2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाठ/रुई वित्त ली शनशन
राजधानीमण्डले आधिपत्यानां तलाकं प्राप्य सूचीकृतकम्पनीनां स्टॉक्स् प्रत्यक्षतया विभक्तुं च असंख्यकथाः सन्ति, तस्मादपि अधिकाः प्रकरणाः सन्ति यत्र सम्पत्तिविभाजनेन बहु कष्टं जातम्
यत् अधिकं सनसनीभूतं तत् गतवर्षे झोउ होङ्गी-हू हुआन्-योः मध्ये "आकाश-उच्च" तलाकस्य प्रकरणम् अस्ति "तलाक-सम्झौते" अनुसारं झोउ होङ्गी-इत्यनेन प्रत्यक्षतया झोउ होङ्गी-इत्यस्य (प्रायः ६.२५% भागस्य) विभाजनस्य योजना कृता । कम्पनीयाः कुलभागस्य) हू हुआन् इत्यस्मै नामधेयेन, ।मूल्यं प्रायः ९ अर्ब युआन्。
अस्मिन् वर्षे आरम्भात् एव ए-शेयर-विपण्ये "ब्रेकअप-शुल्कं" १० कोटि-अधिकं कृत्वा बहवः तलाक-प्रकरणाः अभवन् । एप्रिल-मासस्य २ दिनाङ्के मिङ्ग्लिडा (३०१२६८.एसजेड्) इत्यनेन घोषितं यत् वास्तविकनियन्त्रकौ ताओ चेङ्ग्, लु पिङ्गफाङ्ग् च स्वविवाहं विघटितवन्तौ, ताओ चेङ्ग् इत्यनेन कम्पनीयाः कुल ७४.२३९६५ मिलियनं भागं विभज्य स्थानान्तरयितुं योजना कृता यत् सः प्रत्यक्षतया परोक्षतया च लु पिङ्गफाङ्ग् इत्यस्मै धारयति स्म .मूल्यं प्रायः १.८ अर्ब युआन्;
११ जनवरी दिनाङ्के चाङ्गचुन् उच्चप्रौद्योगिकी (000661.sz) इत्यनेन घोषितं यत् जिन् लेई, वाङ्ग सिमियन च सम्झौतेन तलाकस्य प्रक्रियां सम्पन्नं कृत्वा शेयरविभाजनस्य व्यवस्थां कृतवन्तौ जिन् लेइ इत्यनेन स्वस्य धारितस्य कम्पनीयाः ३०.०१४१ मिलियनं भागं (कम्पनीयाः कुलशेयरस्य प्रायः ७.४२%) वाङ्ग सिमियनस्य नामधेयेन विभक्तम्अस्य विपण्यमूल्यं प्रायः ४.००४ अरब युआन् अस्ति ।
ए-शेयर-बाजारे तलाकस्य सम्पत्तिविभाजनस्य च नित्यं नाटकानां मध्ये, झोउ लिगोङ्गस्य चेन् झीहोङ्गस्य च मध्ये तलाकस्य प्रकरणं, गुआंगझौ ज़ियुआन इलेक्ट्रॉनिक्स कं, लिमिटेड (अतः परं "झियुआन इलेक्ट्रॉनिक्स" इति उच्यते) इत्यस्य वास्तविकनियन्त्रकाणां, यत्... शेन्झेन् स्टॉक एक्सचेंजस्य आईपीओ प्रभावितं कुर्वन् अस्ति, स्पष्टा प्रवृत्तिः अभवत्।