हाङ्गझौ : सुरक्षा उद्योगस्य अभिजातवर्गः कर्मचारीशैलीं प्रदर्शयितुं कौशलप्रतियोगितायाः कृते एकत्रितः भवति
2024-09-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन-इञ्जिनीयरिङ्ग-जालस्य समाचाराः २५ सितम्बर-दिनाङ्के हाङ्गझौ-माडल-श्रमिक-शिल्पी-सङ्घस्य, हाङ्गझौ-पर्यटन-व्यापार-सङ्घस्य च हाङ्गझौ-सुरक्षा-व्यावसायिक-विद्यालये "शिल्पी-भावनायाः सशक्ततया प्रचारः, क्रीडायाः नगरस्य निर्माणे सहायता च" इति विषये सुरक्षा-रक्षक-व्यावसायिक-कौशल-गोष्ठी आयोजिता " प्रतियोगितायाः कालखण्डे नगरस्य पर्यटनव्यापारव्यवस्थायाः ६० तः अधिकाः उत्कृष्टाः सुरक्षारक्षकाः एकत्र एकत्रिताः भूत्वा स्वस्य उत्तमव्यावसायिकगुणान्, उत्तमं व्यावसायिकप्रतिबिम्बं च पूर्णतया प्रदर्शितवन्तः।
अस्याः प्रतियोगितायाः द्वौ भागौ स्तः: सैद्धान्तिकज्ञानं कौशलसञ्चालनं च सामग्रीयां सुरक्षारक्षकाणां दैनन्दिनकार्यस्य अनेकाः पक्षाः सन्ति, विशेषतः कौशलसञ्चालनभागः अस्मिन् शारीरिकसुष्ठुतायाः, अग्निशामककौशलस्य, स्थले एव उद्धारकौशलस्य च व्यापकरूपेण मूल्याङ्कनं भवति प्रतियोगिनः मूल्याङ्कनम्।
खेल दृश्य। तस्वीरं हाङ्गझौ पर्यटनव्यापारसङ्घस्य सौजन्येन
उद्घाटनसमारोहस्य अनन्तरं कौशलसञ्चालनस्पर्धायाः आरम्भः अभवत् । स्पर्धायाः समये प्रतियोगिनः ऊर्जायाः पूर्णाः आसन्, मानकीकृतरीत्या चालिताः, अनुकरणीय-आपातकालेषु शीघ्रं प्रतिक्रियां दत्तवन्तः, समीचीनानि निर्णयानि कृतवन्तः, तेषां प्रभावीरूपेण निवारणं च कृतवन्तः
स्थले उद्धारलिङ्कस्य मूल्याङ्कनपरियोजना एकहस्तवयस्कहृदयफुफ्फुसपुनरुत्थानम् अस्ति । प्रतियोगिनः शीघ्रमेव अनुकरणीयस्य आहतस्य चेतनस्थितेः न्यायं कृत्वा वक्षःस्थलस्य संपीडनं कृत्रिमश्वसनं च कृतवन्तः सम्पूर्णा प्रक्रिया मानकीकृता आसीत् तथा च गतिः सुचारुः आसीत् निर्णायकैः प्रतियोगिनां कार्यवेगः, तकनीकस्य सटीकता, प्रथमचिकित्साप्रभावः च आधारीकृत्य स्कोरः कृतः ।
खेल दृश्य। तस्वीरं हाङ्गझौ पर्यटनव्यापारसङ्घस्य सौजन्येन
अग्नि-नली-संयोजन-सञ्चालनस्य दृश्यं विशेषतया तीव्रम् अस्ति । मया दृष्टं यत् प्रतियोगिनः स्वमेखलाः स्थापयन्ति, जलबन्दूकान् बद्ध्वा, जलनलिकां धारयन्ति, "प्रारम्भ" इति आज्ञां श्रुत्वा, शीघ्रं अग्रे गच्छन्ति, प्रथमं जलनलिकानां प्रथमसमूहं क्षिपन्ति, एकं अन्तं अग्निशामक-अन्तरफलकेन सह संयोजयन्ति, तथा च अन्यः अन्तः जलस्य नलिकां द्वितीयसमूहं प्रति प्लेट् कुर्वन्तु, ततः क्षेपणरेखां प्रति गत्वा द्वितीयं जलनलिकां क्षिपन्तु, जलबन्दूकस्य अन्तरफलकं संयोजयन्तु, अन्तिमरेखातः बहिः त्वरितरूपेण गच्छन्तु, अन्ते च शूटिंग् स्थाने गच्छन्तु तथा "ठीकम्!" घटनास्थले जलस्य नली अजगर इव आसीत्, स्पर्धा च पूर्णतया प्रचलति स्म, प्रतियोगिनः युग्मेन कार्यं कुर्वन्ति स्म, शीघ्रं गच्छन्ति स्म, समयस्य विरुद्धं दौडं कुर्वन्ति स्म, सुरक्षारक्षकाणां साहसिकं परिश्रमीं च दर्शयन्ति स्म
आयोजकः अवदत् यत् २०२४ तमे वर्षे "९२६ शिल्पीदिवसः" इति क्रियाकलापानाम् एकः इति नाम्ना एषा स्पर्धा न केवलं हाङ्गझौ-नगरस्य पर्यटन-व्यापार-व्यवस्थायां सुरक्षारक्षकाणां कृते स्वस्य प्रदर्शनार्थं स्वकौशलस्य उन्नयनार्थं च मञ्चं प्रदाति, अपितु कार्यं अधिकं प्रेरयति बहुसंख्यकसुरक्षारक्षकाणां उत्साहः व्यावसायिकसम्मानस्य च भावः। तस्मिन् एव काले क्रीडानगरस्य निर्माणार्थं नगरप्रबन्धनस्तरस्य उन्नयनार्थं च हाङ्गझौ-नगरस्य प्रयत्नेषु नूतनं प्रेरणाम् अपि प्रविष्टवती अस्ति प्रतियोगितायाः समापनसमारोहे हाङ्गझौ पर्यटन-व्यापारसङ्घः "प्रतियोगितानां नगरस्य निर्माणे सहायतां कर्तुं" आदर्शकार्यकर्तृणां शिल्पिनां च स्वयंसेवीदलं स्थापितवान् (झांग जिओयान ओउयांग सुफांग)
स्रोतः चीन अभियांत्रिकी संजालः