2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाठ/चीन गुणवत्ता wanlixing शराब उद्योग चैनल
२५ सितम्बर् दिनाङ्के जेन्जिउ लिडु (६९७९.एच्के) इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं (चीनी-आङ्ग्ल-संस्करणं) प्रकाशितम् । इयं प्रतिवेदनं न केवलं पूर्वं प्रकाशितस्य अन्तरिमपरिणामघोषणायाः अधिकं गभीरीकरणं परिष्कारं च अस्ति, अपितु कम्पनीयाः सामरिकनिष्पादनप्रभावशीलतायाः व्यापकप्रदर्शनम् अपि अस्ति।
जेन्जिउ लिडु अर्द्धवार्षिक प्रतिवेदनस्य आवरणम्
अर्धवार्षिकप्रतिवेदने वित्तीयसारांशः, प्रबन्धनचर्चा विश्लेषणं च, निगमशासनम् इत्यादीनि समाविष्टानि सन्ति।अस्मिन् वित्तीयस्थितेः व्यापकविवरणं, इक्विटीपरिवर्तनस्य व्यापकविवरणं, व्यापकं नकदप्रवाहविवरणं इत्यादीनि अपि प्रकटितानि सन्ति, यत् जेन्जिउ लिडु इत्यस्य व्यापकरूपेण प्रतिबिम्बयति उत्पादनक्षमताभण्डारः, उत्पादसंरचना, ब्राण्डरणनीतिः, बाजारविन्यासः, वित्तीयप्रबन्धनं च।
वर्षस्य प्रथमार्धे आर्थिकमन्दी, उद्योगसंरचने परिवर्तनं, उत्पादप्रतिस्पर्धा च तीव्रता इत्यादीनां तीव्रचुनौत्यस्य मध्यं झेन्जिउ लिडु इत्यनेन मार्केट्-प्रवृत्तिः बकं कृत्वा "वर्धनमात्रायाः उच्चगुणवत्तायाश्च" रिपोर्ट् कार्ड् प्रदत्तम्: एतत् साधितवान् 4.133 अरब युआन् परिचालन आयः, वर्षे वर्षे 17.5% समायोजितः शुद्धलाभः 1.02 अरब युआन् आसीत्, वर्षे वर्षे 26.9% वृद्धिः।
राष्ट्रव्यापीरूपेण सूचीकृतानां मद्यकम्पनीनां दृष्ट्या, झेन्जिउ लिडुः अस्मिन् वर्षे प्रथमार्धे राजस्वस्य दृष्ट्या ९ स्थाने, वृद्धिदरेण च ६ स्थानं प्राप्तवान् . झेन्जिउ लिडु इत्यस्य प्रदर्शनं निरन्तरं वर्धितम् अस्ति तथा च तस्य उद्योगस्य स्थितिः निरन्तरं सुदृढा अभवत्, येन अनेकेषां प्रतिभूतिसंस्थानां ध्यानं आकर्षितम् अस्ति