2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, चाङ्गशा, सितम्बर् २६ (याङ्ग हुआफेङ्गः सन ये च) २५ तमे दिनाङ्के २०२४ तमे वर्षे "राष्ट्रीयविज्ञानलोकप्रियीकरणदिवसः" चाङ्गशागृहकार्यक्रमस्य आरम्भः मध्यदक्षिणविश्वविद्यालये अभवत्
२००४ तमे वर्षात् चीन-विज्ञान-प्रौद्योगिकी-सङ्घः प्रतिवर्षं राष्ट्रिय-विज्ञान-लोकप्रियीकरण-दिवसस्य क्रियाकलापानाम् आयोजने अग्रणीः अस्ति, तथा च, विषयस्य आधारेण प्रासंगिक-मन्त्रालयैः, आयोगैः च सह विज्ञान-लोकप्रियीकरण-क्रियाकलापानाम् एकां श्रृङ्खलां संयुक्तरूपेण कृतवान् अस्मिन् वर्षे "समग्रजनानाम् वैज्ञानिकसाक्षरतायां सुधारः, विज्ञानप्रौद्योगिक्यां च शक्तिशालिनः देशस्य निर्माणार्थं मिलित्वा कार्यं करणं" इति विषयः अस्ति अस्य आयोजनस्य मार्गदर्शनं हुनान् विज्ञान-प्रौद्योगिकी-सङ्घः, मध्यदक्षिणविश्वविद्यालयः, चीनस्य साम्यवादीदलस्य चाङ्गशानगरसमित्या, चाङ्गशानगरीयजनसर्वकारेण च कृतम्, तथा च चाङ्गशाविज्ञानप्रौद्योगिकीसङ्घः, मध्यदक्षिणविश्वविद्यालयः च संयुक्तरूपेण प्रायोजितः विज्ञान एवं प्रौद्योगिकी संघ।
न्यूनोच्चतायां चालितं dk-216s विशालं मानवयुक्तं विमानं प्रदर्शितम् अस्ति । चीन न्यूज नेटवर्कस्य संवाददाता याङ्ग हुअफेङ्ग इत्यस्य चित्रम्
आयोजकाः अवदन् यत् वैज्ञानिकज्ञानस्य निरन्तरं लोकप्रियतां कृत्वा, सम्पूर्णजनसङ्ख्यायाः वैज्ञानिकगुणवत्तायां निरन्तरं सुधारं कृत्वा, विज्ञानस्य सम्मानं कृत्वा नवीनतायाः वकालतम् कृत्वा सामाजिकवातावरणं निर्माय एव वयं उच्चस्तरस्य आत्मनिर्भरतायाः आत्मनिर्भरतायाः च सामरिकलक्ष्यं प्राप्तुं शक्नुमः विज्ञानं प्रौद्योगिकी च।
विज्ञानस्य लोकप्रियतां उत्तमरीत्या प्रवर्तयितुं अस्मिन् वर्षे "राष्ट्रीयविज्ञानलोकप्रियीकरणदिवसः" चाङ्गशागृहकार्यक्रमे चाङ्गशाविज्ञानप्रौद्योगिक्याः संघस्य "विज्ञानलोकप्रियीकरणं चाङ्गशा" wechat आधिकारिकलेखं विडियोखातं च द्वौ प्रमुखौ विज्ञानलोकप्रियीकरणमञ्चौ कृतौ संशोधितं उन्नयनं च, विज्ञानलोकप्रियीकरणस्य रूपेण सेवां कर्तुं नूतनानां वर्चुअल् एंकरानाम् स्वागतं कृत्वा कार्यं ताजां जीवनं प्रविशति तथा च अन्यं नूतनं "विज्ञानलोकप्रियीकरणं मेटावर्स" आनयति, यत्र विज्ञानलोकप्रियीकरणे सहायतां कुर्वन्ति त्रयः प्रमुखाः मञ्चाः।