समाचारं

openai इत्यस्य योजना अस्ति यत् अलाभकारी बोर्डतः नियन्त्रणं हृत्वा altman इत्यस्मै इक्विटी दातुं शक्नोति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीयसमाचार एजेन्सी, सितम्बर २६ (सम्पादकः क्षिया जुन्क्सिओङ्ग) सूत्राणां उद्धृत्य मीडिया-रिपोर्ट्-अनुसारं कृत्रिम-बुद्धि-शोध-कम्पनी openai स्वस्य मूल-व्यापारस्य पुनर्गठनं लाभाय-कल्याण-कम्पनीरूपेण कर्तुं योजनां निर्माति, अधुना च... nonprofit एतेन निवेशकानां कृते कम्पनी अधिकं आकर्षकं भविष्यति। तदतिरिक्तं ओपनएआइ-सङ्घस्य मुख्यकार्यकारी आल्ट्मैन् कम्पनीयां इक्विटी-भागं प्राप्स्यति ।

पूर्वं मीडिया-रिपोर्ट्-पत्रेषु उक्तं यत् ओपनए-इत्यनेन वित्तपोषणस्य नूतन-चक्रस्य वार्ता कृता अस्ति तथा च १५० अरब-अमेरिकीय-डॉलर्-मूल्याङ्कनेन ५ अरब-अमेरिकीय-डॉलर्-अधिकं संग्रहणं कर्तुं योजना अस्ति निवेशे अपि रुचिं लभते।

तस्मिन् समये इदमपि ज्ञातं यत् ओपनएआइ इत्यस्य १५० अरब अमेरिकीडॉलर् मूल्याङ्कनस्य कुञ्जी निवेशकानां कृते लाभस्य सीमां दूरीकर्तुं तस्य क्षमतायां निहितम् अस्ति । तथाकथितलाभटोपी इत्यस्य अर्थः अस्ति यत् निवेशकानां निवेशस्य प्रतिफलस्य सीमा अस्ति, अतिरिक्तं यत्किमपि प्रतिफलं अलाभकारीसङ्गठने गमिष्यति

ओपनएआइ इत्यस्य स्थापना २०१५ तमे वर्षे अलाभकारीसंस्थायाः रूपेण अभवत्, तथा च कम्पनी २०१९ तमे वर्षे ओपनएआइ एलपी इति लाभाय सहायककम्पनीं प्रारब्धवती । ओपनएआइ सम्प्रति निवेशकानां कृते स्वस्य लाभार्थं सहायकसंस्थायाः माध्यमेन भागं प्रदाति, यत् तस्य अलाभकारीनिदेशकमण्डलेन नियन्त्रितम् अस्ति ।

नवीनतमवार्ता अस्ति यत् ओपनएआइ अद्यापि वकिलैः भागधारकैः च सह स्वस्य पुनर्गठनयोजनायाः चर्चां कुर्वन् अस्ति, पुनर्गठनस्य समाप्तेः समयसूची च अनिश्चिता अस्ति

सूत्रेषु ज्ञातं यत् पुनर्गठनस्य समाप्तेः अनन्तरं ओपनएआइ इत्यस्य अस्तित्वं अलाभकारीसंस्थारूपेण निरन्तरं भविष्यति तथा च नवस्थापिते लाभार्थकल्याणकारीकम्पनीयां अल्पसंख्यकभागित्वं धारयिष्यति।

openai इत्यस्य नूतना संरचना प्रतिद्वन्द्वी anthropic तथा musk इत्यस्य xai इत्यस्य सदृशं भविष्यति । एन्थ्रोपिक् तथा xai इत्येतौ द्वौ अपि लाभनिगमरूपेण पञ्जीकृतौ स्तः, ये लाभार्थनिगमाः सन्ति येषां उद्देश्यं लाभं प्राप्तुं अतिरिक्तं सामाजिकदायित्वस्य स्थायित्वस्य च प्रवर्धनं भवति

सूत्रेषु इदमपि उक्तं यत् पुनर्गठनस्य समाप्तेः अनन्तरं नवस्थापितायाः लाभार्थं कम्पनीयाः मूल्यं १५० अरब अमेरिकीडॉलर् भवितुम् अर्हति, आल्ट्मैन् अपि प्रथमवारं इक्विटी-भागं प्राप्स्यति

अनेकेषु स्टार्टअपषु निवेशं कृत्वा अरबपतिः जातः आल्ट्मैन् कियत् इक्विटी प्राप्स्यति इति अस्पष्टम्।

आल्ट्मैन् पूर्वं उक्तवान् यत् सः ओपनएआइ इत्यस्मिन् इक्विटी-भागं न धारयितुं चयनं कृतवान् यतः बोर्डस्य प्रमुखनिदेशकाः कम्पनीयाः भागं धारयितुं न शक्नुवन्ति । सः अपि अवदत् यत् तस्य समीपे पूर्वमेव पर्याप्तं धनं वर्तते, सः openai इत्यस्य नेतृत्वं करोति यतः तस्मै एतत् कार्यं रोचते।

अयं लेखः xia junxiong, financial associated press इत्यस्मात् उत्पन्नः अस्ति