समाचारं

ए-शेयराः निरन्तरं तीव्ररूपेण वर्धन्ते, यत्र कोटिशः व्यवहाराः वृषभविपण्य-आन्दोलनं प्रेरयन्ति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चतुर्मासानां अनन्तरं ए-शेयर-व्यापारस्य मात्रा पुनः खरब-अङ्कं प्राप्तवान्, यत्र पूर्वमासस्य अपेक्षया मात्रायां महती वृद्धिः अभवत् ।

ए-शेयर्स् पुनः उच्छ्रिताः, कारोबारः पुनः आरएमबी १ खरबं यावत् भवति

२५ सेप्टेम्बर् दिनाङ्के पुनः ए इत्यस्य शेयर्स् इत्यस्य तीव्रवृद्धिः अभवत् ।एकदा शङ्घाई-समष्टिसूचकाङ्कः सत्रस्य कालखण्डे २९०० अंकं अतिक्रान्तवान् ।, प्रमुख-शेयर-सूचकाङ्कानां लाभः अपराह्णे महतीं संकुचितः अभवत् । शङ्घाई समग्रसूचकाङ्कः १.१६% वर्धमानः २८९६.३१ अंकाः अभवत्;

द्रष्टव्यं यत्अ-शेयरव्यापारःराशिः खरब-अङ्कं अतिक्रान्तवती, चतुर्मासाभ्यः अधिकेषु नूतन-उच्चतां प्राप्तवती अल्पकालीन-विपण्य-मात्रा मूल्यं च उभयम् अपि वर्धितम्, निवेशकानां विश्वासः च शीघ्रमेव पुनः स्थापितः

व्यक्तिगत स्टॉकलाभस्य वितरणात् न्याय्यं चेत्,मूल्यवृद्धियुक्ताः ४१०० तः अधिकाः कम्पनयः, दैनिकसीमायुक्ताः ६६ कम्पनयः च सन्ति ।, कम्पनीनां संख्या १,००० तः अधिका अभवत्, सीमायाः कृते पतितानां कम्पनीनां संख्या ५ आसीत् ।विपण्ये सामान्यं ऊर्ध्वगामिनी प्रवृत्तिः दृश्यते स्म, लोकप्रियता च अधिका एव अभवत्

उद्योगक्षेत्राणि सर्वत्र उन्नतानि अभवन्

२५ सितम्बर् दिनाङ्के ए-शेयरस्य मात्रायां वृद्धिः अभवत्, उद्योगक्षेत्राणि च सम्पूर्णे बोर्ड्-मध्ये वर्धितानि ।विविधवित्तीयक्षेत्रे २.५५% वृद्धिः अभवत्, प्रथमस्थानं प्राप्तवान्;खुदराविक्रयणं, मीडिया, खाद्यं मुख्यसामग्री च खुदरा, बैंकिंग्, अचलसम्पत्, बीमा इत्यादयः क्षेत्राणि अपि शीर्षलाभकारिषु आसन्।

लाभस्य सूचीयां शीर्षस्थाने स्थापितानां विविधवित्तीयक्षेत्रस्य स्टॉकानां प्रदर्शनात् न्याय्यं चेत्, मिन्मेटल्स् कैपिटल, नानहुआ फ्यूचर्स, सीएनपीसी कैपिटल, ऐजियान् ग्रुप्, गुओहाई सिक्योरिटीज, तियानफेङ्ग सिक्योरिटीज, हैडे होल्डिङ्ग्स्, कोफ्को कैपिटल, रुइडा फ्यूचर्स, सिन्ली फाइनेंशियल, तथा एवीआईसी फ्यूजन च समूहस्य दैनिकसीमा।

प्रमुखव्यापकानाम् आधाराणां लेनदेनस्य मात्रा ३७ अरब युआन् अतिक्रान्तवती

२५ सितम्बर् दिनाङ्के अनेकानाम् csi 300 etfs, csi 500 etfs, csi 1000 etfs इत्येतयोः व्यापारस्य मात्रायां महती वृद्धिः अभवत् । लेनदेनस्य मात्रां दृष्ट्वा सम्बन्धितसूचकाङ्कनिधिनां कुलव्यवहारमात्रा ३७ अरब युआन् अतिक्रान्तवती, उच्चस्तरं निर्वाहयन् ।

