टिप्पणीकृतं यत् कंक्रीटमिश्रणराजस्वस्य अन्हुईशङ्खस्य तीव्रवृद्धिः न्यूनसकललाभविस्तारस्य उपरि निर्भरं भवति तथा च "अधिकप्रतिस्पर्धात्मकमूल्यानि प्रदाति न केवलं, भवेत् तत् सीमेण्टं वा कंक्रीटमिश्रणं वा, अनहुईशङ्खस्य उत्पादनक्षमतायाः उपयोगः दरः न्यूनः अभवत्, परन्तु कम्पनीयाः विस्तारार्थं अद्यापि धनसङ्ग्रहस्य आवश्यकता वर्तते।
सूचीकरणात् पूर्वं अनहुई शङ्खः षट् प्रमुखान् बाह्यभागधारकान् परिचयितवान् । यदा प्रथमवारं प्रॉस्पेक्टस् प्रदत्तः तदा द्वौ भागधारकौ निवृत्तिम् अकुर्वताम् । निर्गमनसमयाः दूरं न सन्ति, परन्तु निर्गमनफलं "लोकान्तरम्" अस्ति ।
न्यून सकललाभविस्तारः
२०२१ तः २०२३ पर्यन्तं अनहुई शङ्खः क्रमशः १.५३८ अरब युआन्, १.८४ अरब युआन्, २.३९६ अर्ब युआन् च राजस्वं प्राप्तवान् । २०२४ तमे वर्षे प्रथमार्धे कम्पनीयाः राजस्वं १.१०३ अर्ब युआन् आसीत्, तस्याः कारणीयः शुद्धलाभः ५२.७ मिलियन युआन् आसीत् ।