2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२५ सितम्बर् दिनाङ्के शीआन् कैली न्यू मटेरियल्स् कम्पनी लिमिटेड् इत्यनेन विदेशीयनिवेशविषये घोषणा कृता ।
अस्य सहायकसंस्थायाः बिन्झोउ कैटाई न्यू मटेरियल्स् कम्पनी लिमिटेड् इत्यस्य माध्यमेन "हाइड्रोजनयुक्तस्य नाइट्राइलरबरस्य औद्योगीकरणपरियोजनायाः" निर्माणे निवेशं कर्तुं योजना अस्ति
परियोजनायाः कुलनिवेशः ३५ कोटि युआन् अस्ति, सा शान्क्सी-प्रान्तस्य क्षियान्याङ्ग-नगरस्य बिन्झौ-नगरे स्थिता अस्ति ।
परियोजनायाः निर्माणं द्वयोः चरणयोः भवति, प्रथमचरणस्य योजनायां २० कोटियुआन् निवेशः भवति ।
मुख्यतया जलजनीकरणकार्यशालाः, रबरोत्तरप्रसंस्करणकार्यशालाः, कच्चामालस्य गोदामाः, समाप्तपदार्थगोदामाः इत्यादयः निर्मान्ति ।
१,००० टन वार्षिकं उत्पादनं कृत्वा हाइड्रोजनयुक्तस्य नाइट्राइलरबरस्य उत्पादनरेखायाः निर्माणस्य प्रथमचरणं १२ मासान् यावत् भवति ।
द्वितीयचरणस्य आरम्भः उत्पादनस्य परिचालनस्य च परिस्थितेः आधारेण भविष्यति, यत्र वार्षिकं उत्पादनक्षमता २००० टन भविष्यति ।
वर्तमान समये अस्याः परियोजनायाः पर्यावरणप्रभावमूल्यांकनं ऊर्जामूल्यांकनस्य अनुमोदनं च सम्पन्नम् अस्ति, अद्यापि निर्माणानुज्ञापत्रादिप्रक्रियाः पूर्णाः कर्तुं आवश्यकाः सन्ति
चीनदेशे सूक्ष्मरसायनक्षेत्रे बहुमूल्यधातुउत्प्रेरकानाम् प्रमुखः आपूर्तिकर्ता शीआन् कैली इति अवगम्यते ।
उपर्युक्ताः परियोजनाः औद्योगिकशृङ्खलायाः विस्तारार्थं विस्तारार्थं च तस्य स्वतन्त्रतया विकसितानां मूलउत्प्रेरकानाम् प्रौद्योगिकीनां च उपरि अवलम्बन्ते ।
क्षियान् कैली इत्यनेन उक्तं यत् अस्याः परियोजनायाः निर्माणेन नूतनसामग्रीक्षेत्रे कम्पनीयाः प्रतिस्पर्धा अधिका भविष्यति।