एजेन्सी : स्पष्टनीतिसंकेताः विपण्यविश्वासं वर्धयन्ति

citic securities इत्यनेन उक्तं यत् 24 सितम्बर् दिनाङ्के केन्द्रीयबैङ्कः, वित्तीयपरिवेक्षणस्य राज्यप्रशासनं, चीनप्रतिभूतिनियामकआयोगेन च अनेकाः समर्थननीतयः घोषिताः। मौद्रिकनीतेः दृष्ट्या केन्द्रीयबैङ्केन 20bps इत्यस्य विपर्ययपुनर्क्रयणव्याजदरे कटौतीयाः घोषणा कृता समयः विस्तारश्च बाजारस्य अपेक्षां अतिक्रान्तवान् नीतिसंयोजनं केन्द्रीयबैङ्कस्य समर्थकमौद्रिकं पूर्णतया प्रतिबिम्बयति नीतिगतिः अभिमुखीकरणं च। पूंजीबाजारनीतीनां दृष्ट्या चीनप्रतिभूतिनियामकआयोगस्य अध्यक्षः वु किङ्ग् इत्यनेन पत्रकारसम्मेलने स्पष्टतया उक्तं यत् चीनप्रतिभूतिनियामकआयोगः त्रीणि प्रमुखनीतयः जारीयिष्यति: मध्यम-दीर्घकालीन-पूञ्जी-प्रवेशः बाजारे, उपायाः यत्... विलयम् अधिग्रहणं च प्रवर्धयति, तथा च सूचीबद्धकम्पनीनां बाजारमूल्यप्रबन्धनस्य मार्गदर्शनं करिष्यति केन्द्रीयबैङ्कः गैर-बैङ्कसंस्थानां कृते मार्गदर्शनं करिष्यति तथा च सूचीबद्धकम्पनयः तरलतासमर्थनं प्रदातुं शेयरबजारे भागं गृह्णन्ति।स्टॉक-रणनीत्याः दृष्ट्या नीति-संकेताः स्पष्टाः सन्ति, मार्केट-विश्वासं च वर्धयन्ति ।

citic construction investment इत्यनेन एकं शोधप्रतिवेदनं प्रकाशितं यत् उच्चगुणवत्तायुक्तस्य आर्थिकविकासस्य वित्तीयसमर्थनविषये सभायां दीर्घकालीनधनस्य बाजारे प्रवेशस्य, इक्विटीनिवेशस्य विकासस्य, तथा च m&a इत्यस्य जीवन्ततायाः उत्तेजनस्य च समर्थनं प्रस्तावितं यत्... पुनर्गठनविपण्यं, यत् प्रतिभूतिकम्पनीनां सम्पत्तिप्रबन्धनस्य संस्थागतव्यापाराणां च लाभाय भविष्यति तथा च प्रतिभूतिकम्पनीनां निवेशबैङ्कव्यापारस्य माङ्गं पुनः स्थापयितुं साहाय्यं करिष्यति।बीमाकम्पनीनां सम्पत्तिपक्षः शेयरबजारेण, अचलसम्पत्सम्बद्धैः अनुकूलनीतिभिः पूर्णतया लाभं प्राप्नुयात् इति अपेक्षा अस्ति, तथा च निवेशस्य आयस्य अग्रे पुनर्प्राप्तेः विषये आशावादी अस्ति, वर्तमानमूल्यांकनं अद्यापि न्यूनम् अस्ति, तथा च तस्मिन् ध्यानं दातुं अनुशंसितम् अस्ति

फुरोङ्ग कोषस्य मतं यत्,इदं नीतिसंकेतं स्पष्टं भवति तथा च प्रभावीरूपेण पूंजीविपण्ये विश्वासं वर्धयति तदनन्तरं वृद्धिशीलनीतयः अपेक्षिताः भवेयुः।. प्रथमं, विपण्यतरलतायाः अपेक्षासु सुधारः कृतः, विपण्यजोखिमस्य भूखः च वर्धिता अस्ति । इयं नीतिः अभिनव-मौद्रिक-नीतिभिः सह इक्विटी-बाजारस्य विकासस्य समर्थनं करोति, प्रतिभूति-निधि-बीमा-कम्पनीनां कृते अदला-बदली-सुविधाः निर्माति, तथा च स्टॉक-पुनर्क्रयणार्थं विशेष-पुनः-ऋणं निर्माति, धारणं च वर्धयति यतः नूतन-केन्द्रीय-बैङ्क-उपकरणानाम् मूल्यं न्यूनम् अस्ति , औद्योगिकपुञ्जस्य वृद्ध्यर्थं अनुकूलं भविष्यति इति अपेक्षा अस्ति। द्वितीयं, नीतिसंकेताः स्पष्टतराः सन्ति, तदनन्तरं सक्रियवित्तनीतयः अपेक्षिताः भवितुम् अर्हन्ति ।